समाचारं

साहित्यं कला च सह यात्रां कुर्वन्तु, तथा च पाषाण-उत्कीर्णन-सङ्ग्रहालयं "उत्कीर्ण-शिला-प्रकाशं" पश्यन्तु ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साहित्यं यात्रा च परस्परं सह गच्छतः, यात्रा च साहित्यकारणात् प्रफुल्लिता भवति । १७ अगस्तदिनाङ्के सांस्कृतिककेन्द्रसेवाप्रवर्धनमासस्य प्रारम्भेन सह "प्राचीननगरस्य वसन्तऋतुः" कलामहोत्सवस्य च सह - साहित्यकलाभिः सह यात्रा, जिलासांस्कृतिककेन्द्रेण व्यावसायिकशिक्षकाणां आयोजनं कृत्वा १० तः अधिकान् बालकान् शिलाउत्कीर्णनेषु नेतुम् अभवत् in Shijingshan District at the entrance of the model संग्रहालयः कलाप्रशिक्षणस्य + संस्कृतिस्य पर्यटनस्य च एकीकरणस्य माध्यमेन शिजिंगशानमण्डले पत्थरस्य नक्काशीकलायाः गहनसमझं प्रदाति।

शिजिंगशान-मण्डलस्य पाषाण-उत्कीर्णन-सङ्ग्रहालयस्य निर्माणं बीजिंग-नगरस्य नगरपालिका-सांस्कृतिक-अवशेष-संरक्षण-एककस्य तियान-यी-समाधि-स्थानस्य आधारेण अभवत् अत्र मण्डलसांस्कृतिककेन्द्रस्य शिक्षकानां नेतृत्वे बालकाः लघु अन्वेषकाः परिणमन्ति, निधिनक्शान् धारयन्ति, कलाचित्रपुस्तकस्य "Carving Stone Light" इति अनुसरणं कुर्वन्ति, समयस्य अन्तरिक्षस्य च रेलयाने सवारीं कुर्वन्ति, इतिहासस्य अनुसन्धानार्थं रङ्गब्रशस्य उपयोगं कुर्वन्ति, तथा च... पाषाणसांस्कृतिक अवशेषाणां पृष्ठतः इतिहासस्य अन्वेषणं कुर्वन्तु सन्दर्भः सांस्कृतिकः अभिप्रायः च। रोचकचित्रपुस्तकानां अध्ययनं प्रतिलिपिं च कृत्वा बालकाः शिलाउत्कीर्णनस्य सांस्कृतिकावशेषाणां पृष्ठतः ऐतिहासिकसंकेतान् कण्ठस्थं कृतवन्तः, तथा च कलाचित्रपुस्तके "उत्कीर्णनशिलाप्रकाशस्य" पाषाणपुष्पप्रतिमानानाम् कृते व्यक्तिगतरूपेण "सुन्दरं मेकअपं कृतवन्तः" अन्तिमप्रश्नोत्तरसत्रे बालकाः स्वकल्पनायाः पूर्णक्रीडां दत्त्वा चतुराईपूर्वकं उत्तरं दत्तवन्तः दृश्यं हास्यहसनेन परिपूर्णम् आसीत्, बालकानां सर्वेषां बहु लाभः अभवत्

अगस्तमासे सांस्कृतिककेन्द्रसेवाप्रवर्धनमासे एषः कार्यक्रमः त्रिवारं आयोजितः, अयं च प्रथमः कार्यक्रमः आसीत् । तदनन्तरं जिलासांस्कृतिककेन्द्रं अधिकाधिकं रोमाञ्चकारीणां क्रियाकलापानाम् आयोजनं निरन्तरं करिष्यति येन "कविता दूरता च" सुन्दरदृष्ट्याः जनानां वास्तविकजीवने गन्तुं शक्नोति।

स्रोतः - बीजिंग हाओ

लेखक: बीजिंग शिजिंगशान जिला सांस्कृतिक केन्द्र

प्रक्रिया सम्पादकः U071

प्रतिवेदन/प्रतिक्रिया