समाचारं

न केवलं परिदृश्यवृक्षान् धारयति अपितु वाहनस्थानकानि अपि वर्धयति, द्विगुणगृहस्य सीमितस्थाने सन्तुलनं प्राप्नोति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरस्य बृहत्तमेषु किफायती आवाससमुदायेषु अन्यतमः इति नाम्ना फुटौ-वीथिकायां शुआन्घेजियायुआन्-समुदायस्य ७,१६० गृहेषु सम्प्रति ३,१२३ पञ्जीकृताः वाहनाः सन्ति, परन्तु केवलं १५९४ स्थल-पार्किङ्ग-स्थानानि सन्ति यथा यथा अधिवासस्य दरः वर्धते तथा तथा नियोजितपार्किङ्गस्थानानां "जन्मजातस्य अभावस्य" समस्या अधिकाधिकं प्रमुखा अभवत् । मार्गपार्श्वेषु, हरितस्थानेषु, भवनप्रवेशद्वारेषु च निवासिनः स्वकारनिक्षेपणस्य उपायान् अन्वेष्टुं न असामान्यम् । निवासिनः कृते कारयानेन गन्तुं कठिनं भवति, निवासिनः गृहं गच्छन् अपि वाहनस्थापनं कठिनं भवति अधुना अतिरिक्तपार्किङ्गस्थानानां आह्वानं अधिकाधिकं प्रबलं जातम् तस्मिन् एव काले केचन निवासी समुदायस्य हरितवातावरणस्य उन्नतिं कर्तुं आशां कुर्वन्ति । केचन निवासिनः सूचितवन्तः यत् पार्किङ्गस्थाने हरितमेखलायाः भागः पीतः शुष्कः च अभवत्, तस्य अलङ्कारिकमूल्यं च अल्पं भवति किं तत् अधिकव्यावहारिकपार्किङ्गस्थानेषु परिवर्तयितुं शक्यते?

स्थानीयमार्गकर्मचारिणः अवदन् यत् सीमितस्थानसम्पदां सम्मुखे यदि तेषां आवंटनं तर्कसंगतरूपेण च उपयोगः कर्तुं न शक्यते तर्हि निवासिनः मध्ये विग्रहाः उत्पद्यन्ते। सामुदायिकं हरितीकरणं निवासिनः जीवनस्य आरामेन सह सम्बद्धं भवति तथा च समुदायस्य जीवनस्य गुणवत्तां प्रतिबिम्बयति पार्किङ्गस्य हरितीकरणस्य च आवश्यकतानां मध्ये सन्तुलनं कथं करणीयम् इति एकः नूतनः विषयः यस्य स्थानीयतया अध्ययनस्य आवश्यकता वर्तते।

फुटौ स्ट्रीट् इत्यनेन चाओयाङ्ग-मण्डलस्य जनकाङ्ग्रेसस्य स्थायीसमितेः नगरनिर्माणपर्यावरणसंरक्षणकार्यालयस्य व्यावसायिकान् शिक्षकान् च आमन्त्रितं यत् ते समुदाये आगत्य स्थलनिरीक्षणं कर्तुं समस्यायाः समाधानार्थं सफलतां च अन्वेष्टुम्। स्थलस्थनिरीक्षणस्य, आँकडाविश्लेषणस्य च माध्यमेन केषाञ्चन बक्सवुड् रोपणक्षेत्राणां समुचितरूपेण समायोजनं कृत्वा स्थानं पार्किङ्गस्थानेषु पुनः सजीवीकरणं च सम्भवं समाधानं जातम्

योजनायाः अनुसारं समुदायस्य सम्पत्तिकर्मचारिणां च संयुक्तरूपेण गृहं गत्वा निवासिनः सह "शुआन्घेजियायुआन पार्किङ्ग नवीकरणस्य अनुरोधः" इति हस्ताक्षरं कृतम् अस्ति ।

"क्षेत्रे क-क्षेत्रे पार्किङ्गस्थानं सम्प्रति गहननिर्माणाधीनम् अस्ति, शीघ्रमेव तस्य उपयोगे स्थापितं भविष्यति। ग-घ-क्षेत्रेषु येषां पार्किङ्गस्थानानां नवीनीकरणं कृतम् अस्ति, तेषां सह मिलित्वा तत्कालीनावश्यकतानां पूर्तये कुलम् २०४ पार्किङ्गस्थानानि योजिताः भविष्यन्ति। " दलसमितेः सचिवः शुआन्घेजियायुआनसमुदायस्य आसपाससमितेः निदेशकः च झेङ्गशुली इत्यनेन उक्तं यत् विन्यासस्य समायोजनानन्तरं एकः अपि बक्सवुड् वृक्षः अपि न गम्यते, तेषां प्रत्यारोपनं च अदूरे एव हरितमेखलायां कृतम्। समुदाये मोटरसाइकिलेषु अपि अस्ति अनन्यपार्किङ्गस्थानानि, अतः सर्वेषां प्रकाराणां वाहनानां स्वकीयं "गृहं" ज्ञातुं शक्यते, तथा च वाहनपार्किङ्गं अधिकं मानकीकृतं भवति , संसाधनाः अपि अधिकतमाः भवन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : जिंग यिमिंग

प्रतिवेदन/प्रतिक्रिया