समाचारं

अमेरिकादेशः युक्रेनदेशाय एफ-१६ युद्धविमानानाम् आपूर्तिं कर्तुं योजनां अङ्गीकृतवान्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के वार्तानुसारं अमेरिकीवायुसेनासचिवः फ्रैङ्क् केण्डल् इत्यनेन उक्तं यत् अमेरिकादेशेन युक्रेनदेशं प्रति सैन्यसामग्रीणां स्थानान्तरणं अङ्गीकृतम् इति ।एफ-१६ युद्धविमानयोजना। सः फिन्निश्-देशस्य हेल्सिङ्गिन्-सानोमाट्-पत्रिकायाः ​​साक्षात्कारे एतत् अवदत् । बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

अमेरिकीवायुसेनासचिवः फ्रैङ्क् केण्डल् इत्यनेन पृष्टे प्रतिक्रिया दत्ता यत् "अहं तादृशस्य विषयस्य विषये अवगतः नास्मि तथापि सः अवलोकितवान् यत् एषः विचारः न निरस्तः इति । केण्डल् इत्यनेन उक्तं यत् युक्रेनदेशस्य अद्यतनमागधा नेदरलैण्ड्, डेन्मार्क इत्यादिदेशेषु गमिष्यति।नाटोराज्यसहायता प्रदत्ता भवति।

अमेरिकीवायुसेनासचिवः फ्रैङ्क् केण्डल् इत्यनेन पृष्टे प्रतिक्रिया दत्ता यत् अधुना अमेरिकादेशः स्वसहभागिभिः सह युक्रेनदेशस्य सशस्त्रसेनायाः (AFU) विमानचालकानाम् प्रशिक्षणे सहायतां कर्तुं कार्यं कुर्वन् अस्ति इति। आगामिवर्षे शिक्षणस्य महती प्रगतिः भविष्यति इति सः प्रतिज्ञातवान् ।

पूर्वं वाशिङ्गटननगरे रूसदेशस्य राजदूतः अनातोली एण्टोनोवः अवदत् यत् अमेरिकादेशः रूसदेशं चिडयति इति। तस्य मते ते युक्रेनदेशस्य सशस्त्रसेनानां अमेरिकनशस्त्रप्रयोगे सर्वाणि प्रतिबन्धानि तत्क्षणमेव हर्तुं अभिलषन्ति । (बेलारूसी आदर्श समाज) २.