समाचारं

Foxconn Chairman’s latest response: हेनान् इत्यस्य निष्कासनस्य अभिप्रायः नास्ति यदि भवान् वदति यत् व्यापारः उत्तमः नास्ति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झेङ्गझौ-नगरे फॉक्सकॉन्-इत्यस्य नियुक्तेः विषये वार्ता व्यापकरूपेण प्राप्ता अस्ति । भारते फॉक्सकॉन्-संस्थायाः आईफोन्-सङ्घटनं परितः अपि बहुधा मार्केट्-वार्ताः अभवन् । पूर्वं वार्ता आसीत् यत्...सेवफलअस्मिन् वर्षे iPhone 16 श्रृङ्खलायाः उच्चस्तरीयाः मॉडल् iPhone 16 Pro, iPhone 16 Pro Max च तस्य भागिनानां माध्यमेन भारते संयोजिताः भविष्यन्ति तदनन्तरं भारते उत्पादितानां iPhones इत्यस्य उपजस्य दरः केवलं 50% एव इति अफवाः अभवन् । , फॉक्सकोन् च हेनान्-नगरं प्रत्यागतवान् ।

होन् है फॉक्सकॉन् इत्यस्य मूलकम्पनी अस्ति । चीन बिजनेस न्यूज तथा द पेपर इत्येतयोः रिपोर्ट् इत्यस्य आधारेण २३ अगस्त दिनाङ्के होन् है प्रिसिजन इण्डस्ट्री कम्पनी लिमिटेड् (Hon Hai, 2317.TW) तथा Foxconn Technology Group इत्येतयोः अध्यक्षः Liu Yangwei इत्यनेन प्रतिक्रिया दत्ता मीडिया : १.भारते निर्मितानाम् उत्पादानाम् मुख्यभूमिचीनदेशे निर्मितानाम् उत्पादानाम् मध्ये कोऽपि अन्तरः नास्ति यदि (yield rate) केवलं...५०% सन्ति, अहं बहुकालपूर्वं तत् निष्कासितवान् यदि अहं न निष्कासयामि तर्हि मम ग्राहकाः मां निवृत्तुं प्रार्थयिष्यन्ति। " " .

लियू याङ्ग्वेई इत्यनेन अपि एतादृशप्रश्नानां प्रतिक्रिया दत्ता यत् iPhone 16 सामूहिकनिर्माणार्थं सज्जः अस्ति वा "Foxconn returns to Henan" इति साक्षात्कारे Liu Yangwei इत्यनेन उक्तं यत् सः एकग्राहकानाम् उत्पादानाञ्च विषये टिप्पणीं न करोति। तथापि, अन्तिमेषु मासेषु शिखरऋतुः आदर्शः अस्ति, तथा च होन् हैः अपि प्रासंगिकं सज्जतां कुर्वन् अस्ति, तत्र किमपि असामान्यं नास्ति, तथा च न केवलं मोबाईल-फोनाः (शिखर-ऋतु-प्रवेशः), अपितु अन्ये उत्पादाः अपि सन्ति

"वयं कदापि (इच्छितवन्तः) हेनान्-नगरात् न गन्तुम्। हेनान् मुख्यभूमि-चीन-देशे अस्माकं बृहत्तमः कारखानः अस्ति। पूर्वं केचन जनाः फॉक्सकॉन्-इत्यस्य हैक् कर्तुम् इच्छन्ति स्म, परन्तु ते यत् उक्तवन्तः तत् सत्यं नासीत्। होन् है-इत्यस्य हेनान्-नगरे ४,००,००० तः अधिकाः जनाः आसन् peak कथं एतादृशः विशालः कारखानः कदाचित् वयं निवृत्ताः भवेयुः?किन्तु उत्पादपङ्क्तौ उच्चाः न्यूनाः च अवधिः भवति, अवश्यं, केचन जनाः रात्रौ कारखानाक्षेत्रं गत्वा वदन्ति यत् तेषां व्यवसायः is not good.

