समाचारं

युवानां छात्राणां बुद्धिमान् निर्माणकम्पनीनां च उभयदिशि गन्तुं साहाय्यं कर्तुं एषा बुद्धिमान् निर्माणप्रतियोगिता शङ्घाई-नगरस्य लिङ्गङ्ग-नगरे भविष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीनमहाविद्यालयस्य छात्रस्य यांत्रिक-इञ्जिनीयरिङ्ग-नवाचार-रचनात्मकता-प्रतियोगितायाः प्रथमचरणस्य अन्तिम-क्रीडायाः आरम्भः आधिकारिकतया २६ अगस्त-दिनाङ्के लिङ्गङ्ग-नव-क्षेत्रे भविष्यति प्रतियोगिता औद्योगिक-अन्तर्जालस्य औद्योगिक-कृत्रिम-बुद्धेः च अत्याधुनिकक्षेत्रद्वये केन्द्रीभूता अस्ति, यस्य उद्देश्यं महाविद्यालयस्य छात्राणां अभिनवक्षमतां उत्तेजितुं उच्चगुणवत्तायुक्तानां प्रतिभानां संवर्धनं च भवति, ये नूतनयुगे बुद्धिमान्-निर्माणस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं शक्नुवन्ति |.
सुधारस्य उद्घाटनस्य च राष्ट्रियप्रयोगक्षेत्रस्य रूपेण तथा च शङ्घाई-नगरस्य आर्थिकविकासस्य विकासस्य ध्रुवत्वेन, तस्य उद्घाटनस्य पञ्चमवर्षात् आरभ्य, लिङ्गाङ्ग-नवक्षेत्रं उद्घाटनस्य नवीनतायाः च द्वयोः मिशनयोः केन्द्रीकृत्य, संस्थागत-मुक्त-व्यवस्थायाः निर्माणं कृतवान् पञ्च स्वतन्त्रताः एकः सुविधा च" इति मूलरूपेण, अन्तर्राष्ट्रीयप्रतिस्पर्धां च निर्मितवती आधुनिकः अत्याधुनिकः औद्योगिकव्यवस्था "एकं युवां नगरं, युवानां कृते नगरं" इति अद्वितीयं आकर्षणं प्रफुल्लिता अस्ति आयोजकेन उक्तं यत् अस्याः प्रतियोगितायाः आयोजनेन लिङ्गङ्ग-नव-क्षेत्रे अत्याधुनिक-उद्योगानाम् निकट-सम्बन्धः, अनुनादः च अधिकतया प्रवर्धितः भविष्यति तथा च देशस्य विश्वविद्यालयानाम् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-संसाधनानाम्, देशस्य सर्वेभ्यः अधिक-उत्कृष्ट-प्रतिभानां परियोजनानां च आकर्षणं भविष्यति | लिङ्गङ्ग-नगरे निवसितुं, तथा च लिङ्गङ्ग-नगरस्य विश्वविद्यालयानाम् वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां त्वरणं कर्तुं उद्योगस्य शिक्षायाश्च एकीकृतविकासं प्रवर्धयितुं परिवर्तनं च भविष्यति तथा च लिङ्गङ्ग-विशेष-आर्थिक-कार्यक्षेत्रस्य निर्माणस्य आधुनिक-नव-नगरस्य च उत्तमसेवा भविष्यति।
सूचना अस्ति यत् अस्मिन् बुद्धिमान् निर्माणप्रतियोगितायां टोङ्गजीविश्वविद्यालयः, क्षियान् जियाओटोङ्गविश्वविद्यालयः, तियानजिन्विश्वविद्यालयः, शाण्डोङ्गविश्वविद्यालयः, जिलिन्विश्वविद्यालयः, डालियानप्रौद्योगिकीविश्वविद्यालयः, हुनानविश्वविद्यालयः, नानजिंगविश्वविद्यालयः वायुयानशास्त्रविश्वविद्यालयः, खगोलविज्ञानविश्वविद्यालयः, शङ्घाई इत्यादीनां १०० तः अधिकविश्वविद्यालयानाम् छात्राः आकर्षिताः विश्वविद्यालयः, तथा च बीजिंग-प्रौद्योगिकीविश्वविद्यालयः लिङ्गङ्ग-नवक्षेत्रे प्रायः सहस्रं उत्कृष्टाः छात्राः एकत्रिताः, यत्र १९७ दलाः बुद्धिमान्-निर्माण-क्षेत्रे स्वस्य अत्याधुनिक-अवधारणानां, अभिनव-उपार्जनानां, उत्तम-व्यावहारिक-क्षमतानां च पूर्णतया प्रदर्शनार्थं भयंकररूपेण स्पर्धां करिष्यन्ति, तथा च महाविद्यालयस्य छात्राणां नूतनपीढीयाः शैलीं बलं च प्रकाशयन्ति .
प्रतियोगिनां कृते लिङ्गङ्ग-नवक्षेत्रं न केवलं तेषां नवीनप्रतिभानां प्रदर्शनस्य स्थानम् अस्ति, अपितु तेषां स्वप्नानां पोषणं कृत्वा नवीनतायाः उद्यमशीलतायाश्च स्वप्नानां साकारीकरणे सहायकं च उर्वरभूमिः अपि अस्ति वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य अग्रणीरूपेण लिंगङ्ग-नव-क्षेत्रेण "0 to 1" source innovation and "1 The acceleration of innovation to 10" तथा "10 and above" इत्यस्य वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां त्वरितरूपान्तरणं नवीनता-शृङ्खलायाः, औद्योगिकशृङ्खलायाः, पूंजीशृङ्खलायाः, प्रतिभाशृङ्खलायाः च गहनं एकीकरणं प्रवर्धयिष्यति
व्यावसायिकप्रतिभानां, तकनीकीसंशोधनस्य, औद्योगिक उन्नयनस्य च कृते लिङ्गङ्ग-बुद्धिमान्-निर्माण-उद्यमानां तात्कालिक-आवश्यकतानां प्रतिक्रियारूपेण लिंगङ्ग-नव-क्षेत्रस्य उद्घाटनस्य पञ्चम-वर्ष-समारोहः अस्ति उभयदिशि प्रतियोगितायां भागं ग्रहीतुं प्रतियोगिता विद्यालय-उद्यम-गोलमेज-मञ्चः इत्यादीनां क्रियाकलापानाम् एक-श्रृङ्खलायाः समये भविष्यति तथा च लिङ्गङ्ग-नगरं गच्छन्ति शतशः विश्वविद्यालयाः। अस्मिन् काले स्थानीयबुद्धिमान् विनिर्माणकम्पनयः प्रतिभाचयनं भर्तीं च, अनुकूलितप्रतिभाप्रशिक्षणं, उद्योग-शिक्षा-एकीकरणस्य नवीनप्रतिमानं च इत्यादीनां मूलविषयाणां चर्चां कर्तुं संगठिताः भविष्यन्ति, येन देशे सर्वत्र १०० तः अधिकैः महाविद्यालयैः विश्वविद्यालयैः च सह सामान्यतन्त्रं स्थापयितुं शक्यते विद्यालय-उद्यम-सहकार्यं, यत् लिङ्गङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यस्य समर्थनं अपि प्रदास्यति, क्षेत्रं निरन्तरं नवीनतायाः जीवनशक्तिं प्रतिभागतिञ्च प्रविशति।
अस्याः प्रतियोगितायाः मार्गदर्शनं चीन (शंघाई) पायलट् मुक्तव्यापारक्षेत्रस्य लिङ्गङ्गनवक्षेत्रप्रबन्धनसमित्या क्रियते, यस्य मेजबानी चीनीयान्त्रिकइञ्जिनीयरिङ्गसमाजः, टोङ्गजीविश्वविद्यालयः, शङ्घाईलिङ्गाङ्गः पूर्वचीनसामान्यविश्वविद्यालयः उन्नतप्रौद्योगिकीसंशोधनसंस्था, पूर्वचीनसामान्यविश्वविद्यालयः डिशुईसरोवरअन्तर्राष्ट्रीयः च अस्ति Software College , Shanghai Xipu Intelligent System Co., Ltd. तथा अन्य इकाइः संयुक्तरूपेण आयोजिताः सन्ति।
लेखकः झोउ युआन
पाठ: झोउ युआन चित्र: ज़िंग कियानली संपादक: झांग यी संपादक: रोंग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया