समाचारं

मबाप्पे-उत्तरयुगे पेरिस्-सेण्ट्-जर्मेन्-क्लबः द्वयोः दौरयोः १० गोलानि कृतवान्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीग् १ इत्यस्य द्वितीयपरिक्रमे अगस्तमासस्य २४ दिनाङ्के प्रातःकाले बीजिंगसमये "बिग् मैक्" पेरिस् सेण्ट्-जर्मेन् इत्यनेन गृहे एव फ्रांस्-देशस्य लीग्-१-क्रीडायाः पूर्वविजेतारं माण्ट्पेलियर्-क्लबं ६-० इति स्कोरेन पराजितम् । सुपरस्टार एमबाप्पे इत्यस्य स्थानान्तरणात् परं पेरिस्-देशः स्वस्य निःश्वासं धारयति इव दृश्यते, लीग-क्रीडायाः द्वयोः दौरयोः १० गोलानि कृत्वा अन्तिम-परिक्रमे गृहात् दूरं ले हाव्रे-नगरं ४-१ इति स्कोरेन पराजितवान्
पेरिस्-प्रशिक्षकः एनरिक्-दलस्य प्रदर्शनेन एतावत् सन्तुष्टः न दृश्यते स्म सः क्रीडायाः अनन्तरं अवदत् यत् - "अहं बहु प्रसन्नः अस्मि यतोहि एषः ऋतुस्य प्रथमः गृहक्रीडा अस्ति तथा च वयं प्रशंसकानां कृते किञ्चित् सुखं दातुम् इच्छामः तत् अस्माकं एव।
२०१८-२०१९ तमस्य वर्षस्य सत्रात् गतसीजनपर्यन्तं एमबाप्पे इत्यनेन षड्वारं क्रमशः लिग्-१-स्वर्ण-बूट्-पुरस्कारः प्राप्तः । पेरिस सेण्ट्-जर्मेन्-क्लबस्य लिग्-१-क्रीडायां समग्रं वर्चस्वं सुपरस्टार-प्रभुत्वं च अस्ति ।२०१२-२०१३ तमस्य वर्षस्य सत्रात् गत-सीजनपर्यन्तं १२ लीग्-१-स्वर्ण-बूट्-विजेतृषु ११ पेरिस्-सेण्ट्-जर्मेन्-क्रीडकानां आसन्, इब्राहिमोविच् ३ वारं विजयं प्राप्तवान्, कावा-विजेता च ३ वारं नी २ वारं प्राप्तवती। परन्तु एन्रिक् इत्ययं दलं त्यक्त्वा गतः एमबाप्पे इत्यस्य विषये अधिकं वक्तुं न इच्छति स्म यदा संवाददातृभिः एमबाप्पे विषये पृष्टः तदा तस्य प्रतिक्रिया अनौपचारिकरूपेण आसीत् यत् "अहं भवद्भ्यः एतत् वदामि, यूयं फ्रांसीसीजनाः अतिशयेन नीरसाः सन्ति। एमबाप्पे इदानीं पेरिसदेशः नास्ति" इति सेण्ट्-जर्मेन-क्रीडकः।अहं केवलं पेरिस्-सेण्ट्-जर्मेन-क्रीडकानां विषये प्रश्नानाम् उत्तरं ददामि।"
एमबाप्पे मुख्यतया वामपक्षीयः इति क्रीडति, अधुना पेरिस् सेण्ट्-जर्मेन् वामपक्षीयस्थाने अन्यं फ्रांसीसी-अन्तर्राष्ट्रीय-बार्कोला-क्लबं क्रीडति सः नवसङ्गठितः पुर्तगाली-अन्तर्राष्ट्रीयः नेवेस् च शीघ्रमेव मौन-अवगमनं स्थापितवन्तौ क्रीडायाः केवलं ४ निमेषेषु बार्कोला वामभागे नेवेस् इत्यनेन सह अद्भुतं वन-द्वं क्रीडितवान्, बार्कोला दण्डक्षेत्रे भग्नः भूत्वा दूरकोणे गोलं कृत्वा गृहदलस्य कृते स्कोरिंग् उद्घाटितवान् २४ तमे मिनिट् मध्ये बार्कोला वामतः क्रॉस् कृत्वा नेवेस् इत्ययं प्राप्तवान् । ५३ तमे मिनिट् मध्ये डेम्बेले दक्षिणतः पेनाल्टीक्षेत्रं भित्त्वा गोलस्य पुरतः पासं कृत्वा बार्कोला अन्यं विजयं प्राप्तवान् ।
