समाचारं

कथ्यते यत् Character.AI इत्यस्य पूर्व मुख्यकार्यकारी Noam Chazer Google Gemini इत्यस्य संयुक्तः तकनीकीनिदेशकः भविष्यति।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : Character.AI इत्यस्य पूर्वः मुख्यकार्यकारी Noam Chazer इत्यनेन "गृहं प्रत्यागत्य" नूतनं पदं स्वीकृतम् इति सूचना अस्ति यत् सः Google Gemini इत्यस्य संयुक्तः तकनीकीनिदेशकः भविष्यति।

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् अद्य प्रातः बीजिंगसमये द इन्फॉर्मेशन इत्यस्य प्रतिवेदनानुसारं गूगलेन कर्मचारिभ्यः प्रेषितेन सन्देशेन ज्ञातं यत् Character.AI इत्यस्य सहसंस्थापकः पूर्वः मुख्यकार्यकारी च नोआम शाजरः, यः अस्मिन् मासे गूगलं प्रति प्रत्यागतवान्, सः शाजीर् करिष्यति गूगलस्य एआइ परियोजना मिथुनस्य सह-तकनीकी-नेतृरूपेण कार्यं कुर्वन्ति ।

Shazer Google इत्यस्य दीर्घकालीन AI शोधकर्तृभिः Jeff Dean तथा Oriol Vinyals इत्यनेन सह मिलित्वा Gemini इत्यस्य विकासाय कार्यं करिष्यति, यस्य उद्देश्यं OpenAI इत्यस्य बृहत् भाषा मॉडल GPT इत्यनेन सह स्पर्धां कर्तुं वर्तते ।

अस्मिन् मासे प्रारम्भे स्टार्टअप Character.AI इत्यनेन घोषितं यत् सः गूगलस्य मातापितृ Alphabet इत्यनेन सह सम्झौतां कृतवान्, यत् अन्वेषणइञ्जिनविशालकायस्य बृहत्-परिमाणस्य भाषा-प्रतिरूपस्य उपयोगाय गैर-अनन्य-अनुज्ञापत्रं प्रदत्तम्।Character.AI सहसंस्थापकौ Noam Shazer, Daniel de Freitas च गूगलं प्रति आगमिष्यन्ति गूगलस्य प्रवक्ता नोआमः DeepMind शोधदले सम्मिलितः भविष्यति इति घोषितवान्।

अस्मिन् वर्षे आरभ्य अनेके प्रकरणाः अभवन् यत्र प्रौद्योगिकी-दिग्गजाः एआइ-स्टार्टअप-संस्थानां “शीर्ष-नेतारः” स्व-दलेषु समावेशितवन्तः ।"बृहत् मत्स्याः लघुमत्स्यं खादन्ति" इति तथैव प्रकरणाः सन्ति यथा अस्मिन् वर्षे मार्चमासे एआइ स्टार्टअप इन्फ्लेक्शन् इत्यस्य सहसंस्थापकं दर्जनशः कर्मचारिणः च नियुक्तुं माइक्रोसॉफ्ट् इत्यनेन ६५० मिलियन डॉलरं व्ययितम्, अमेजन इत्यनेन अस्मिन् वर्षे जूनमासे अन्यस्य आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप एडेप्ट् इत्यस्य अनेकाः कर्मचारिणः नियुक्ताः। सहसंस्थापकाः तेषां कर्मचारिणः च।