समाचारं

"स्नाइपरैः ४ जनान् मारिताः" इति पुटिन् श्रुतवान् ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ तमे स्थानीयसमये रूसीसङ्घीयकारागारसेवाया: एकं वक्तव्यं प्रकाशितवती यत् वोल्गोग्राड्-क्षेत्रे गम्भीरकारागारस्य संघीय-IK-१९-कारागारकारागारे बन्धकग्रहणप्रसङ्गे चत्वारः कैदिनः अष्टौ कारागाररक्षकान् अन्ये चत्वारः च कैदिनः बन्धकरूपेण गृहीतवन्तः। बन्धकत्वेन । चत्वारः कारागाररक्षकाः कैदीभिः भिन्नप्रमाणेन छूरेण हताः, तेषु त्रयः मृताः अन्ये चत्वारः कारागाररक्षकाः ये प्रतिरोधं कृतवन्तः ते घातिताः भूत्वा चिकित्सालयं प्रेषिताः, येषु एकः चिकित्सालये एव मृतः


तस्मिन् दिने रूसीराष्ट्ररक्षकदलेन स्वस्य आधिकारिकजालस्थले घोषितं यत् वोल्गोग्राड् ओब्लास्ट्-नगरे स्थितानां रूसीराष्ट्ररक्षकदलस्य विशेषसेनायाः स्नाइपरैः बन्धकान् गृहीतवन्तः चत्वारः कैदिनः मारिताः, बन्धकाः च उद्धारिताः

रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः कार्यसभायां २३ दिनाङ्के उक्तवान् यत् रूसीसङ्घीयकारागारसेवायाः निदेशकेन वोल्गोग्राड् क्षेत्रे बन्धकग्रहणस्य घटनायाः विषये सूचितम्, सः आन्तरिकमन्त्रालयस्य वचनं श्रोष्यति इति अफेयर्स्, नेशनल् गार्ड् इत्यादयः शक्तिशालिनः एजेन्सीः अस्याः घटनायाः विषये प्रतिवेदनं कुर्वन्ति ।


रूसीमाध्यमानां समाचारानुसारं बन्धकं गृहीतवन्तः चतुर्णां कैदिनां मध्ये त्रयः मादकद्रव्यव्यापारस्य दोषिणः आसन्, एकस्य च नरहत्यायाः कारावासस्य दण्डः दत्तः अस्मिन् प्रकरणे रूसी अन्वेषणसमित्या आपराधिकप्रकरणं उद्घाटितम् अस्ति। सामाजिकमाध्यमेषु प्रकाशितस्य भिडियानुसारं बन्धकग्रहणस्य मोबाईलफोने सेल्फीग्रहणस्य विडियोमध्ये संदिग्धस्य अतिवादीसङ्गठनस्य "इस्लामिक स्टेट्" इत्यस्य ध्वजः दृश्यते स्म।


अस्मिन् वर्षे जूनमासे रूसदेशस्य रोस्टोव्-प्रदेशस्य रोस्टोव्-ओन्-डॉन्-नगरस्य एकस्मिन् निरोधकेन्द्रे एकः घटना अभवत्, यत्र षट् निरोधिनः छूराणि धारयित्वा निरोधकेन्द्रस्य कर्मचारिद्वयं अपहरणं कृतवन्तः रूसीविशेषसेनाभिः षट् बन्धकग्रहणकर्तारः मारिताः, बन्धकद्वयं च उद्धारितम् । अस्मिन् घटनायां केचन अपहरणकर्तारः इस्लामिक स्टेट्-सङ्घस्य अनुयायिनः आसन्, ते आतङ्कवादीनां कार्येषु भागं गृहीतवन्तः इति शङ्केन निरुद्धाः आसन् ।


स्रोतः : चीन न्यूज नेटवर्क व्यापक सीसीटीवी समाचार ग्राहक, @CCTV अन्तर्राष्ट्रीय समाचार वेइबो, सिन्हुआ समाचार एजेन्सी
सम्पादक: पु लीना
सम्पादकः झाङ्ग शी