समाचारं

वैज्ञानिकाः अद्यापि सर्वाधिकं भारवन्तः प्रतिपदार्थ-अतिनाभिकं अवलोकयन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकभौतिकशास्त्रसंस्थायाः, चीनीविज्ञानअकादमीयाः अन्यसंस्थानां च शोधकर्तारः RHIC-STAR अन्तर्राष्ट्रीयसहकारिप्रयोगात्मकसंशोधने भागं गृहीतवन्तः ।सापेक्षतावादी गुरु आयनसुवर्ण-सुवर्ण-सङ्घर्षे प्रथमवारं नूतनः प्रतिपदार्थ-अतिनाभिकः एंटीहाइपरहाइड्रोजन-४ इति अवलोकितः । अद्यपर्यन्तं प्रयोगात्मकरूपेण आविष्कृतः अयं गुरुतमः प्रतिपदार्थ-अतिनाभिकः अस्ति. अगस्तमासस्य २१ दिनाङ्के नेचर इति पत्रिकायां प्रासंगिकाः शोधपरिणामाः प्रकाशिताः ।

वर्तमान भौतिकशास्त्रज्ञानं मन्यते यत् द्रव्यस्य प्रतिपदार्थस्य च गुणाः सममिताः सन्ति, तथा च जगतः आरम्भे द्रव्यस्य प्रतिपदार्थस्य च समानमात्रायां भवितव्यम् आसीत् सौभाग्येन एकेन रहस्यपूर्णेन भौतिकतन्त्रेण प्रारम्भिके ब्रह्माण्डे अत्यल्पमात्रायां द्रव्यप्रतिपदार्थयोः विषमता अभवत् ततः परं द्रव्यस्य कोटिभागस्य प्रायः दशमांशः जीवितः अभवत्, अद्यतनद्रव्यलोकं च निर्मितवान् मानवसभ्यतायाः जन्मस्य अस्तित्वस्य च आधारः भवति। विश्वे द्रव्यप्रतिद्रव्यस्य परिमाणान्तरं किं कारणं भवति ? अस्य प्रश्नस्य उत्तरं दातुं प्रयोगशालायां नूतनानां प्रतिपदार्थानाम् निर्माणं कृत्वा तेषां गुणानाम् अध्ययनं करणीयम् इति महत्त्वपूर्णः विचारः ।

प्रतिपदार्थः अतीव दुर्लभः भवति, अनेकेषां प्रतिबॅरियनानाम् अग्रे संयोजनेन निर्मिताः प्रतिपदार्थनाभिकाः प्रतिपदार्थाः च अतिनाभिकाः (अर्थात् लैम्ब्डा इत्यादीनां हाइपरोनयुक्ताः नाभिकाः) अधिकं कठिनाः भवन्ति यतः डिराक् समीकरणस्य "नकारात्मक ऊर्जा समाधानम्" १९२८ तमे वर्षे प्रतिपदार्थस्य अस्तित्वस्य पूर्वानुमानं कृतवान्,वैज्ञानिकाः विगतशताब्द्यां केवलं ६ प्रकारस्य प्रतिपदार्थस्य (सुपर) नाभिकानां आविष्कारं कृतवन्तः

अस्मिन् समये आविष्कृतः सुपरहाइड्रोजनविरोधी-४ सापेक्षतावादी भारी आयनसङ्घर्षप्रयोगे निर्मितः. अमेरिकादेशस्य ब्रूकहेवेन् राष्ट्रियप्रयोगशालायां स्थितः सापेक्षिकः भारी आयनसङ्घर्षकः भारी आयनपुञ्जान् प्रकाशस्य वेगस्य प्रायः त्वरयित्वा तान् टकरां कर्तुं शक्नोति, प्रयोगशालायां प्रारम्भिकब्रह्माण्डे बृहत्विस्फोटस्य स्थितिं अनुकरणं करोति एतेन टकरावः कतिपयानां खरब-अङ्कानां उच्चतापमानस्य अग्निगोलस्य निर्माणं कर्तुं शक्नोति, यस्मिन् प्रायः समानमात्रायां द्रव्यं प्रतिपदार्थं च भवति । अग्निगोलः द्रुतगत्या विस्तारितः शीतलः च अभवत्, येन केषाञ्चन प्रतिपदार्थानाम् सकारात्मकद्रव्येण सह विनाशस्य भाग्यात् पलायनस्य अवसरः प्राप्तः, तथा च टकरावस्थलस्य परिक्रमायां STAR प्रयोगात्मकविज्ञापकेन अवलोकितः

एण्टीहाइपरहाइड्रोजन-४ एकेन एण्टीप्रोटॉन्, द्वौ एण्टीहाइपरोनौ, एकः एण्टीहाइपरॉन् च भवति । यतो हि अस्मिन् अस्थिर-लैम्ब्डा-विरोधी-हाइरोन्-इत्येतत् भवति, तस्मात् एच्-४-विरोधी केवलं कतिपयेषु सेन्टिमीटर्-उड्डयनानन्तरं क्षयः भवति ।अध्ययनेन प्रायः ६.६ अरब भारी आयन टकरावघटनानां प्रयोगात्मकदत्तांशस्य विश्लेषणं कृतम्, क्षयद्वारा एण्टीहीलियम-४, π च उत्पादितम्+मेसोन् इत्यनेन विपर्ययरूपेण एण्टी-सुपरहाइड्रोजन-४ इत्यस्य पुनर्निर्माणं कृत्वा प्रायः १६ एण्टी-सुपरहाइड्रोजन-४ संकेताः प्राप्ताः ।

▲एण्टीहीलियम-4 तथा π+मेसोन नित्यद्रव्यमानवर्णक्रमे एंटीहाइपरहाइड्रोजन-4 संकेतः

एण्टी-एच्-४ इत्यस्य आयुः अपि मापनं कृत्वा तस्य समकक्षस्य पोजिट्रॉन्-४ इत्यस्य तुलनां कृतवान् । मापनसटीकतायाः परिधिमध्ये द्वयोः आयुषः कोऽपि महत्त्वपूर्णः अन्तरः नास्ति इति संशोधनेन ज्ञायते ।पुनः द्रव्यस्य प्रतिद्रव्यस्य च गुणानाम् समरूपतां सत्यापितवती

एण्टीहाइपरहाइड्रोजन-४ वर्तमानकाले वैज्ञानिकैः अवलोकितः सर्वाधिकभारयुक्तः प्रतिपदार्थः सुपरन्यूक्लियस् अस्ति ।. अस्य आविष्कारः, अस्य गुणानाम् अध्ययनं च कृत्वा वैज्ञानिकाः प्रतिपदार्थस्य अन्वेषणे, द्रव्यस्य प्रतिपदार्थस्य च समरूपतायाः च महत्त्वपूर्णं पदानि स्वीकुर्वितुं समर्थाः अभवन्

▲भारित आयन टकरावेन प्रतिपदार्थ सुपरहाइड्रोजन-4 उत्पाद्यते

STAR इति आरएचआईसी विषये बृहत्परिमाणेन अन्तर्राष्ट्रीयप्रयोगसहकारसमूहः अस्ति, यस्मिन् १४ देशेषु ७४ यूनिट्-तः ७०० तः अधिकाः शोधकर्तारः सन्ति ।

आधुनिकभौतिकशास्त्रसंस्थायाः शोधकर्तुः किउ हाओ इत्यस्य दलेन अस्य कार्यस्य नेतृत्वं कृतम् । चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य वैज्ञानिकसंशोधनदलेन क्षयकणपुनर्निर्माणप्रौद्योगिक्यां दक्षतागणनायां च योगदानं कृतम् अस्ति। शोधकार्यं चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानेन, चीनीविज्ञानअकादमीयाः सामरिकप्राथमिकताविज्ञानप्रौद्योगिकीपरियोजनया, मूलभूतसंशोधनयुवादलयोजनायाः चीनीविज्ञानअकादमीयाः च स्थिरसमर्थनेन च समर्थितम् अस्ति