समाचारं

Zheng Qinwen इत्यस्य US Open इत्यस्य पदार्पणसमयस्य पुष्टिः अभवत्! क्रीडायाः पूर्वं सः प्रशंसकान् आह्वयत् यत् भवन्तः मम सहिष्णुतां कर्तुं शक्नुवन्ति वा ?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-ओलम्पिक-विजेता झेङ्ग-किन्वेन्-इत्यस्य यूएस ओपन-क्रीडायाः पदार्पणस्य पुष्टिः अभवत्, सा २६ अगस्त-दिनाङ्के स्थानीयसमये प्रातः ११ वादने (बीजिंग-समये ११ वादने) स्थानीयतया स्पर्धां कुर्वती अनिसिमोवा-विरुद्धं क्रीडति अयं बहुप्रतीक्षितः द्वन्द्वयुद्धः लुईस् आर्मस्ट्रांग्-क्रीडाङ्गणे भवितुं निश्चितः आसीत् ।

यूएस ओपन-क्रीडायाः पूर्वं पत्रकारसम्मेलने झेङ्ग-किन्वेन् पुनः एकवारं ओलम्पिक-क्रीडायाः विषये, स्वमातापितृभिः सह प्रशंसा-समागमस्य विषये च चर्चां कृतवती

ओलम्पिकक्रीडायाः विषये कथयन् झेङ्ग् किन्वेन् पुनः एकवारं लियू क्षियाङ्गस्य स्वस्य प्रभावस्य उल्लेखं कृतवान् । "सः २००४ तमे वर्षे अल्पदूरस्य ट्रैक-एण्ड्-फील्ड्-क्रीडायां चीनस्य प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तवान् । ओलम्पिक-क्रीडायाः समये अहं तस्य विडियो दृष्टवान्, अतीव प्रेरितः च अभवम्, यदि तस्याः अवसरः अस्ति तर्हि सा लियू क्षियाङ्ग्-इत्यनेन सह वार्तालापं करिष्यति इति अनेकाः प्रश्नाः तं पृच्छितुम् इच्छन्ति।

प्रशंसासभायां भागं ग्रहीतुं चीनदेशं प्रत्यागन्तुं यदा झेङ्ग् किन्वेन् इत्यनेन उक्तं यत् यद्यपि समयः अल्पः अस्ति तथा च ४८ घण्टाभ्यः न्यूनः अस्ति तथापि सः उष्णं पारिवारिकं समयं अनुभवति। तस्याः पिता विमानस्थानके पुष्पगुच्छं प्रेषितवान् ।

आर्थर् एशे स्टेडियम इत्यत्र स्थले एव साक्षात्कारे झेङ्ग किन्वेन् चीनीभाषायां प्रशंसकानां प्रति आभारं समर्थनं च प्रकटितवान् । "अहं जानामि यत् मया ओलम्पिक-उपाधिं प्राप्तस्य अनन्तरं भवता मम समर्थनं कृतम्। परन्तु मया सह सौम्यः भवन्तु, ठीकम्! सर्वेषां ज्ञातव्यं यत् टेनिस्-क्रीडायाः उत्थान-अवस्थाः सन्ति, ठीकम्? भवतः समर्थनाय धन्यवादः, धन्यवादः।