फॉक्सकोन् झेङ्गझौ इत्यनेन खलु अद्यैव शिखरभर्तीऋतौ प्रवेशः कृतः, यत् सूचयति यत् उत्पादस्य उत्पादनमपि शिखरऋतौ प्रविष्टम् अस्ति।

झेङ्गझौ फॉक्सकोन् इत्यस्य भर्तीसार्वजनिकखाते "झेंगझौ फुगोन्लियन् भर्ती" इत्यनेन कतिपयदिनानि यावत् "वर्षस्य सर्वोच्चमूल्यं" भर्तीसूचना प्रकाशिता अस्ति क्षेत्रव्यापारसमूहः एकः कार्यः उच्चमूल्येन प्रतिघण्टां श्रमिकः, यस्य वेतनं प्रतिघण्टां २५ युआन् प्लस् २०० युआनस्य अनुदानं भवति, द्वितीयं छूटकार्यकर्तारः, यत्र वेतनं २,१०० युआन् मूलभूतवेतनं प्लस् अनुदानं च अतिरिक्तसमयवेतनं च भवति। यदि भवान् ३ मासान् यावत् कार्यं करोति तर्हि भवान् छूटं प्राप्स्यति प्लस् ५०० युआन् अनुदानं ६,५०० युआन् तः ८,००० युआन् यावत् अस्ति।

एप्पल्-आइफोन्-इत्यस्य कृते फॉक्सकॉन्-इत्येतत् बृहत्तमं OEM अस्ति, उच्चस्तरीय-प्रो-श्रृङ्खला-माडल-इत्यस्य मुख्यं OEM अपि अस्ति इति कथ्यते । फॉक्सकॉन्-संस्थायाः हेनान्-प्रान्तस्य झेङ्गझौ-नगरे त्रीणि प्रमुखाणि कारखानानि सन्ति : विमानस्थानककारखानम्, जिंगकाई-कारखानम्, बैशा-नगरस्य कारखाना च बृहत्तमः विमानस्थानककारखानः मुख्यतया स्मार्टफोन-उत्पादनं करोति । व्यापारसमूहः A मूलः iDPBG व्यापारसमूहः अस्ति । एप्पल्-कम्पन्योः iPhone-सङ्घटनव्यापारस्य उत्तरदायी iDPBG-व्यापारसमूहः इति कथ्यते । यथा वयं सर्वे जानीमः, एप्पल् प्रतिवर्षं सितम्बरमासे नूतनानि दूरभाषाणि प्रक्षेपणं करोति उत्पादननियमानुसारं प्रतिवर्षं सितम्बरमासतः डिसेम्बरमासपर्यन्तं फॉक्सकॉन्-कम्पनी एकैकस्य पश्चात् श्रमिकान् नियोक्तुं आरभते। फॉक्सकोन् विभिन्नेषु स्थानेषु बहूनां श्रमिकाणां नियुक्तिं कर्तुं आरभते ।

हेनान् प्रान्तीयसर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं फॉक्सकोन् २०१० तमे वर्षे आधिकारिकतया झेङ्गझौ-नगरे निवसति स्म ।वर्षेषु हेनान्-नगरे बहूनां रोजगारस्य अवसराः प्रदत्ताः २०१३ तमे वर्षे फॉक्सकोन्-नगरस्य झेङ्गझौ-परिसरस्य ३,००,००० तः अधिकाः कर्मचारीः सन्ति, तेषु ९०% अधिकाः हेनान्-नगरस्य सन्ति । स्थानीयमाध्यमानां समाचारानुसारं फॉक्सकोन् झेङ्गझौ विज्ञानप्रौद्योगिकीनिकुञ्जे २०२३ तमे वर्षे प्रायः द्विलक्षं जनानां संख्या स्थिरं भविष्यति ।

