समाचारं

हिमालयन-अन्तर्राष्ट्रीय-सडक-साइकिल-अत्यन्त-दौड-क्रीडायां १५० तः अधिकाः क्रीडकाः स्पर्धां कुर्वन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लिन्झी, २४ अगस्त (जेतायोङ्गकुओ गोङ्गाराइसोङ्ग) २०२४ तमस्य वर्षस्य पञ्चमस्य ट्रांस-हिमालयन-अन्तर्राष्ट्रीय-सडक-साइकिल-दौडस्य प्रथमः चरणः तिब्बत-स्वायत्तक्षेत्रस्य लिन्झी-नगरे २३ तमे दिनाङ्के आरब्धः, देश-विदेशयोः २२ दलाः, १५० एकदर्जनाधिकाः प्रतियोगिनः स्पर्धां कृतवन्तः।
चित्रे आयोजनस्थलम् अस्ति। गोङ्गा लाइसोङ्ग इत्यस्य छायाचित्रम्
अस्य आयोजनस्य कुलदूरता प्रायः ३१०.१६ किलोमीटर् अस्ति, यत् त्रयः चरणाः विभक्ताः सन्ति : न्यिङ्ग्चीनगरे १२९.७६ किलोमीटर् मञ्चः, ल्हासानगरे ९०.३४ किलोमीटर् मञ्चः, शिगात्से इत्यत्र ९०.०६ किलोमीटर् मञ्चः च
प्रतियोगितायाः अनन्तरं फेइरुई मंगोलियाई अन्तरमहाद्वीपीयदलस्य खिलाडी LAAS Martin प्रथमचरणस्य प्रथमस्थानं प्राप्तवान्, Huansheng-SCOM-Taishan Sports Intercontinental दलस्य CHIA BERMUDEZ Luis Carlos तथा स्पेनदेशस्य Burgos-BH व्यावसायिकदलस्य GATE Aaron Murray द्वितीयस्थानं प्राप्तवान् तथा च... क्रमशः तृतीयः ।
चित्रे व्यक्तिगतक्रमाङ्कने शीर्षत्रयं क्रीडकाः दर्शिताः सन्ति । गोङ्गा लाइसोङ्ग इत्यस्य छायाचित्रम्
लास मटिन् अवदत् यत् – “वास्तवतः प्रथमवारं ३,००० मीटर् ऊर्ध्वतायां पटलस्य आव्हानं कर्तुं किञ्चित् कठिनम् आसीत्, अनियंत्रित-उच्चतायाः, पटलस्य च स्थितिः च मार्गे मार्ग-अवरोधाः आसन्, तथा च कारः सर्वदा कम्पितः आसीत् .किन्तु सौभाग्येन समग्रस्थितिः उत्तमः आसीत्, अहं च सन्तोषजनकं श्रेणीं प्राप्तवान्।”
अस्य आयोजनस्य लिन्झी-मञ्चस्य मार्ग-निर्माणं आयोजकैः अनुकूलितं कृतम् अर्थात् २०२३ तमे वर्षे आरम्भबिन्दुतः परं खण्डं त्रीणि मोडानि यावत् समायोजितम् अस्ति, येन न केवलं सहभागिनः दलस्य सुरक्षायां सुधारः भवति सदस्यान् प्रस्थानानन्तरं, परन्तु प्रतिभागिनां सुरक्षां अपि वर्धयति The enjoyment of the game.
ली-निङ्ग् स्टार इन्टरकॉन्टिनेन्टल टीमस्य शाओ जुन्की इत्यनेन प्रतियोगितायाः प्रथमे चरणे एशियायां सर्वोत्तमः व्यक्तिगतः परिणामः प्राप्तः । चीन-समाचार-सेवायाः संवाददातृणा सह साक्षात्कारे सः अवदत् यत् - "अस्मिन् समये एशिया-देशे सर्वोत्तम-व्यक्तिगत-प्रदर्शनं जित्वा अहम् अतीव प्रसन्नः अस्मि । अहं निरन्तरं परिश्रमं करिष्यामि, प्रतियोगितायाः अन्त्यपर्यन्तं सर्वोत्तम-सम्मानं निर्वाहयितुम् आशासे च। " (अंत)
प्रतिवेदन/प्रतिक्रिया