समाचारं

एकः पुरुषः अग्निशामकस्य अभिनयं कृत्वा ४ महिलानां हृदयस्य धनस्य च धोखाधड़ीं कर्तुं Douyin खातं चालितवान् ततः जेलम् अयच्छत्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संदिग्धस्य Douyin अन्तरफलकस्य स्क्रीनशॉट् अस्मिन् लेखे सर्वाणि चित्राणि शङ्घाई पुतुओ पुलिसेन गृहीताः सन्ति।

मार्शल आर्ट्स् लघुनाटकानि द्रष्टुं प्रीयमाणः सुरक्षारक्षकः वाङ्गः गौरवेण "जगति भ्रमणं" कर्तुं स्वयमेव "लॉन्ग् शाओ" इति मञ्चनाम दत्तवान् किं अधिकं हास्यकरं यत् वाङ्गः अपि कस्यचित् अग्निशामकदलस्य कप्तानः इति दावान् अकरोत्, अन्येषां प्रशंसां प्राप्तुं वञ्चनं कृतवान् सः धनस्य प्रेमस्य च वञ्चनाय १०० जनानां प्रशंसकसमूहं अपि स्थापितवान्

अगस्तमासस्य १० दिनाङ्के न्यायालयस्य एकस्य अग्निशामकस्थानकस्य कर्मचारी माओ शङ्घाई-जनसुरक्षाब्यूरो-संस्थायाः पुतुओ-शाखायाः यिचुआन्-झिन्कुन्-पुलिस-स्थानके एकस्य प्रकरणस्य सूचनां दातुं आगतः, यत् तेषां यूनिट्-इत्यनेन कार्ये एव ज्ञातं यत् कश्चन अभिनयं करोति इति अग्निशामकदलस्य कप्तानः भूत्वा Douyin इत्यत्र अग्निशामकसम्बद्धा सूचना स्थापिता। प्रतिवेदनं प्राप्य तत्क्षणमेव पुलिसैः अन्वेषणं प्रारब्धम्।

अन्वेषणानन्तरं ज्ञातं यत् २०२१ तमे वर्षात् सः क्रमशः अग्निशामककार्यसम्बद्धाः अनेकाः भिडियोः Douyin इत्यादिषु सामाजिकमञ्चेषु प्रकाशितवान् , but also सः स्वं सेवारतं अग्निशामकदलस्य कप्तानरूपेण प्रस्तुत्य प्रशंसकानां ध्यानं आकर्षयति। अग्रे अन्वेषणद्वारा पुलिसैः ज्ञातं यत् वाङ्गः अग्निशामकः नास्ति, अपितु शाङ्घाईनगरे कुत्रचित् कार्यं कुर्वन् सुरक्षारक्षकः अस्ति । तस्मिन् एव काले अन्तर्जालमाध्यमेन वाङ्गस्य विषये अनेके रिपोर्टिंग्-वीडियाः सन्ति इति पुलिसैः ज्ञातम् । वीडियो प्रकाशकेन सह सम्पर्कं कृत्वा पुलिसैः ज्ञातं यत् ते सर्वे महिलाः सन्ति ये वाङ्गेन वञ्चिताः न केवलं तेषां धनस्य, अपितु तेषां भावनानां अपि वञ्चनं कृतम्।

घटनादिने प्रायः १०:३० वादने पुलिसैः वाङ्ग इत्यस्य कार्यस्थले एव गृहीतः, तस्य मोबाईलफोने प्रमाणानि प्राप्तानि यत् सः अग्निशामकस्य अभिनयं कृत्वा अन्यैः सह गपशपं करोति इति

प्रकरणं प्राप्त्वा वाङ्गः स्वस्य अपराधस्य तथ्यं सत्यं स्वीकृतवान् । वाङ्गस्य मते सः एकदा अस्मिन् नगरे अग्निशामकदलस्य सुरक्षारक्षकरूपेण कार्यं कृतवान् आसीत्, प्रतिदिनं अग्निशामकानाम् प्रशिक्षणं, पुलिसं प्रेषणं च पश्यन् सः अतीव ईर्ष्याम् अनुभवति स्म, अग्निशामकाः सर्वैः सम्मानिताः, प्रियाः च भवितुम् अर्हन्ति इति विश्वासः आसीत् स्वकार्यं त्यक्त्वा वाङ्गः अन्तर्जालतः अनधिकृतानि अग्निशामकदलस्य वर्णानि क्रीतवन्तः, "लॉन्ग् शाओ" इति नाम्ना डौयिन् इत्यत्र भिडियो स्थापितवान्, तथा च कस्यचित् अग्निशामकदलस्य कप्तानः इति मिथ्यारूपेण दावान् अकरोत् अग्निशामकानाम् विषये सर्वेषां सद्भावनायाः उपरि अवलम्ब्य वाङ्गः शीघ्रमेव बहूनां प्रशंसकानां आकर्षणं कृतवान् । अस्मिन् काले केचन जनाः वाङ्गस्य परिचये अपि शङ्कयन्ति स्म, यत् सः प्रतिदिनं जनानां सह गपशपं कुर्वन् बहुकालं यापयति, अग्निशामकस्य इव कर्मठः व्यस्तः च नास्ति इति ततः वाङ्गः मृषावादं कृत्वा सः टुकड़ीयाः नेता इति दावान् कृत्वा नायकस्य प्रशिक्षणे भागं ग्रहीतुं आवश्यकता नास्ति इति आधारेण क्षमायाचनां कृतवान्

अस्मिन् समये वाङ्गः "आत्म-सम्मोहन" इत्यत्र गभीरं पतितः आसीत् तस्मिन् एव काले वाङ्गः प्रायः शतजनानाम् एकं प्रशंसकसमूहम् अपि स्थापितवान्, यस्मिन् सः प्रतिदिनं नियमितमञ्चेभ्यः पुनः मुद्रितानि अग्निशामकसम्बद्धानि प्रचार-वीडियानि साझां कृतवान्

अन्वेषणानन्तरं वाङ्गः चतुर्णां महिलानां हृदयं वञ्चयितुं "कप्तान ड्रैगन" इति नाम प्रयुक्तवान्, अपि च स्वस्य "सखीभ्यः" कुलम् १०,००० युआन्-अधिकं धनं याचितवान् यथा "वमनानन्तरं मया चिकित्सालयं गन्तव्यम्" इत्यादिभिः विविधैः कारणैः रक्तम्" तथा "अपर्याप्तजीवनव्ययः" इति। युआन्।

संदिग्धस्य कानूनप्रवर्तनस्य अभिलेखकस्य स्क्रीनशॉट्

सम्प्रति आपराधिकसंदिग्धः वाङ्गः धोखाधड़ी-धोखाधड़ी-शङ्कायाः ​​कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते