समाचारं

इजरायलस्य पीएम-सङ्घः किमपि 'साध्य-सौदां' अङ्गीकुर्वति;

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त २४.व्यापकवार्ता : २३ तमे स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहू बन्धकपरिवारैः सह मिलित्वा अवदत् यत् सम्प्रति “प्राप्यसमझौता” नास्ति। तस्मिन् एव दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) अधिकारिणः अमेरिकी-उपराष्ट्रपतिस्य डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारस्य च हैरिस्-इत्यस्य अभियानस्य प्रचारार्थं युद्धविराम-वार्तालापस्य प्रतिवेदनानां उपयोगं कुर्वन्ति इति आरोपं कृतवन्तः

"जेरुसलमपोस्ट्" इति प्रतिवेदनानुसारं नेतन्याहू तस्य पत्नी च २३ दिनाङ्के हमास-सङ्घटनेन धारितस्य इजरायल-बन्धकसमूहस्य परिवारैः सह मिलितवन्तौ केचन परिवारजना: नेतन्याहू इत्यनेन बन्धकान् मुक्तुं यथाशीघ्रं सम्झौतां कर्तुं पृष्टवन्तः। नेतन्याहू इत्यनेन तस्य प्रतिक्रियारूपेण उक्तं यत् इजरायल्-कारणात् सौदाः सज्जः अस्ति किन्तु सः न सम्भवति इति यत्किमपि दावं तत् असत्यम् एव ।

नेतन्याहू इत्यनेन उक्तं यत् सः एतादृशं सौदान् प्राप्तुं प्रयतते यत् अधिकतमं बन्धकानाम् मुक्तिं कर्तुं शक्नोति, तस्य अवरोधने च हमास-सङ्घस्य स्वकीयः स्वार्थाः सन्ति इति।

इजरायल-प्रतिनिधिमण्डलं २२ तमे दिनाङ्के मिस्र-देशस्य राजधानी कैरो-नगरं गत्वा मिस्र-अमेरिका-देशस्य प्रतिनिधिमण्डलैः सह "फिलाडेल्फिया-गलियारा" इत्यादिषु विषयेषु चर्चां कृतवान् इजरायल-प्रतिनिधिमण्डलं "फिलाडेल्फिया-गलियारे" अन्तर्राष्ट्रीयसैनिकानाम् नियोजनं कर्तुं विचारयति, इजरायल-सैनिकाः क्रमेण निवृत्ताः भविष्यन्ति इति च समाचाराः प्राप्यन्ते परन्तु प्रधानमन्त्रिकार्यालयेन तत्क्षणमेव तत् प्रतिवेदनं अङ्गीकृतम्।

व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन २३ दिनाङ्के उक्तं यत् कैरो युद्धविरामवार्तालापाः रचनात्मकाः सन्ति, सप्ताहान्ते अपि निरन्तरं भविष्यन्ति।

इजरायलस्य टाइम्स् इति पत्रिकायां उक्तं यत् हमासस्य वरिष्ठः अधिकारी ओसामा हम्दानः अवदत् यत् अमेरिका गाजावार्तालापस्य विषये सकारात्मकसूचनाः प्रसारयित्वा हैरिस् इत्यस्य अभियानस्य प्रचारार्थं प्रयतते। सः अवदत् यत् हमासः निरन्तरं वार्तालापं न कृत्वा पूर्वं सर्वैः पक्षैः सहमतानाम् विभिन्नानां उपायानां कार्यान्वयनस्य आग्रहं करोति।

एसोसिएटेड् प्रेसस्य प्रतिवेदनानुसारं हैरिस् इत्यनेन २०२४ तमे वर्षे अमेरिकी-लोकतान्त्रिक-राष्ट्रीय-सम्मेलने २२ तमे दिनाङ्के सायं भाषणं कृतम् यत् सा अमेरिकी-राष्ट्रपतिना बाइडेन-सहितं युद्धविराम-सम्झौतेः प्रवर्धनार्थं कार्यं कुर्वती अस्ति, यत् अधिकारानां साकारीकरणे अपि महत्त्वपूर्णं सोपानम् अस्ति प्यालेस्टिनीयानां ।

रायटर्-पत्रिकायाः ​​अनुसारं अन्तर्राष्ट्रीय-आपराधिकन्यायालयेन २३ दिनाङ्के प्रकाशितेन दस्तावेजेन ज्ञातं यत् न्यायालयस्य अभियोजकः करीम खानः न्यायाधीशं इजरायल्-हमास-देशयोः नेतारः यथाशीघ्रं गृहीतुं वारण्टं निर्गन्तुं आग्रहं कृतवान्

अस्मिन् वर्षे मेमासे करीमखानः इजरायलस्य वरिष्ठाधिकारिद्वयं, हमास-नेतृणां त्रयाणां च विरुद्धं गिरफ्तारीपत्रार्थं अन्तर्राष्ट्रीय-आपराधिकन्यायालये आवेदनं कृतवान् । तेषु इजरायलस्य द्वौ अधिकारिणौ नेतन्याहू इजरायलस्य रक्षामन्त्री गलान्टे च सन्ति, हमासस्य त्रयः नेतारः इजरायलस्य आक्रमणे मृतः हमासस्य पूर्वपोलिट्ब्यूरो नेता हनियेहः, हनियाहस्य उत्तराधिकारी हनियाहः, मोहम्मद डायब इब्राहिम अल- च सन्ति हमास-सङ्घस्य सशस्त्रपक्षस्य कस्साम-ब्रिगेड्-समूहस्य नेता मसरी ।

करीम खानः अवदत् यत् नेतन्याहू, गलान्टे च गाजापट्टे "कमपि ८ अक्टोबर् २०२३ तः" "युद्धापराधानां मानवताविरुद्धानाम् अपराधानां च" आपराधिकरूपेण उत्तरदायी स्तः तथा च त्रयः हमासाः श्रीलङ्कादेशस्य नेता "युद्धापराधानां अपराधानां च विरुद्धं" आपराधिकरूपेण उत्तरदायी इति मानवता" इति इजरायलक्षेत्रे गाजापट्टिकायां च "कमपि २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य" अभवत् ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल-सेना दक्षिण-लेबनान-देशस्य बहुषु क्षेत्रेषु २३ दिनाङ्के वायु-आक्रमणानि कृतवती, यत्र न्यूनातिन्यूनं अष्टौ लेबनान-देशस्य हिज्बुल-सदस्याः मृताः, वायु-आक्रमणे अपरः बालकः च मृतः। इजरायलस्य टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् तस्मिन् दिने लेबनानदेशस्य हिजबुल-सङ्घटनेन इजरायल्-देशं प्रति शताधिकानि रॉकेट्-क्षेपणानि प्रक्षेपितानि, येषु केषुचित् वन-अग्निः अभवत्, परन्तु सम्प्रति जनानां मृत्योः सूचनाः न प्राप्यन्ते (उपरि)