समाचारं

ब्लूमबर्ग् बुद्धिः : बैडु कृत्रिमबुद्ध्या धनं प्राप्तुं संघर्षं करोति, विक्रयः स्थगितः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल्समैन् इत्यनेन ज्ञापितं यत् अगस्तमासस्य २३ दिनाङ्के ब्लूमबर्ग् इण्डस्ट्री रिसर्च इत्यस्य अनुसारं बैडु इत्यस्य राजस्वस्य न्यूनता अभवत्, यत् अन्वेषणविज्ञापनात् कृत्रिमबुद्धिपर्यन्तं परिवर्तनस्य कठिनतां प्रतिबिम्बयति

जूनमासपर्यन्तं त्रयः मासाः यावत् बैडु इत्यस्य राजस्वं ०.४% न्यूनीकृत्य ३३.९ अरब युआन् (४.७ अब्ज डॉलर) अभवत्, यदा तु ३४.१ अरब युआन् इति अपेक्षा आसीत् । शुद्धलाभः ५.५ अरब आरएमबी आसीत्, यदा तु ५.०६ अरब आरएमबी इति अपेक्षा आसीत् ।

बैडु इत्यस्य दुर्बलप्रदर्शनं कृत्रिमबुद्धिजनने स्वस्य अग्रतां महत्त्वपूर्णराजस्वरूपेण परिणतुं तस्य सम्मुखीभूतानां आव्हानानां प्रकाशनं करोति।

बैडु इत्यस्य एर्नी बृहत्-परिमाणस्य भाषा-प्रतिरूपं विज्ञापन-क्लाउड्-सेवानां माध्यमेन विक्रयं वर्धयति स्म, यदा अपि कम्पनी अलीबाबा-समूह-होल्डिङ्ग्-लिमिटेड्, टेन्सेण्ट्-होल्डिङ्ग्स्-लिमिटेड्-इत्यादिभिः सह कृत्रिम-बुद्धि-मूल्ययुद्धे प्रवृत्ता अस्ति

टीएच डाटा कैपिटलस्य विश्लेषकः हौ तियानः अर्जनस्य विमोचनात् पूर्वं टिप्पण्यां लिखितवान् यत् बैडु इत्यस्य व्यवसायः चौराहे दृश्यते। अस्य कृत्रिमबुद्धि-उपक्रमाः अद्यापि इष्टं परिणामं प्राप्तुं न शक्नुवन्ति, बैडु-नगरस्य विकास-चालकत्वेन कार्यं कर्तुं न शक्नुवन्ति ।

चीनीय-टेक्-कम्पनीनां अर्जनं अद्यावधि मिश्रितम् अस्ति - टेन्सेण्ट्, अलीबाबा, जेडी डॉट कॉम् च सर्वे अर्जनस्य अनुमानं पराजितवन्तः, परन्तु तेषां परिणामाः भुगतानतः आरभ्य ई-वाणिज्यपर्यन्तं क्षेत्रेषु निरन्तरं दुर्बलतां दर्शयन्ति।

बैडु इत्यस्य अरबपतिः संस्थापकः रोबिन् ली इत्यस्य चीनस्य चैट्जीपीटी इत्यस्य निर्माणस्य महती आशा अस्ति । परन्तु सः अन्येभ्यः बृहत्-टेक्-कम्पनीभ्यः अपि च उदयमान-स्टार्टअप-कम्पनीभ्यः कठिन-प्रतिस्पर्धायाः सामनां करोति ।

आईडीजी इत्यस्य अनुमानं यत् गतवर्षे चीनस्य २५० मिलियन डॉलरस्य जनरेटिव एआइ मार्केट् इत्यस्य पञ्चमांशं बैडु इत्यनेन गृहीतम् ।

परन्तु तत् नेतृत्वं शीघ्रमेव अन्तर्धानं भवति। यथा, टिकटोक्-संस्थायाः स्वामिना ByteDance Ltd.-संस्थायाः अस्मिन् वर्षे Doubao-चैट्-बोट्-इत्येतत् प्रारब्धम्, यत् अधुना लोकप्रियतायाः दृष्ट्या एर्नी-इत्यस्मै अतिक्रान्तम् अस्ति ।

ब्लूमबर्ग् उद्योगसंशोधनं किं वदति

बैडु इत्यस्य सम्भावनाः अद्यापि महतीः आव्हानाः सन्ति, तस्य कृत्रिमबुद्धिव्यापारः आगामिषु वर्षत्रयेषु अपि धनहानिः भविष्यति, यदा तु टेनसेण्ट्-अलीबाबा-योः मध्ये अन्तरं निरन्तरं संकुचितं भवति वयं अपेक्षामहे यत् बैडु इत्यस्य सर्चइञ्जिनव्यापारः, समूहस्य मुख्यः नकद-उत्पादकः इञ्जिनः, लघु-वीडियो-अन्तरिक्षे वर्धमान-प्रतिस्पर्धायाः निरन्तर-दबावस्य अधीनः भविष्यति, यदा तु चीनस्य निगम-क्षेत्रे वर्धमानः अनिश्चितता अन्यत् जोखिमम् अस्ति |. एआइ मूल्ययुद्धं तीव्रं भवति चेत् अस्मिन् वर्षे बैडु इत्यस्य विपण्यभागस्य अधिकं हानिः भवितुम् अर्हति, येन तस्य प्रौद्योगिकीविशेषज्ञतां मुद्राकरणं कर्तुं, अलाभकारीं एआइ-व्यापारं परिवर्तयितुं च क्षमता बाधिता भवति अस्मिन् वर्षे बैडु इत्यस्य समायोजितशुद्धार्जनस्य ५-१०% न्यूनता भविष्यति इति वयं अपेक्षामहे।

- विश्लेषकाः रोबर्ट् लीआ तथा जैस्मीन ल्यु

रोबिन् ली इत्यनेन अर्जनोत्तरसम्मेलने विश्लेषकान् अवदत् यत् बैडु इत्यस्य क्लाउड् कम्प्यूटिङ्ग् इत्यस्य राजस्वं, इदानीं तस्य बृहत्तमं विकासस्य चालकं, १४% वर्धमानं ५.१ अरब युआन् यावत् अभवत्। रोबिन् ली इत्यनेन अपि उक्तं यत् क्लाउड् कम्प्यूटिङ्ग् विक्रयस्य प्रायः ९% भागः आर्टिफिशियल इन्टेलिजेन्स् उत्पादेभ्यः भवति ।

इदानीं एर्नी इत्यनेन निर्मिताः सामग्रीः अधुना बैडु-अन्वेषणपरिणामानां १८% भागं धारयति, यत् मे-मासस्य मध्यभागे ११% आसीत् । रोबिन् ली इत्यनेन उक्तं यत् परिवर्तनस्य अर्थः अस्ति यत् कम्पनी अल्पकालीनरूपेण अन्वेषणपरिणामेषु विज्ञापनस्थानं कटयितुं अर्हति।परन्तु एतत् बलिदानं यत् कम्पनी उपयोक्तृभ्यः स्वस्य जननात्मक-एआइ-सेवाभिः सह संलग्नाः स्थापयितुं इच्छति।

समग्रतया वर्षाणां अरब-अरब-रूप्यकाणां च निवेशस्य अभावेऽपि कृत्रिमबुद्धेः कृते बैडु-महोदयस्य भव्ययोजनाः क्रमेण फलं प्राप्नुवन्ति ।

कम्पनीयाः कथनमस्ति यत् तस्याः स्वयमेव चालयितुं शक्नुवन्त्याः सवारी-हेलिंग्-युनिट् अपोलो गो-इत्येतत् २०२५ तमवर्षपर्यन्तं यूनिट्-अर्थशास्त्रे लाभप्रदं भवितुम् अर्हति तथा च स्व-चालक-टैक्सी-वाहनानां बेडा वुहान्-नगरे वर्धमानः अस्ति इति।