समाचारं

अमेरिकीमाध्यमाः : हैरिस् इत्यस्य कठिनः समयः अधुना एव आरब्धः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तः अमेरिकी "वाशिंग्टन पोस्ट्" इति जालपुटे अगस्तमासस्य २२ दिनाङ्के "डेमोक्रेट् हेल्प् हैरिस् टेक ऑफ् स्ट्रॉन्ग्ली, नाउ कम्स् द हार्डर् पार्ट्" इति शीर्षकेण एकः लेखः प्रकाशितः, यः करेन् तामाल्टी इत्यनेन लिखितः लेखस्य एकः अंशः यथा अस्ति ।

एकमासात् किञ्चित् अधिकं पूर्वं रिपब्लिकन्-दलस्य सदस्याः मिल्वौकी-नगरे "अभिषेक"-समारोहं कृतवन्तः । तेषां मञ्चे एकः एव तारकः अस्ति, अन्येषां भूमिका च डोनाल्ड ट्रम्पस्य असाधारणवैभवस्य पन्नीरूपेण कार्यं कर्तुं वर्तते ।

अस्मिन् सप्ताहे यदा डेमोक्रेट्-दलस्य वारः आसीत् तदा ते तस्य स्थाने एकं सेनाम् अङ्गीकृतवन्तः यस्मिन् पूर्वराष्ट्रपतिद्वयं, एकः उपविष्टः राष्ट्रपतिः च आसीत् । ते न्यूयॉर्क-प्रतिनिधिः अलेक्जेण्ड्रिया ओकासिओ-कोर्टेज्, मेरिलैण्ड्-राज्यस्य गवर्नर् वेस् मूर् इत्यादीन् अपि प्राइम टाइम्-मध्ये कतिपयान् युवान् तारकान् अपि स्थापितवन्तः ।

डेमोक्रेट्-दलस्य मध्ये ताजा ऊर्जा विगतचतुःसप्ताहेषु तेषां अनुभवितानां नाटकीयपरिवर्तनात् आगच्छति। ते राष्ट्रपतिः बाइडेन् इत्यस्य पुनर्निर्वाचनप्रवाहं परित्यक्तुं संघर्षं, हैरिस् इत्यनेन यथा सहजतया लाठिं गृहीतवान् इति च साक्षिणः अभवन् । एषा स्थितिः प्रायः कोऽपि पूर्वानुमानं कर्तुं न शक्नोति स्म ।

अवश्यं सफलतमाः राष्ट्रपतिपदस्य नामाङ्कनसम्मेलनानि अपि अस्थायी उच्चतमानि एव सन्ति । तथ्यं तु अस्ति यत् अयं निर्वाचनः अत्यन्तं समीपस्थः आसीत् । दौडः एतावत् समीपे अस्ति यत् परिणामः मुष्टिभ्यां राज्येषु मुष्टिभ्यां मतदातानां कृते अवतरितुं शक्नोति।

एकस्य उपविष्टस्य उपराष्ट्रपतिस्य कृते कठिनविक्रयः अस्ति यत् सः स्वं "अग्रे गन्तुं नूतनः मार्गः" इति प्रस्तुतुं शक्नोति, सम्मेलनस्य नारा उद्धृत्य। नवीनतमस्य गैलप्-मतदानस्य अनुसारं १० अमेरिकनजनानाम् अन्तर्गतं ८ जनाः देशः यया दिशि गच्छति इति विषये असन्तुष्टाः सन्ति, अस्य असन्तुष्टेः कृते रिपब्लिकन्-दलस्य सदस्याः हैरिस्-महोदयस्य दोषं दातुं यथाशक्ति प्रयतन्ते

यत् सहायकं भवति तत् अवश्यं दक्षिण एशियायाः वंशस्य कृष्णवर्णीयः महिला इति हैरिस् इत्यस्य परिचयः, या स्वयमेव अतीतेन सह विरामस्य प्रतिनिधित्वं करोति । अभियोजकत्वेन तस्याः अभिलेखः अपि तस्याः पक्षे कार्यं करोति, यतोहि तस्याः प्रतिद्वन्द्वी ३४ अपराधेषु दोषी अभवत् ।

हैरिस् इत्यनेन निर्वाचनशिलायाः पुनः परिभाषा अपि कृता । बाइडेन् स्वस्य अभियानस्य मूलनारां लोकतान्त्रिकसंस्थानां कृते ट्रम्पेन यत् अन्धकारमयधमकीम् अयच्छत् तस्य परितः निर्मितवान्; एतावता रिपब्लिकन्-दलस्य सदस्याः वर्षाणां यावत् अवधारणायाः प्रचारं कृतवन्तः इति विचार्य राजनैतिक-विनियोगस्य गन्धः अस्ति ।

ननु एतत् सर्वं कठिनसमये एव साधयितव्यम् आसीत् । परन्तु निर्वाचनात् केवलं ७५ दिवसाः अवशिष्टाः इति विचार्य, न केवलं शब्दाः, अनुनादः च न, यथाशीघ्रं प्रचारे अधिकानि सामग्रीनि अग्रे स्थापयितुं आवश्यकम्, येन मतदातारः स्वयमेव मतदानं कर्तुं शक्नुवन्ति। डेमोक्रेटिक-अधिवेशनस्य किञ्चित्कालपूर्वं हैरिस् इत्यनेन प्रस्तुता आर्थिकयोजनायां विशिष्टानां अभावः आसीत् । तस्याः विदेशनीतिः बाइडेन् इत्यस्य विदेशनीतिः भिन्ना भविष्यति वा कथं वा इति विषये सा अल्पानि सूचनानि अयच्छत् ।

हैरिस् तस्याः कायाकल्पितपक्षेण सह देशस्य अग्रे गमनाय किं कर्तुं शक्नुवन्ति इति तेषां विश्वासः अस्ति इति विस्तृतरूपरेखां वर्णितवन्तः। इदानीं तेषां विस्तरेण मांसं करणीयम् अस्ति। (संकलित/झेंग गुओयी) २.