समाचारं

३-०, ३-१ इति स्कोरेन अन्तिमः मैचअपः पुष्टः अस्ति चीनीयमहिलानां वॉलीबॉलदलः अनिवारणीयः अस्ति, सः जापानीमहिलानां वॉलीबॉलदलेन सह चॅम्पियनशिपस्य कृते स्पर्धां करिष्यति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के बीजिंगसमये २०२४ तमे वर्षे अण्डर-१७ महिला-वॉलीबॉल-विश्वचैम्पियनशिपस्य द्वितीय-सेमीफाइनल्-क्रीडायां जापानी-महिला-वॉलीबॉल-दलेन इटालियन-दलं ३-१ इति स्कोरेन पराजितम् अभवत् faced the Japanese women's volleyball team.

जापानीदलं D-समूहे स्थापितं, त्रयोऽपि क्रीडासु विजयं प्राप्य नकआउट-परिक्रमे गतः, परन्तु समूहपदे अपि त्रीणि क्रीडाः जित्वा नकआउट-परिक्रमे प्रवेशं कृत्वा जापानी-दलेन इक्वाडोर-दलस्य क्रमशः ३-० इति स्कोरेन पराजयः कृतः, मेजबान-पेरु-दलस्य ३-१ इति स्कोरेन पराजितः च! इटालियनदलेन कनाडादेशं ३-०, तुर्कीदेशं च ३-१ इति क्रमेण पराजित्य सेमीफाइनल्-पर्यन्तं सफलतया प्राप्तम् । जापानीदलस्य अपि तेषां प्रौढदलस्य इव उत्तमं मूलभूतकौशलं, दृढरक्षा च अस्ति इटालियनदलस्य कौशलम् अत्यन्तं सुकुमारं नास्ति, परन्तु तेषां गौण आक्रमणक्षमता तुल्यकालिकरूपेण प्रबलम् अस्ति उभयपक्षस्य स्वकीयाः लक्षणानि सन्ति!

परन्तु प्रथमयोः क्रीडायोः इटालियन-दलस्य स्थितिः अतीव दुर्गतिः आसीत्, नित्यं त्रुटयः, रूक्ष-प्रविधिः च आसीत् जापानी-दलः उत्तमरूपेण आसीत्, सहजतया च २५-१७, २५-११ इति स्कोरेन पङ्क्तिबद्धौ क्रीडां जित्वा अग्रणीः आसीत् २-० इति महत् स्कोरः । तृतीये क्रीडने इटालियनदलस्य, यस्य बहिः मार्गः नासीत्, सः २५-२० इति स्कोरेन रोमाञ्चकारीं पुनरागमनं कृतवान् । चतुर्थे क्रीडायां इटालियनदलः मूलतः बहुवारं अग्रतां प्राप्तवान्, निर्णायकक्रीडायां कर्षितुं अपि आशां दृष्टवान् तथापि ते गम्भीरक्षणेषु क्रमशः त्रुटयः कृतवन्तः जापानीदलः अद्यापि अवसरं गृहीत्वा २५-२२ इति स्कोरेन विजयं प्राप्तवान् , इटालियनदलं ३-१ इति स्कोरेन पराजितवान् ।

पूर्वं समाप्तस्य सेमीफाइनल्-क्रीडायां चीन-महिला-वॉलीबॉल-दलः अनिवारणीयः आसीत्, पुनः ३-० इति स्कोरं कृत्वा चीनीय-ताइपे-दलं व्याप्य, सहजतया अन्तिम-पर्यन्तं गतः समग्रदृष्ट्या चीनीयदलेन पूर्णतया उपक्रमः कृतः, सुचारुतया विजयः च अभवत्, ततः परं चीनीयदलः केवलम् एकं क्रीडां हारितवान्, यत् अनिवारणीयम् अस्ति। अन्तिम-क्रीडायां चीनीय-महिला-वॉलीबॉल-दलः जापानी-महिला-वॉली-बॉल-दलेन सह चॅम्पियनशिप-क्रीडायाः कृते स्पर्धां करिष्यति |.