समाचारं

याङ्ग कियान् इत्यनेन स्वस्य सिंघुआ-स्नातकोत्तर-प्रवेश-सूचना स्थापिता यत् - सिंघुआ-परिसरस्य स्थातुं स्वयमेव त्रयः वर्षाणि अपि ददातु

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक सम्पादक रेन झेंगबिन्

स्रोतः : याङ्ग कियान् इत्यस्य सामाजिकमाध्यमलेखः

अगस्तमासस्य २२ दिनाङ्के सिङ्घुआ परिसरे २०२४ तमस्य वर्षस्य कक्षायाः नूतनानां स्नातकछात्राणां स्वागतं कृतम् ।

सिङ्घुआ विश्वविद्यालयस्य आधिकारिकब्लॉग् इत्यनेन प्रकाशितम् यत् - एकस्मिन् उष्णप्रभाते सिंघुआ उद्याने नूतनस्वामिनः समूहस्य स्वागतं कृतम् । अस्माकं यात्रा तारा समुद्रः च, अस्माकं भविष्यं स्वप्नाः पर्वतशिखराः च, नवीनाः छात्राः, आगच्छन्तु!

सिंघुआ विश्वविद्यालयस्य आधिकारिकब्लॉगस्य अनुसारं याङ्ग कियान्, जू नुओ, ज़िया युयु... ओलम्पिकक्रीडायां एते सिंघुआजनाः अपि पञ्जीकरणार्थं सिंघुआनगरम् आगतवन्तः। उद्याने क्रीडायाः भावनां अग्रे वहन्तु, वायुतरङ्गयोः सवारीं कुर्वन्तु!

२२ अगस्तस्य सायं ओलम्पिकविजेता याङ्ग कियान् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमञ्चे जिउगोङ्गे-प्रवेशस्य छायाचित्रं स्थापितं, तस्य सह सिंघुआ-विश्वविद्यालयस्य स्नातकोत्तर-प्रवेश-सूचना, तस्य शीर्षकं च यत् "सिंघुआ-विश्वविद्यालये स्थातुं स्वयमेव त्रीणि वर्षाणि अपि ददातु! , याङ्ग कियान् यौवनेन परिपूर्णा अस्ति, विनोदपूर्णमुद्रासु पोजं ददाति, स्नेहं दर्शयति वा पसन्दं ददाति, सम्पूर्णे मुखं च स्मितं करोति।

पूर्वं जूनमासस्य २९ दिनाङ्के याङ्ग कियान् इत्यनेन एकः लेखः प्रकाशितः यत् सा सिङ्घुआ विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती सा स्नातकवर्दीं धारयन्ती सिंघुआ विश्वविद्यालयस्य स्नातकस्नातकसमारोहे भागं गृहीतवती। याङ्ग कियान् अवदत् यत्, “स्नातक-अध्ययनं सफलतया सम्पन्नं कृत्वा अहं ग्रीष्मकालीन-अवकाशस्य अनन्तरं स्नातकोत्तर-जीवनस्य सुन्दरं आरम्भं कर्तुं शक्नोमि” इति ।

३० जून दिनाङ्के सिंघुआ विश्वविद्यालयस्य आधिकारिकविवरणेन याङ्ग कियान् इत्यस्मै अभिनन्दनं कृतम् यत् "सा सिंघुआ विश्वविद्यालये अध्ययनं निरन्तरं करिष्यति। स्नातकस्य शुभकामना। अहं कामये यत् भवान् परिश्रमं कृत्वा प्रकाशं करोतु!" सामाजिक विज्ञान विद्यालयस्य।

२००० तमे वर्षे जन्म प्राप्य याङ्ग कियान् २०११ तमे वर्षे निङ्गबो-क्रीडाविद्यालयस्य शूटिंग्-दले चयनिता इति कथ्यते ।२०१४ तमे वर्षे झेजिआङ्ग-प्रान्तीयक्रीडायां सा त्रीणि स्वर्णपदकानि प्राप्तवती, महिलानां वायुराइफल-४०-क्रीडायां ३९९ इति विश्वविक्रमं च कृतवती -गोल शूटिंग प्रतियोगिता। २०१६ तमे वर्षे याङ्ग कियान् सिङ्घुआ विश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य शूटिंग् विशेषवर्गे प्रवेशं प्राप्तवती तदनन्तरं सिंघुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालये सफलतया प्रवेशं प्राप्तवती २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां द्वयोः शूटिंग्-स्पर्धायोः स्वर्णपदकं प्राप्तवती २०२२ तमे वर्षे अनन्तरं सा अध्ययनं प्रति एकाग्रतां प्राप्य शनैः शनैः शूटिंग्-क्रीडायाः बहिः क्षीणतां प्राप्तवती, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः सूचीयां सा न समाविष्टा

अस्मिन् वर्षे जुलैमासस्य २१ दिनाङ्के "याङ्ग कियान् पेरिस् ओलम्पिकं त्यक्त्वा प्रतिक्रियाम् अददात्" इति विषयः सामाजिकमाध्यमेषु प्रथमः उष्णसन्धानविषयः अभवत् । यांग कियान् प्रतिवदति स्म यत् क्रीडाप्रदर्शने उतार-चढावः अतीव सामान्यः भवति परन्तु बहिः जगति भवन्तः केवलं तदा एव सफलाः भवितुम् अर्हन्ति यदा भवन्तः चॅम्पियनशिपं जित्वा, परन्तु सम्भवतः वयं अधिकांशकालं असफलतां अनुभवामः। प्रच्छेद। तदतिरिक्तं सा अपि अवदत्- जीवनस्य प्रत्येकस्मिन् चरणे मम कृते अस्मिन् क्षणे महत्त्वपूर्णाः विषयाः सन्ति, अतः अहं यत् कर्तुम् इच्छामि, अधिकं कर्तव्यं च इति मन्ये तत् कृत्वा वस्तुतः कुशलम्।

प्रतिवेदन/प्रतिक्रिया