समाचारं

अन्तिमपक्षे चीनदेशस्य महिलानां वॉलीबॉलदलस्य प्रतिद्वन्द्वी निर्धारिता अस्ति जापानीमहिलायाः वॉलीबॉलदलेन इटालियनदलं ३-१ इति स्कोरेन पराजितम्, एशियायाः दलाः पुनः एकीकृताः।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य अण्डर-१७ महिला-वॉलीबॉल-विश्वचैम्पियनशिपस्य द्वितीय-अन्तिम-क्रीडायां जापानी-महिला-वॉलीबॉल-दलः इटालियन-दलस्य विरुद्धं क्रीडितः अन्ते जापानी-दलेन इटालियन-दलं ३-१ इति स्कोरेन पराजितम् way, चीनीयमहिलानां वॉलीबॉलदलः खिताबस्य कृते स्पर्धां कर्तुं अन्तिमपक्षे जापानीदलस्य सामना करिष्यति, एशियाईदलानि मिलित्वा।

पूर्वं सेमीफाइनल्-क्रीडायां चीनी-दलेन चीनीय-ताइपे-दलं ३-० इति स्कोरेन पराजय्य अन्तिम-पर्यन्तं गन्तुं अग्रता प्राप्ता! प्रथमे क्रीडने जापानीदलेन इटालियनदलं ५-१ इति स्कोरेन स्थगितम् । इटालियनदलः अधुना एव १ अंकं पुनः प्राप्तवान्, ततः क्रमशः त्रुटयः कृतवान् । कारुसो गोलं कृत्वा गोलं पारितवान्, परन्तु जापानीदलेन इटालियनदलं १२-६ इति स्कोरेन स्थगितम् । समयसमाप्तेः अनन्तरं जापानीदलेन स्वस्य लाभस्य विस्तारार्थं ३ अधिकानि अंकाः प्राप्ताः, येन ९ अंकाः प्राप्ताः! इटालियनदलः ११-१७ यावत् गृहीतवान्, जापानीदलः च विरामं कृतवान् । जापानीदलः प्रतिआक्रमणद्वारा गोलं पारितवान्, ततः सफलतया २४-१७ इति स्कोरेन क्रीडाबिन्दुं प्राप्तवान्, प्रथमं विजयं २५-१७ इति स्कोरेन जित्वा इटालियनदलस्य १-० अग्रतां प्राप्तवान्

द्वितीयक्रीडायां इटालियनदलः आरम्भे एव स्कोरं धारयितुं समर्थः अभवत्, परन्तु पञ्च अंकाः अवरुद्धाः अभवन् जापानीदलेन अंकान्तरं ९-५ इति विस्तारितम्, इटालियनदलं च विरामं कृतवान् जापानीदलम् अपि क्रमेण एतत् उपक्रमं दृढतया गृहीतवान्, बिन्दुभेदः च व्यापकः विस्तृतः च अभवत्, १६-९ इति । जापानीदलेन २०-११ इति स्कोरेन अन्यैः २० अंकैः अग्रता प्राप्ता । क्रीडायाः अन्ते ते सहजतया २४-११ इति क्रीडाबिन्दुं प्राप्तवन्तः, सहजतया च अन्यं क्रीडां २५-११ इति स्कोरेन विजयं प्राप्य २-० इति अग्रतां प्राप्तवन्तः ।

तृतीये क्रीडायां जापानीदलः ४-० इति स्कोरेन आरब्धवान्, इटालियनदलः ६-६, ११-८ यावत् अग्रतां प्राप्तवान् जापानीदलः शीघ्रमेव पङ्क्तिबद्धरूपेण ४ अंकं प्राप्य पुनः अग्रतां प्राप्तवान्, तथा च... इटालियनदलेन जापानीदलं १५-१४ इति स्कोरेन स्थगितम् । इटालियनदलेन क्रीडायाः अन्ते १९-१४ इति स्कोरेन स्वस्य लाभस्य विस्तारः कृतः, ततः २४-२० इति स्कोरेन क्रीडाबिन्दुः प्राप्तः, २५-२० इति स्कोरेन पुनः क्रीडां प्राप्तवती ।

चतुर्थे क्रीडायां इटलीदेशः ५-३ इति स्कोरेन आरब्धवान्, जापानीदलः ८-८ पर्यन्तं गृहीतवान्, उभयपक्षस्य स्कोरः क्रमेण वर्धितः । १३-१३ इति स्कोरस्य अनन्तरं इटालियनदलेन क्रमशः २ अंकाः प्राप्ताः येन जापानदेशः रोधितः । इटालियन-दलस्य किञ्चित् लाभः आसीत्, ततः २०-१७ इति स्कोरेन जापानी-दलः पङ्क्तिबद्धरूपेण ३ अंकं प्राप्तवान् । २१. इटालियनदलेन क्रमशः त्रुटयः कृताः, जापानीदलेन २४-२२, २५-२२ च इति स्कोरेन इटालियनदलं ३-१ इति स्कोरेन पराजितम् ।