क्रीडायाः पूर्वमेव सस्पेन्सः हारितः, परन्तु पीएसजी-क्लबस्य गोलप्रदर्शनम् अद्यापि न समाप्तम् आसीत्, तदनन्तरं अशरफः, एमेरी च एकैकं गोलं कृतवन्तौ । दक्षिणकोरियादेशस्य अन्तर्राष्ट्रीयः ली गैङ्ग-इन् अस्मिन् क्रीडने विकल्परूपेण आगत्य ८२ तमे मिनिट् मध्ये अद्भुतेन दीर्घदूरपर्यन्तं शॉट् कृत्वा पेरिस् कृते केकस्य उपरि अन्यं आइसिंग् योजितवान्।
पेरिस-ओलम्पिक-क्रीडायां बहवः पुरुष-महिला-फुटबॉल-क्रीडाः पेरिस्-सेण्ट्-जर्मेन्-नगरस्य गृह-क्रीडाङ्गणे पार्क-डेस्-प्रिन्सेस्-इत्यत्र आयोजिताः आसन्, गहन-कार्यक्रमस्य कारणात् क्रीडाङ्गणस्य परिपालनं अधिकं कठिनं जातम् ओलम्पिकक्रीडायाः समृद्धेः अनन्तरं सुपरस्टार एमबाप्पे इत्यस्य स्थानान्तरणस्य प्रस्थानस्य च अनन्तरं पेरिस्-नगरे उच्चलक्ष्यसङ्ख्याभिः बहिः जगतः ध्यानं निर्वाहितम् अस्ति बार्कोला एमबाप्पे इत्यस्य उत्तराधिकारी अभवत् सः ३ गोलानि कृत्वा लिग्-१ स्कोरर-सूचौ अग्रणी अभवत् । नवीनः सहायकः नेवेस् शीघ्रमेव राज्ये प्रवेशं कृत्वा लीग् १ इत्यस्य द्वयोः दौरयोः ४ सहायताः योगदानं दत्तवान् । ला लिगा-क्रीडायाः पूर्वसहायकराजा डेम्बेले यूरोपीयकप-क्रीडायां स्वस्य मध्यमप्रदर्शनं स्वीकृत्य अस्मिन् अभियाने द्वौ सहायकौ योगदानं दत्तवान् ।
पेरिस् सेण्ट्-जर्मेन्-क्लबः माण्टपेलियर्-विरुद्धं क्रमशः ११ क्रीडासु विजयं प्राप्तवान् । कतारसङ्घः २०११-२०१२ सत्रे पेरिस् सेण्ट्-जर्मेन्-क्लबस्य कार्यभारं स्वीकृतवान् प्रसिद्धः प्रशिक्षकः कार्लो एन्सेलोट्टी तस्य ऋतुस्य मध्ये पेरिस-सेण्ट्-जर्मेन्-क्लबस्य मुख्यप्रशिक्षकः अभवत् तथापि सः फ्रांसीसी-लीग्-विजयार्थं दलस्य नेतृत्वं कर्तुं असफलः अभवत् तस्मिन् ऋतौ १ चॅम्पियनशिपं प्राप्तवान्, परन्तु ३ अंकानाम् अन्तरेण चॅम्पियनशिपं प्रति पराजितः अभवत्, माण्टपेलियर्-क्लबस्य केन्द्रं गिरोड्, यः पश्चात् फ्रांस-दल-इतिहासस्य सर्वोच्च-स्कोररः अभवत्, तस्मिन् सत्रे लिग्-१-स्वर्ण-बूट्-पुरस्कारं प्राप्तवान् एन्चेलोट्टी २०१२-२०१३ सत्रे पेरिस्-नगरस्य नेतृत्वं कृत्वा फ्रांस्-लीग्-१-विजेतृत्वं प्राप्तवान्, परन्तु सः एकवर्षपूर्वं क्लब-सङ्गठनेन सह अनुबन्धं समाप्तुं चितवान् -२०१४ ऋतुः । इदानीं एमबाप्पे कार्लो एन्चेलोट्टी इत्यनेन सह सम्मिलितुं रियल मेड्रिड्-नगरं गतः, पेरिस् सेण्ट्-जर्मेन्-क्लबस्य बहुबिन्दु-अपराधः अपि अतीव रोमाञ्चकारी अस्ति ।
पाठ丨संवाददाता लियू यी
चित्र丨दृश्य चीन
प्रतिवेदन/प्रतिक्रिया