समाचारं

Microsoft Azure AI Voice Service पाठ-तः-वीडियो-रूपान्तरणस्य समर्थनार्थं आभासी-मानव-अवतारं प्रारभते

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 23 अगस्त दिनाङ्के ज्ञापितं यत् Microsoft Azure AI Voice Service इत्यनेन विकासकानां बहुभाषाजननात्मकानि AI voice applications निर्मातुं शक्यन्ते Azure AI Voice Service इत्यनेन अद्यैव पाठतः भाषणं यावत् वर्चुअल् मानवीयं कार्यं प्रारब्धम् यत् सरलं पाठं प्राकृतिकं मानवभाषणं परिवर्तयितुं शक्नोति .

अद्य माइक्रोसॉफ्ट् इत्यनेन Text to Speech Avatar इति सुविधायाः पूर्णं प्रसारणं घोषितम् । एतत् नूतनं विशेषता विकासकान् स्वप्रयोक्तृणां कृते व्यक्तिगतं अवतारं निर्मातुं समर्थयति । सेवायाः आउटपुट् विडियो रिजोल्यूशन १९२० x १०८० प्रति सेकण्ड् २५ फ्रेम्स भवति ।

Text to Speech अवतारस्य निम्नलिखितविशेषताः सन्ति ।

Azure AI Text-to-Speech इत्यनेन संचालितेन प्राकृतिक-ध्वनित-स्वरैः सह पाठं मानव-भाषित-वीडियो-रूपेण परिवर्तयन्तु ।

पात्राणां भिन्नानि पूर्वनिर्धारितप्रतिमाः प्रदाति ।

दृश्यस्वरः Azure AI पाठतः भाषणं यावत् उत्पद्यते ।

पाठ-भाषण-चित्र-वीडियो-संश्लेषणाय अतुल्यकालिकरूपेण अथवा वास्तविकसमये बैच-संश्लेषण-एपिआइ-इत्यस्य उपयोगं कुर्वन्तु ।

कोडिंग् विना विडियो सामग्रीं निर्मातुं स्पीच् स्टूडियो इत्यत्र सामग्रीनिर्माणसाधनं प्रदत्तम् अस्ति ।

Speech Studio मध्ये Live Chat Avatar tool इत्यनेन वास्तविकसमये चित्रवार्तालापं सक्षमं कुर्वन्तु ।

मूल्यनिर्धारणस्य दृष्ट्या २.पाठ-तः-वीडियो-सेवाशुल्कस्य गणना विडियो-निर्गमस्य दीर्घतायाः आधारेण भविष्यति, प्रति सेकण्ड्-शुल्कं च गृहीतं भविष्यति ।अधुना दक्षिणपूर्व एशिया, उत्तर-यूरोप, पश्चिम-यूरोप, मध्य-स्वीडेन्, दक्षिण-मध्य-अमेरिका, पश्चिम-अमेरिका-देशेषु च एषा सेवा उपलभ्यते ।