फॉक्सकॉन्-नगरस्य आगमनेन झेङ्गझौ-नगरं इलेक्ट्रॉनिक-सूचना-उद्योगस्य समागमस्थानं, महत्त्वपूर्णं मोबाईल-फोन-उत्पादन-आधारं च अभवत् । २०११ तमे वर्षे फॉक्सकॉन्-इत्यस्य झेङ्गझौ-नगरे अवतरितस्य द्वितीयवर्षे झेङ्गझौ-सांख्यिकीय-ब्यूरो-संस्थायाः वार्षिकसांख्यिकीय-बुलेटिन्-पत्रे प्रथमवारं मोबाईल-फोन-उत्पादनं पृथक्-आँकडरूपेण प्रकटितम् तदनन्तरं वर्षेषु झेङ्गझौ-नगरस्य मोबाईलफोनस्य उत्पादनं दुगुणं जातम्, २०१२ तमे वर्षे ६८.४६ मिलियनं यूनिट्, २०१३ तमे वर्षे ९६.४५ मिलियन यूनिट् च अभवत् । केवलं वर्षत्रयानन्तरं २०१४ तमे वर्षे झेङ्गझौ-नगरस्य मोबाईल-फोन-उत्पादनं १० कोटि-अधिकं कृत्वा ११९ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान् ।२०१७ तमे वर्षे तस्य शिखरं आसीत्, यदा झेङ्गझौ-नगरस्य मोबाईल-फोन-उत्पादनं ३० कोटि-यूनिट्-समीपे आसीत् ।

एतेषां मोबाईलफोनानां बृहत् भागः विदेशेषु निर्यातितः भवति यथा २०२० तमे वर्षे यस्य आँकडानि उपलभ्यन्ते, झेङ्गझौ इत्यनेन निर्यातितानां मोबाईलफोनानां संख्या उत्पादितानां मोबाईलफोनानां संख्यायाः ६८% भवति फॉक्सकॉन् इत्यस्य विशालनिर्यातमात्रायाः कारणात् हेनान् इत्यस्य समग्रनिर्यातस्य अपि वृद्धिः अभवत् ।

२०२३ तमस्य वर्षस्य जनवरीमासे हेनान् प्रान्तीयसर्वकारस्य आधिकारिकजालपुटे पुनः प्रकाशितेन प्रतिवेदनेन ज्ञातं यत्,फॉक्सकोन् इत्यस्य आयातनिर्यातस्य परिमाणं प्रान्तस्य कुल आयातनिर्यातमात्रायाः प्रायः ६०%, झेङ्गझौ इत्यस्य कुल आयातनिर्यातस्य च मात्रायाः ८०% भागं भवति२०२३ तमस्य वर्षस्य जनवरीमासे झेङ्गझौ-विमानस्थानकस्य व्यापक-बन्धक-क्षेत्रस्य, बन्दरगाह-सेवा-ब्यूरो-इत्यस्य च प्रभारी सम्बद्धेन व्यक्तिना परिचयः कृतः यत् तस्मिन् समये फॉक्सकॉन्-संस्थायाः मोबाईल-फोन-उत्पादन-क्षमता प्रतिदिनं ५,००,००० यूनिट्-पर्यन्तं वर्धिता, यत् मूलतः २०२२ तमे वर्षे, तथा च वर्षस्य कुल आयातनिर्यातस्य परिमाणं ४६० अरब युआन् अधिकं आसीत् । इदमपि कथ्यते यत् २०१० तमे वर्षे झेङ्गझौ-नगरे निवसतः आरभ्य फॉक्सकोन्-हेनान्-योः सहकार्यं निरन्तरं गभीरं कृत्वा, हस्तेन हस्तेन कार्यं कृत्वा फलप्रदं परिणामं प्राप्तम् २०२३ तमे वर्षे फॉक्सकोन् झेङ्गझौ विज्ञान-प्रौद्योगिकी-उद्यानस्य उत्पादनमूल्यं नूतनं उच्चं स्तरं प्राप्तवान्, "द्वादशवारं क्रमशः वृद्धिं" प्राप्तवान्, येन झेङ्गझौ झिन्झेङ्गव्यापकबन्धितक्षेत्रस्य विदेशव्यापारस्य आयातनिर्यातपरिमाणं देशे प्रथमस्थानं प्राप्तुं वर्धितम्

