समाचारं

जनवरीतः जुलैमासपर्यन्तं यिवु इत्यस्य निर्यातः ३३५.९७ अरबः आसीत्, अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य एआइ लघुमध्यम-आकारस्य व्यवसायानां विदेशं गन्तुं "नवीनशस्त्रं" अभवत्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्धमानस्य वैश्विकव्यापारस्य पृष्ठभूमितः जनवरीतः जुलैपर्यन्तं यिवु-नगरस्य कुलनिर्यातः ३३५.९७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १८.५% वृद्धिः अभवत्, यत् वैश्विकव्यापारे विकासस्य नूतनं दौरं दर्शयति तेषु अलीबाबा-अन्तर्राष्ट्रीयस्थानकस्य एआइ-प्रौद्योगिकी लघुमध्यम-आकारस्य व्यवसायान् विदेशं गन्तुं प्रवर्धयितुं "नवीनशस्त्रं" जातम् ।
१९९० तमे दशके जन्म प्राप्य द्वितीयपीढीयाः व्यापारनगरस्य यिवु कीवी बियर हाउसहोल्ड् प्रोडक्ट्स् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः फेङ्ग लिङ्ग्या इत्यनेन एआइ व्यावसायिकसहायकानां उपयोगेन कार्यदक्षतायां बहु सुधारः कृतः सा अवदत् यत् एआइ-प्रौद्योगिक्याः न केवलं उत्पाद-प्रक्षेपणस्य दक्षतायां सुधारः अभवत्, अपितु तस्याः परिचालन-रणनीतिः कार्यान्वितुं साहाय्यं कृतवती यत् ऑनलाइन-अफलाइन-सञ्चालनस्य संयोजनं करोति, येन व्यवसायः अल्पकाले एव महत्त्वपूर्णं परिणामं प्राप्तुं शक्नोति
गतवर्षे अलीबाबा-अन्तर्राष्ट्रीय-स्थानकेन बी टू बी-विदेशव्यापारस्य क्षेत्रे प्रथमं पूर्ण-लिङ्क-एआइ-उत्पादं प्रारब्धम्, यत्र व्यावहारिकसमस्यानां समाधानं कर्तुं उद्दिश्य एआइ-अनुप्रयोग-मानकानि स्थापितानि फलतः यिवु-नगरे लघु-मध्यम-आकारस्य व्यवसायाः विदेशव्यापाराय एआइ-प्रौद्योगिक्याः उपयोगं कुर्वन् प्रथमः समूहः अभवत्, तस्मात् मूर्तलाभांशं च प्राप्तवन्तः
१९९० तमे दशके जन्म प्राप्य एआइ-व्यापारसहायकस्य साहाय्येन उत्पाद-लिङ्क्-स्थापनस्य कार्यं केवलं एकसप्ताहे एव सम्पन्नं कृतवती, यत् मूलतः एकमासाधिकं समयं व्यतीतवती, सा शीघ्रमेव भण्डारं सफलतया प्रारब्धवती, क्रमाङ्कनं च कृतवती अल्पकाले एव उद्योगे शीर्ष ५० मध्ये अन्तर्भवति ।
१९६० तमे दशके जन्म प्राप्य विदेशीयव्यापारस्य दिग्गजः कप्तानः जू जिंग्कियान् न केवलं एआइ-प्रौद्योगिक्याः प्रयोगेण अमेरिकी-बाजारे उत्पादानाम् रूपान्तरण-दरं सुधारितवान्, अपितु इन्डोनेशिया-बाजारे प्राकृतिक-गैस-संपीडक-व्यापारस्य सफलतया लाभं प्राप्तवान्, येन प्रायः ११ कोटि-रूप्यकाणि आगतानि yuan in business to the company Chance.
एआइ-प्रौद्योगिक्याः प्रयोगः न केवलं विदेशीयव्यापारिणां युवानां पीढीं सुविधां प्रदाति, अपितु अनुभविनां वरिष्ठविदेशीयव्यापारिणां कृते नूतनान् अवसरान् अपि आनयति। जू जिंग्कियनस्य मतं यत् एआइ-प्रौद्योगिकी पारम्परिकविदेशव्यापारस्य सीमां भङ्गयति, येन कम्पनयः शीघ्रमेव विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं व्यावसायिकवृद्धिं च प्राप्तुं शक्नुवन्ति
भविष्ये वैश्विकव्यापारस्य निरन्तरविकासेन एआइ-प्रौद्योगिकी अधिकव्यापाराणां विदेशं गन्तुं शक्तिशाली सहायका भविष्यति इति अपेक्षा अस्ति
प्रतिवेदन/प्रतिक्रिया