समाचारं

किङ्ग् राजवंशस्य उत्तरार्धे प्रमुखः प्रकरणः : लिआङ्ग तिएजुन् इत्यनेन काङ्ग यूवेइ इत्यनेन सिक्सी इत्यस्य हत्यायाः आदेशः दत्तः, युआन् शिकाई इत्यनेन च गुप्तरूपेण वधः कृतः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०६ तमे वर्षे अगस्तमासस्य ८ दिनाङ्के (चन्द्रपञ्चाङ्गे जूनमासस्य १९ दिनाङ्के) रात्रौ बीजिंग-नगरं मौनम् आसीत् । सहसा एकस्य अपार्टमेण्टस्य द्वारं हिंसकरूपेण पादप्रहारेन उद्घाटितम्, ततः कतिपये बृहत्पुरुषाः कक्षं प्रविश्य शयने एकं पुरुषं गृहीतवन्तः । ततः सः शीघ्रं बद्धः गृहात् बहिः यानं प्रति नीतः, अल्पकालं यावत् रात्रौ अन्तर्धानं जातः । संक्षिप्तशब्दः परितः जनानां निद्रां न बाधते स्म, अद्यापि जनाः शान्तरात्रौ आनन्दं कुर्वन्ति स्म ।

सुप्ताः जनाः न जानन्ति स्म यत् बीजिंग-नगरस्य पुलिसैः अधुना एव एकस्य प्रमुखस्य प्रकरणस्य समाधानं कृतम् अस्ति ।

अपार्टमेण्ट्-मध्ये यः व्यक्तिः प्रविष्टवान् सः बीजिंग-पुलिसः आसीत्, गृहीतस्य व्यक्तिस्य नाम लिआङ्ग-तिएजुन् इति आसीत् । परदिने फैन् लुक्सियाङ्ग् इति नामकः पुरुषः अपि गृहीतः । प्रथमं बीजिंग-नगरस्य एड्मिरल्-यामेन्-इत्यत्र न्यायाधीशस्य कृते तौ पुरुषौ निरुद्धौ आस्ताम् । दिनत्रयानन्तरं प्रकरणस्य गम्भीरतायाः कारणात् सः तियानजिन्-नगरं नीत्वा स्वयं युआन् शिकाई इत्यनेन न्यायाधीशः कृतः । १ सेप्टेम्बर् दिनाङ्के प्रातः १० वादने लिआङ्ग तिएजुन्, फैन् लुक्सियाङ्ग च युआन् शिकाई इत्यनेन वधस्य आदेशः दत्तः, ततः बहिः घोषितं यत् ते "आपातकालेन मृताः" इति

लिआङ्ग तिएजुन् इत्यस्य गृहीतस्य अनन्तरं तदानीन्तनः दण्डमन्त्रालयस्य वैद्यः ताङ्ग् ज़ुआन् स्वस्य दैनिके लिखितवान् यत् "बन्दी (लिआङ्ग तिएजुन्) काङ्ग नान्हाई इत्यस्य आदेशेन हत्यायाः साजिशं कर्तुं बीजिंगनगरम् आगतः इति स्वीकृतवान्

लिआङ्ग तिएजुन्-काङ्ग यूवेइ-योः मध्ये कः सम्बन्धः अस्ति ? सः कस्य वधं कर्तुं प्रयतते ? युआन् शिकाई इत्यनेन किमर्थं त्वरया द्वयोः पुरुषयोः वधः कृतः ?

तस्य पृष्ठतः सर्वविधाः संशयाः भ्रान्तिकाः सन्ति।

01. लिआङ्ग तिएजुन् कः अस्ति ?

लिआङ्ग तिएजुन् इत्यस्य जन्म १८५७ तमे वर्षे गुआङ्गडोङ्ग-राज्यस्य फोशान्-नगरे अभवत् । बाल्ये सः शूरवीर-भ्रष्टकथाः रोचन्ते स्म, युद्धकलाभ्यासं करोति स्म, वेष्टन-क्रीडायां च निपुणः आसीत् । प्रौढत्वेन सः गुआङ्गक्सी-नगरस्य वुझोउ-नगरे चिरकालात् लवणस्य व्यापारं चालयति, तस्य परिवारः च अत्यन्तं समृद्धः अस्ति । यौवनकाले लिआङ्ग तिएजुन्, काङ्ग यूवेइ च प्रसिद्धस्य विद्वान् झू जिउजियाङ्गस्य (नान्हाई, गुआंगडोङ्गस्य मूलनिवासी, क्यूई इति नामकः, जिक्सियाङ्ग् इति नामकः, विश्वे च जिउजियाङ्गमहोदयः इति नाम्ना प्रसिद्धः) शिष्यौ आस्ताम् काङ्ग यूवेइ इत्यस्मात् एकवर्षं ज्येष्ठः आसीत् । लिआङ्ग टिएजुन्, काङ्ग यूवेइ च बहु भिन्नं व्यक्तित्वं आसीत्, यदा तु लिआङ्ग टिएजुन् युद्धकलायां, शूरवीर-भ्रष्टाचारे च उत्सुकः आसीत्, व्यापारे च उत्तमः आसीत् । परन्तु यदा सः प्रौढः अभवत् तदा लिआङ्ग् तिएजुन् काङ्ग यूवेइ इत्यस्य शिक्षायाः बहु प्रभावितः अभवत्, तस्मात् सः काङ्ग यूवेइ इत्यस्य अनुसरणं कर्तुं निश्चितवान् । अद्यतनदृष्ट्या लिआङ्ग टिएजुन् इत्यस्य काङ्ग यूवेइ इत्यस्य समर्थनं "निराशाहीन" बिन्दौ प्राप्तम् अस्ति सः स्वपरिवारस्य सर्वं धनं काङ्ग यूवेइ इत्यस्य समर्थनार्थं व्ययितवान्, प्रायः दिवालियापनपर्यन्तं । किङ्ग्-वंशस्य उत्तरार्धे काङ्ग-युवेइ इत्यस्य अधिकांशं महत्त्वपूर्णं कार्यं यथा बसयाने पत्रलेखनं, समाजस्य स्थापना, १८९८ तमे वर्षे तख्तापलटः च, लिआङ्ग-तिएजुन् इत्यनेन वित्तपोषितः

१८९८ तमे वर्षे सुधार-आन्दोलनस्य असफलतायाः अनन्तरं काङ्ग यूवेई विदेशेषु पलायितवान्, लिआङ्ग् तिएजुन् तु स्वपरिवारं पुत्रं च त्यक्त्वा स्वेच्छया काङ्ग यूवेइ इत्यस्य अनुसरणं कृत्वा पलायनं कृतवान् यतः सः युद्धकलां जानाति स्म, तस्मात् सः काङ्ग यूवेइ इत्यस्य अंगरक्षकरूपेण अपि कार्यं कृतवान् ।

१९०० तमे वर्षे गेङ्गजी-घटना प्रारब्धा, अष्टशक्तियुक्तैः मित्रसैनिकैः बीजिंग-नगरं कब्जाकृतम् । यदा विदेशेषु एषा वार्ता प्रसृता तदा काङ्ग यूवेइ इत्यस्य नेतृत्वे राजपक्षीयदलस्य अवसरः अस्ति इति चिन्तयन् अतिप्रसन्नः अभवत् । अतः सः विद्रोहस्य सज्जतायै आक्रामकरूपेण धनसङ्ग्रहं कृतवान् । तस्मिन् एव वर्षे काङ्ग यूवेइ इत्यनेन सिङ्गापुरतः लिआङ्ग टिएजुन् इत्यनेन सूचनायाः विषये पृच्छितुं काङ्ग गुआन्ग्रेन् इत्यस्य अवशेषाणां अन्वेषणार्थं च पुनः बीजिंगनगरं प्रेषितम् । काङ्ग गुआन्ग्रेन् काङ्ग यूवेइ इत्यस्य अनुजः आसीत् सः १८९८ तमे वर्षे सुधार आन्दोलनस्य समये मारितः ।सः १८९८ तमे वर्षे षट् सज्जनेषु अन्यतमः आसीत् ।

लिआङ्ग तिएजुन् बीजिंग-नगरम् आगमनानन्तरं सः काङ्ग-परिवारस्य एकं वृद्धं सेवकं प्राप्नोत् । लिआङ्ग तिएजुन् तं पुनः गुआङ्गडोङ्ग-नगरस्य नान्हाई-मण्डलं नीतवान् ।

लिआङ्ग तिएजुन् काङ्ग यूवेइ इत्यस्य विश्वासं प्राप्तवान्, परन्तु अस्मिन् समये लिआङ्ग् तिएजुन् स्वस्य सर्वं धनं त्यक्त्वा निर्वासने "राजनैतिकबन्दी" अभवत् ।

02. सम्राज्ञी विधवा सिक्सी का हत्या

राजपक्षस्य सर्वेषां कार्याणां उत्तमं परिणामं न प्राप्तम्, अतः काङ्ग यूवेइ इत्यनेन सम्राज्ञी विधवा सिक्सी इत्यस्याः हत्यायाः निर्णयः कृतः, तस्य हत्यारस्य उम्मीदवारः च लिआङ्ग टिएजुन् आसीत् कस्यचित् हत्यां कर्तुं भवतः धनस्य आवश्यकता भवति। मिशनं निर्वहन् लिआङ्ग तिएजुन् काङ्ग यूवेइ इत्यस्मै अवदत् यत् बीजिंगनगरे अवतरितस्य अनन्तरं तस्य भूभागस्य अन्वेषणं, विश्वासपात्रेभ्यः घूसः, समयं ज्ञातुं च पूर्वं समयः ज्ञातव्यः इत्यादीनि सज्जताः करणीयाः इति कार्यं कुर्वन्तु न्यूनातिन्यूनं अर्धवर्षं यावत् व्ययः न्यूनातिन्यूनं १०,००० रजत डॉलरः भवितुमर्हति। परन्तु काङ्ग यूवेइ, लिआङ्ग किचाओ इत्यादयः एतानि १०,००० रजतरूप्यकाणि अस्मिन् क्षणे संग्रहीतुं असमर्थाः अभवन् । लिआङ्ग किचाओ रॉयल सोसाइटी इत्यस्य हाङ्गकाङ्ग-सङ्गठनं आहूय धनसङ्ग्रहं कर्तुं पृष्टवान्, परन्तु तदपि तस्य उत्तरं न प्राप्तम् । निराशायां लिआङ्ग किचाओ इत्यस्य "सिन्मिन् कोङ्गबाओ" इत्यस्मात् अवशिष्टं सर्वं धनं निष्कास्य हत्यानिधिरूपेण उपयोगं कर्तुं अन्यः विकल्पः नासीत् । धनं प्राप्त्वा लिआङ्ग तिएजुन् लिआङ्ग किचाओ इत्यनेन सह तस्य सहायकैः सह षड्यंत्रं कृतवान्, ततः लिआङ्ग तिएजुन् चेन् मोआन्, लिआङ्ग ज़िगाङ्ग, लुओ पुशी इत्यादयः बीजिंगनगरं नीतवान् । गमनात् पूर्वं एकदा लिआङ्ग किचाओ अवदत् यत् - "एतादृशेन व्यवस्थायाः एतादृशप्रतिभायाः च सह खलु सफलतायाः उपायः अस्ति। यदि न तर्हि चीनदेशः वास्तवमेव नष्टः भविष्यति।

अन्येषां वञ्चनाय लिआङ्ग तिएजुन् इत्यादयः स्वनाम परिवर्त्य वु डाओमिङ्ग् इति कृत्वा बीजिंगनगरे व्यापारं आरब्धवन्तः : लिआङ्ग तिएजुन् इत्यनेन डेङ्गशिकोउ-नगरे "जिचाङ्ग्" फोटो स्टूडियो तथा "गुआङ्गमिङ्ग्" टोयो कार कम्पनी उद्घाटिता, यदा तु लिआङ्ग ज़िगाङ्ग् इत्यनेन ज़िगाङ्ग गार्डन् उद्घाटितम् ते एतासां दुकानानां उपयोगं पुलिसविभागेन, वृत्तपत्रैः, औची-नपुंसकैः च सह बहुधा निकटतया संवादं कर्तुं, जनसम्पर्कं कर्तुं, गुप्तचर-सूचनायाः जासूसीं कर्तुं, हत्या-कार्यक्रमस्य सक्रियरूपेण सज्जतां कर्तुं च कुर्वन्ति स्म

प्रथमं तेषां प्रगतिम् अवलोकयामः :

प्रथमं बम्बं कुर्वन्तु। एकस्मिन् समये सिक्सी इत्यस्य वधार्थं अधिकशक्तिशालिनः बम्बस्य उपयोगाय लिआङ्ग टिएजुन् इत्यनेन लुओ पुशी इत्यस्य जापानदेशं गत्वा शक्तिशालिनः बम्बः अन्वेष्टुं व्यवस्था कृता परन्तु जापानदेशात् प्रत्यागत्य लुओ पुशी ग्वाङ्गडोङ्ग्-नगरं भ्रमित्वा ग्वाङ्गडोङ्ग्-नगरे गृहीतः १९०५ तमे वर्षे जुलैमासे सूचनानां लीकस्य कारणेन कैप्चर एण्ड् बलिदान।

द्वितीयं, सिक्सी-गुआङ्ग्सु-योः स्वास्थ्यस्य, स्थलस्य च जासूसीं कर्तुं नपुंसकैः सह मित्रतां कुर्वन्तु । लिआङ्ग तिएजुन् "जिचाङ्ग" इत्यस्मिन् फोटो स्टूडियो इत्यस्य उपयोगेन चित्रं ग्रहीतुं आगतानां बहूनां नपुंसकानां मित्रतां कृतवान् । घूस-गुप्तचर-आदि-माध्यमेन ते सिक्सी-गुआङ्ग्सु-नगरयोः दैनन्दिनजीवनस्य, स्वास्थ्यस्य, अन्यस्य च परिस्थितेः विषये ज्ञातवन्तः । १९०६ तमे वर्षे मध्यभागे लिआङ्ग् तिएजुन् काङ्ग यूवेइ इत्यस्मै लिखिते पत्रे गुआङ्ग्सु इत्यस्य स्वास्थ्यस्य विषये विस्तरेण निवेदितवान् सः लिखितवान् यत् "सम्राट् इत्यस्य नाडी वामकुन् इत्यत्र गुरुः तारयुक्तः च भवति, दक्षिणे कुन् इत्यत्र गुरुः स्खलितः च भवति, यकृत् यिनः ठोसः नास्ति" इति ..." इति सिक्सी "मे-मासस्य १८, ९ दिनाङ्केषु अपि रोगी अभवत्, सा कोस्टस्, अमोमम् विलोसम इत्यादीनि कानिचन औषधानि सेवते स्म, सा च प्रायः स्वस्थः अभवत् ।

तृतीयम्, भूभागस्य अन्वेषणं कुर्वन्तु। लिआङ्ग टिएजुन् प्रासादे एकेन नपुंसकेन सह मित्रतां कृतवान् यः फोटो स्टूडियोमध्ये सम्राट्-वस्त्रस्य प्रभारी आसीत् अनेकानि छायाचित्राणि गृहीतवान्, प्रायः ग्रीष्मकालीनभवनस्य स्थलाकृतिं स्पृशति स्म ।

एतेभ्यः त्रयेभ्यः बिन्दुभ्यः द्रष्टुं शक्यते यत् बीजिंगनगरे लिआङ्ग तिएजुन् इत्यादीनां क्रियाकलापाः अत्यन्तं भेदकाः सन्ति यदि एषा स्थितिः निरन्तरं विकसिता भवति तर्हि सिक्सी इत्यस्य हत्या सफला भवितुम् अर्हति।

तथापि अनेकानि रहस्यानि सन्ति । नपुंसकैः सह निकटसम्बन्धस्य कारणात् लिआङ्ग टिएजुन् इत्यादीनां स्थानं बीजिंग एड्मिरल् यमेन् जासूसदलस्य ध्यानं आकर्षितवान् । लिआङ्ग तिएजुन् इत्यस्य गृहीतस्य अनन्तरं तस्य निवासस्थाने, फोटोस्टूडियो इत्यत्र च पुलिसैः बहुधा प्रमाणानि प्राप्तानि । यदा हत्यायाः षड्यंत्रस्य आरोपस्य पुष्टिः अभवत् तदा लिआङ्ग् तिएजुन् गुप्तरूपेण तियानजिन्-नगरं प्रेषितः, तस्य न्यायाधीशः च स्वयं युआन् शिकाई इत्यनेन कृतः । एवं लेखादौ दृश्यम् अस्ति ।

03. युआन् शिकाई इत्यनेन जनान् मौनम् कर्तुं एतावत् त्वरया किमर्थं मारितः ?

विवादानन्तरं लिआङ्ग तिएजुन् इत्यनेन सिक्सी इत्यस्य हत्यायाः साजिशं स्वीकृत्य पर्दापृष्ठस्य मास्टरमाइण्ड् काङ्ग यूवेइ इति दर्शितम् । युआन् शिकाई इत्यस्य सुधारकैः सह गुप्तसम्पर्कः आसीत्, काङ्ग यूवेइ इत्यस्य विश्वासपात्रत्वेन लिआङ्ग टिएजुन् स्वाभाविकतया सम्बन्धं सम्यक् जानाति स्म । युआन् शिकाई भयभीतः आसीत् यत् लिआङ्ग तिएजुन् सुधारकैः सह स्वस्य व्यक्तिगतसम्बन्धं प्रकाशयिष्यति, तस्य राजनैतिकभविष्यं च प्रभावितं करिष्यति, अतः सः शीघ्रमेव स्वस्य वधस्य आदेशं दत्तवान् ।

अस्मिन् समये किङ्ग्-न्यायालयः पूर्वतयारी-संवैधानिक-सुधारं कार्यान्वितं कुर्वन् आसीत् यस्मिन् दिने लिआङ्ग-तिएजुन्-फन्-लुक्सियाङ्ग्-इत्येतयोः हत्या अभवत्, तस्मिन् दिने किङ्ग्-न्यायालयेन आधिकारिकतया तैयारी-संवैधानिक-आज्ञापत्रं जारीकृतम् सम्राज्ञी विधवा सिक्सी इत्ययं विषयं प्रसारयितुम्, प्रचलन्तं सुधारं च प्रभावितं कर्तुम् इच्छति स्म, अतः सा द्वयोः पुरुषयोः शीघ्रं वधं कर्तुं सहमतवती ।

झाङ्ग शिझाओ इत्यस्य लेखस्य "The Whole Case of Wu Daoming" (Wu Daoming इति बीजिंगनगरे Liang Tiejun इत्यस्य छद्मनाम अस्ति) इत्यस्य अनुसारं Liang Tiejun इत्यस्य मृत्युः अत्यन्तं दुःखदः आसीत् तस्मिन् समये युआन् शिकाई इत्यनेन "वु-फन्-इत्येतयोः वधः भविष्यति" इति आदेशः दत्तः, समयसीमा च एकघण्टा आसीत् । कार्यकारी अधिकारीणां उपनाम लु आसीत् सः लिआङ्ग टिएजुन् इत्यस्य चरित्रस्य प्रशंसाम् अकरोत्, तस्मै सत्यं च अवदत् । लिआङ्ग तिएजुन् इत्यनेन एतत् श्रुत्वा सः दीर्घकालं यावत् मौनम् अभवत् ततः "विषं याचितवान्" । ततः कार्यकारिणी कञ्चित् समीपस्थं "शेङ्गचुन्ताङ्ग" औषधभण्डारं प्रेषितवान्, "लालविट्रिओलस्य त्रीणि किआन् क्रीतवन्, तत् चूर्णरूपेण पिष्ट्वा तत् पक्वम् अकरोत्। लिआङ्ग टिएजुन् एकस्मिन् घण्टे सर्वं पिबति स्म, परन्तु सः तत् स्वस्य उदरं न अनुभवति स्म तथा च तत्क्षणमेव तत् वमनं कृतवान्।" कार्यकारी अधिकारी अधिकं योजितवान्। पञ्च मुद्राः, लिआङ्ग तिएजुन् पुनः पिबति स्म। सद्यः दुःखं असह्यम् आसीत्, सः तत्रैव आवर्त्य "अचिरेण सर्वेभ्यः मुखाभ्यां रक्तस्रावं कृत्वा मृतः" इति । कानूनप्रवर्तकः कञ्चित् "मचङ्गस्य दक्षिणद्वारस्य बहिः अव्यवस्थिते मृत्तिकायां पतले चितायां दफनयितुं" प्रेषितवान्, आपत्काले सः मृतः इति च जनसामान्यं प्रति घोषितवान्

04. काङ्ग यूवेइ इत्यस्य प्रतिक्रिया

लिआङ्ग तिएजुन् इत्यस्य वधः गुप्तरूपेण विना बहुप्रचारः कृतः ।

काङ्ग यूवेइ इत्यनेन ज्ञातं यत् लिआङ्ग् तिएजुन् मारितः, परन्तु तस्य मनोवृत्तिः चिन्तनीयः आसीत् । लिआङ्ग तिएजुन् काङ्ग यूवेइ इत्यस्य जीवनमरणमित्रः आसीत्, सः काङ्ग यूवेइ इत्यस्य राजनैतिकजीवनस्य समर्थनार्थं स्वस्य सर्वं धनं व्ययितवान् । परन्तु यदा सः ज्ञातवान् यत् लिआङ्ग तिएजुन् हतः इति तदा सः स्वस्य दैनिके अवदत् यत् सः "हृदयविदारितः" अस्ति, परन्तु ततः अवदत् यत् "अस्माकं दलस्य भविष्ये एतत् बाधकं न भविष्यति" तथा च "यदि एतत् भवति तर्हि दुर्भाग्यानां मध्ये आशीर्वादः" इति न तु समग्रप्रदेशं प्रभावितं करोति” इति । यदि तस्य मनोवृत्तिः समग्रस्थितेः विचारात् बहिः आसीत् तर्हि लिआङ्ग टिएजुन् इत्यस्य पुत्रस्य प्रति तस्य मनोवृत्तिः शीतलं भवति स्म । लिआङ्ग तिएजुन् इत्यस्य मृत्योः एकवर्षेण अनन्तरं लिआङ्ग् तिएजुन् इत्यस्य पुत्रः इङ्ग्लैण्ड्देशं गत्वा काङ्ग यूवेइ इत्यनेन सह लिआङ्ग् टिएजुन् इत्यस्य पश्चात्तापस्य विषये चर्चां कर्तुम् इच्छति स्म, परन्तु काङ्ग यूवेइ तं न दृष्टवान् सः चिन्तितः आसीत् यत् एषा सभा किङ्ग्-न्यायालयस्य "ध्यानं" आकर्षयिष्यति इति । अस्मिन् विषये झाङ्ग शिझाओ भावेन अवदत् यत् "जीवनस्य मृत्युस्य च सम्बन्धः विपण्यवत् उत्तमः नास्ति" इति ।