यथा यथा चीनदेशस्य श्रमव्ययः वर्धते, अन्तर्राष्ट्रीयवातावरणं च परिवर्तते तथा तथा केचन कम्पनयः स्वकारखानानि दक्षिणपूर्व एशिया भारतं च स्थानान्तरितवन्तः । फॉक्सकॉन् इत्यनेन भारते वियतनामदेशे च नूतनानि कारखानानि निर्मिताः, यत्र एप्पल्-उत्पादानाम् उत्पादनस्य योजना अस्ति, येन "फॉक्सकॉन्-क्लबः गच्छति" इति अनुमानं प्रवृत्तम् ।

परन्तु एप्पल्-कम्पनी खलु अन्तिमेषु वर्षेषु स्वस्य किञ्चित् उत्पादनक्षमतां केषुचित् विदेशप्रदेशेषु स्थानान्तरयति । मार्केट रिसर्च संस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यनेन पूर्वं प्रदत्तेन आँकडानुसारं २०२२ तमे वर्षे चीनदेशे एप्पल् इत्यस्य iPhone, AirPods, Mac, iPad इत्येतयोः उत्पादनयोः क्रमशः ९६%, ९५%, ९८%, ९८% च भागः भविष्यति , 0%, 1% तथा 0%, परन्तु २०२३ तमे वर्षे एजन्सी अपेक्षां करोति यत् उपर्युक्तेषु एप्पल् उत्पादेषु भारतीयनिर्माणस्य भागः ७%, २%, ३%, ३% च परिवर्तयिष्यति

आईफोन्-उत्पादनस्य अतिरिक्तं सम्प्रति फॉक्सकॉन्-कम्पनी झेङ्गझौ-नगरे "नवव्यापारस्य" विषये अधिकं चिन्तिता अस्ति ।

फॉक्सकॉन् इत्यस्य मूलकम्पनी Hon Hai Technology Group इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने दर्शितं यत् कम्पनी "श्रम-गहन-उद्योगेभ्यः मस्तिष्क-प्रधान-'F1.0, F2.0, तथा 3.0' इत्यस्मै परिवर्तनस्य उन्नयनस्य च योजनां प्रवर्धयिष्यति" तथा च... "3+3 क्षेत्रम्" ——अर्थात् "विद्युत्वाहनानि, डिजिटलस्वास्थ्यं, रोबोट् च" इति त्रयः उदयमानाः उद्योगाः "कृत्रिमबुद्धिः, अर्धचालकाः, नवीनपीढीयाः चलसञ्चारः च" इति त्रीणि नवीनप्रौद्योगिकीनि च

समाचारानुसारं २०२३ तमस्य वर्षस्य फेब्रुवरी-मासतः एप्रिल-मासपर्यन्तं फॉक्सकॉन्-सङ्घस्य अध्यक्षः लियू याङ्ग्वेई ६० दिवसेभ्यः किञ्चित् अधिके समये त्रिवारं हेनान्-नगरं गतः, "हेनान्-नगरे 'नवीन-फॉक्सकोन्'-निर्माणस्य" प्रतिज्ञां कृतवान् २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य अनावरणं झेङ्गझौ-नगरे अभवत् यत् सः झेङ्गझौ-आधारस्य निर्माणार्थं “३+३”-रणनीतिं कार्यान्वितवान्

ततः परं काश्चन विशिष्टाः परियोजनाः कार्यान्वितुं आरब्धाः ।

२०२३ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्के फॉक्सकॉन् न्यू बिजनेस डेवलपमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्थापना १ अरब युआन् इत्यस्य पञ्जीकृतपुञ्जेन कृता समग्रनियोजने अन्तर्भवतिनवीन ऊर्जावाहन, बैटरी इत्यादि नवीन उद्योगविकासः। २०२४ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्के हेनान् फॉक्सकोन्-नवीन-ऊर्जा-वाहन-उद्योग-विकास-कम्पनी ५० कोटि-युआन्-पञ्जीकृत-पूञ्ज्या सह स्थापिता, येन नवीन-ऊर्जा-वाहन-उद्योगे अधिकं ध्यानं दत्तम्

"हेनान् रिलीज" इति समाचारानुसारं २२ जुलै दिनाङ्के हेनान् प्रान्तीयसर्वकारः फॉक्सकोन् च झेङ्गझौ-नगरे सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । हेनान् प्रान्तीयदलसमितेः सचिवः लू याङ्गशेङ्गः हस्ताक्षरसमारोहे उपस्थितः भूत्वा सहकार्यसम्झौते हस्ताक्षरस्य साक्षी अभवत्। हेनान् प्रान्तस्य गवर्नर् वाङ्ग काई, फॉक्सकॉन् अध्यक्षः लियू याङ्ग्वेई च उभयपक्षस्य कृते अनुबन्धे हस्ताक्षरं कृतवन्तौ ।

सम्झौतेनुसारं हेनान् प्रान्तीयसर्वकारः झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य निर्माणे फॉक्सकॉन्-इत्यस्य समर्थनं करोति । परियोजनायाः प्रथमचरणं झेङ्गडोङ्ग नवीनमण्डले स्थितम् अस्ति, यस्य निर्माणक्षेत्रं प्रायः ७०,००० वर्गमीटर् अस्ति, कुलनिवेशः च प्रायः १ अरब युआन् अस्ति

एकः अन्तःस्थः "दैनिक-आर्थिक-समाचार-पत्रिकायाः" संवाददात्रे अवदत् यत् - "फॉक्सकॉन्-नगरस्य अध्यक्षः लियू याङ्ग्वेई जुलै-मासस्य २१ दिनाङ्के झेङ्गझौ-नगरम् आगत्य जुलै-मासस्य २४ दिनाङ्के प्रस्थितवान् । तस्य कृते चतुर्दिनानि यावत् एकस्मिन् स्थाने स्थातुं अतीव दुर्लभम् अस्ति

"3+3" रणनीत्याः कार्यान्वयनम् केन्द्रीकृत्य फॉक्सकॉन् निकटभविष्यत्काले झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे विद्युत्वाहनपरीक्षणनिर्माणकेन्द्राणि, ठोस-स्थिति-बैटरी-इत्यादीनि परियोजनानि अपि परिनियोजयिष्यति जुलैमासस्य २३ दिनाङ्के फॉक्सकॉन् इत्यस्य नूतन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रे झेङ्गझौ विमानस्थानकक्षेत्रे भूमिपूजनं कृतम् ।

सम्पादन|चेंग पेंग दु हेंगफेंग

प्रूफरीडिंग|झाओ किङ्ग्

आवरणस्य चित्रस्य स्रोतः : दृश्य चीन (दत्तांशमानचित्रम्)

दैनिक आर्थिकवार्ताः द पेपर (रिपोर्टरः: वू युक्सिन्), चाइना बिजनेस न्यूज (रिपोर्टरः: झेङ्ग ज़ुटोङ्ग), तथा मेइजिंग एप्लिकेशन (रिपोर्टरः: ताङ्ग जून, वांग जियाफेई, वांग जिंग्) इत्यस्य अन्तरफलकवार्ताभ्यः एकीकृताः सन्ति

दैनिक आर्थिकवार्ता