समाचारं

"रिपोर्ट् कार्ड्स्" इति क्रमेण विमोच्यते द्वितीयत्रिमासे कस्य देशस्य अर्थव्यवस्था अधिका सुदृढा अस्ति?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयत्रिमासे विभिन्नदेशानां आर्थिक "रिपोर्ट् कार्ड्स्" अद्यैव प्रकाशिताः सन्ति । अनेकाः अर्थव्यवस्थाः अपेक्षितापेक्षया उत्तमं वा उत्तमं वा प्रदर्शनं कृतवन्तः, येन विश्वस्य अर्थव्यवस्थायां काश्चन उज्ज्वलाः सम्भावनाः आगताः ।

अनेकदेशानां अर्थव्यवस्थासु सुधारः भवति

आधिकारिकसांख्यिकीयानाम् अनुसारं चीनस्य सकलघरेलूत्पादः (GDP) वर्षस्य प्रथमार्धे वर्षे वर्षे ५.०% वर्धितः, द्वितीयत्रिमासे GDP वृद्धिः वर्षे वर्षे ४.७% यावत् अभवत्

चीनस्य राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता अवदत् यत् चीनवत् विशालायाः अर्थव्यवस्थायाः कृते मध्यमतः उच्चगतिपर्यन्तं प्रायः ५% वृद्धिं प्राप्तुं शक्नुवन् अत्यन्तं मूल्यवान् अस्ति। द्वितीयत्रिमासे आर्थिकमात्रा ३२ खरब युआन् अतिक्रान्तवती, औद्योगिकमूल्यं च कुलआयातनिर्यातवस्तूनाम् अतिक्रान्तवान् एतेषां समुच्चयसूचकानाम् परिमाणम् अद्यापि अतीव प्रभावशाली अस्ति

अमेरिकी सकलराष्ट्रीयउत्पादः द्वितीयत्रिमासे २.८% वार्षिकदरेण वर्धितः, न केवलं सहमतिबाजारस्य अपेक्षां अतिक्रान्तवान्, अपितु प्रथमत्रिमासे १.४% वर्षे वर्षे वृद्धिदरात् अपि महत्त्वपूर्णतया अधिकः परन्तु केचन विश्लेषकाः दर्शितवन्तः यत् गतवर्षस्य उत्तरार्धस्य तुलने वर्षस्य प्रथमार्धे अमेरिकी आर्थिकदत्तांशैः आर्थिकवृद्धौ महती मन्दता दृश्यते। अमेरिकी उपभोक्तृव्ययः व्यापकः आर्थिकक्रियाकलापः च उच्चव्याजदराणां दबावेन शीतलं जातम् ।

द्वितीयत्रिमासे यूरोक्षेत्रस्य सकलराष्ट्रीयउत्पादः वर्षे वर्षे ०.६%, त्रैमासिकस्य च ०.३% वर्धितः, यत् अपेक्षितापेक्षया अपि उत्तमम् आसीत् । तेषु स्पेनदेशस्य अर्थव्यवस्थायां मासे मासे ०.८% वृद्धिः अभवत्, फ्रान्स-इटली-देशयोः मासे मासे वृद्धिः क्रमशः ०.३%, ०.२% च अभवत्, पारम्परिकः "इञ्जिन" जर्मन-अर्थव्यवस्था च संकुचिता

गतवर्षे आर्थिकसमुच्चयस्य वैश्विकक्रमाङ्कने जर्मनीदेशेन अतिक्रान्तस्य जापानदेशे पूर्वत्रिमासे अपेक्षया अस्मिन् वर्षे द्वितीयत्रिमासे ०.८% वास्तविकजीडीपीवृद्धिः अभवत्, तस्य पुनर्प्राप्तिप्रवृत्तिः अपि अपेक्षां अतिक्रान्तवती

आसियानदेशानां आर्थिकवृद्धिः समग्ररूपेण त्वरिता अस्ति । तेषु वियतनामदेशः सर्वाधिकं प्रभावशालीं प्रदर्शनं कृतवान्, द्वितीयत्रिमासे तस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः वर्षे वर्षे ६.९३% अभवत्, यत् पूर्वत्रिमासे १ प्रतिशताङ्कं द्रुततरम् अस्ति वर्षस्य प्रथमार्धे वियतनामस्य सकलराष्ट्रीयउत्पादः वर्षे वर्षे ६.४२% वर्धितः ।

सशक्तगृहव्ययस्य, सकारात्मकश्रमबाजारस्य स्थितिः, निर्यातस्य निवेशस्य च पुनरुत्थानस्य कारणेन द्वितीयत्रिमासे मलेशियादेशस्य अर्थव्यवस्थायां वर्षे वर्षे ५.९% वृद्धिः अभवत्, यत् विपण्यस्य अपेक्षां अतिक्रान्तवती, मलेशियासर्वकारेण पूर्वं प्रकाशितं प्रारम्भिकपूर्वसूचनं च अतिक्रान्तवती अस्मिन् वर्षे प्रथमार्धे मलेशियादेशस्य अर्थव्यवस्थायां वर्षे वर्षे ५.१% वृद्धिः अभवत्, यत् २०२३ तमे वर्षे समानकालस्य ४.१% वृद्धिदरात् महत्त्वपूर्णतया अधिका अस्ति

जोखिमाः, आव्हानानि च अवशिष्टानि सन्ति

केचन विश्लेषकाः मन्यन्ते यत् विभिन्नदेशानां आर्थिकप्रदर्शनस्य आधारेण विश्वस्य अर्थव्यवस्थायाः स्थिरवृद्धिः भविष्यति इति अपेक्षा भवितुम् अर्हति । अन्तर्राष्ट्रीयमुद्राकोषस्य नवीनतमपूर्वसूचनानुसारं वैश्विक आर्थिकवृद्धिः अस्मिन् वर्षे आगामिवर्षे च क्रमशः ३.२%, ३.३% च भविष्यति । विश्वबैङ्कस्य अनुसारं २०२४ तमे वर्षे वैश्विक अर्थव्यवस्थायां २.६% वृद्धिः भविष्यति ।प्रतिबन्धात्मकमौद्रिकनीतीनां दुर्बलतायाः वैश्विकव्यापारस्य च वृद्ध्या अधिकांशप्रदेशेषु विकासस्य प्रवृत्तिः क्रमेण सुदृढा भविष्यति

परन्तु अद्यापि बहवः अनिश्चिताः अस्थिराः च कारकाः उपेक्षितुं न शक्यन्ते । सर्वप्रथमं "सुपर निर्वाचनवर्षस्य" वैश्विक आर्थिकप्रवृत्तौ महत्त्वपूर्णः प्रभावः भवति । मीडिया-माध्यमानां अपूर्ण-आँकडानां अनुसारं विश्वस्य ७० तः अधिकाः देशाः प्रदेशाः च अस्मिन् वर्षे महत्त्वपूर्णं निर्वाचनं करिष्यन्ति ।

द्वितीयं, वर्धमानाः भूराजनीतिकतनावः विश्वस्य आर्थिकदृष्टिकोणे अपि छायाम् अकुर्वन् । यथा, लालसागरसंकटेन जहाजानां जामः, मालवाहनस्य दराः च वर्धिताः, उद्यमानाम् उपरि व्ययस्य दबावः वर्धितः, अन्तर्राष्ट्रीयव्यापारस्य वृद्ध्यर्थं च आव्हानानि उत्पन्नानि

ब्रिटिश-अर्थशास्त्रज्ञ-गुप्तचर-एककेन जून-मासे एकं प्रतिवेदनं प्रकाशितम् यत् वैश्विक-भू-राजनैतिक-वातावरणस्य विशेषता अस्ति यत् वर्धमानः प्रतिस्पर्धा, संघर्षाः च सन्ति, भू-राजनीतिः च विद्यमान-अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थां प्रभावितुं शक्नोति

तदतिरिक्तं मौद्रिकनीतिसम्बद्धानां विपण्य-अस्थिरतायाः जोखिमाः अपि वर्धन्ते । जापानी-माध्यमानां मतं यत् अगस्त-मासस्य आरम्भे निक्केई-सूचकाङ्कस्य डुबकी-अवस्थायां विपण्यां कृते चेतावनी अभवत् .दक्षिणपूर्व एशियायाः वित्तीयसंकटेन सह सम्बद्धः तथा च लेहमनसंकटात् पूर्वं पश्चात् च विपण्यस्य अशान्तिः।

पाठ/ली जिओयु

(स्रोतः गुओशी एक्स्प्रेस्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया