समाचारं

द्वितीयत्रिमासे ६० स्टॉक्स् इत्यस्य शीर्षदशव्यापारयोग्यभागधारकेषु राष्ट्रियदलं दृश्यते स्म

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विण्ड्-आँकडानां आँकडानां अनुसारं २३ अगस्तदिनाङ्के राष्ट्रियदलः १५ स्टॉकानां शीर्षदशव्यापारयोग्यभागधारकेषु दृश्यते स्म, यत्र कुलम् २.९९७ अरबं भागं धारयति स्म, कुलशेयरबाजारमूल्यं च ७८.२७८ अरबयुआन् यावत् अभवत् चीनस्य पिंग एन्, औद्योगिकबैङ्कः, हुआडियन इन्टरनेशनल् च सर्वाधिकं भागधारकाः सन्ति, यत्र राष्ट्रियदलस्य क्रमशः १.४१९ अरबं भागं, ६२२ मिलियनं भागं, ३२१ मिलियनं च भागं धारयति राष्ट्रियदलस्य भागधारणानां मूल्यस्य दृष्ट्या पिंग एन्, औद्योगिकबैङ्कः, वेइचाई पावरः च शीर्षस्थाने सन्ति, यत्र भागधारकमूल्यं क्रमशः ५८.६९९ अरब युआन्, १०.९६४ अरब युआन्, २.६५७ अरब युआन् च अस्ति२३ अगस्तपर्यन्तं द्वितीयत्रिमासे ६० स्टॉक्स् इत्यस्य शीर्षदशव्यापारयोग्यभागधारकेषु राष्ट्रियदलं दृश्यते स्म, यत्र कुलम् ११.६४५ अरबं भागाः आसन्, कुलशेयरबाजारमूल्यं च २०५.५४३ अरब युआन् यावत् अभवत् तेषु ४९ स्टॉक्स् एककोटिभ्यः अधिकाः भागाः सन्ति, यत्र चीनस्य गुओडियन इलेक्ट्रिक पावर, शङ्घाई पुडोङ्ग डेवलपमेण्ट् बैंक्, पिङ्ग् एन् च अस्य सूचीयाः अग्रणीः सन्ति । राष्ट्रियदलस्य भागधारकाणां उद्योगवितरणं दृष्ट्वा ते मुख्यतया औषधविद्युत्, विद्युत्शक्ति III, वाणिज्यिकबैङ्केषु च केन्द्रीकृताः सन्ति, यत्र क्रमशः ६, ५, ४ च स्टॉकाः सन्ति (अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया