समाचारं

चीन प्रतिभूति नियामक आयोगः सूचीबद्धकम्पनीनां २०२३ वार्षिकवित्तीयप्रतिवेदनानां लेखापरिवेक्षणप्रतिवेदनं प्रकाशितवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्कपर्यन्तं ए-शेयर-बाजारे कुलम् ५,३५४ सूचीबद्धकम्पनयः स्वस्य २०२३ वार्षिकवित्तीयप्रतिवेदनानि प्रकटितवन्तः, येषु मुख्यबोर्डे ३,१९५, जीईएम-मध्ये १,३४०, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ५७१, २४८ च सन्ति बीजिंग-स्टॉक-एक्सचेंजे ४,२२८ कम्पनीभिः लाभः प्राप्तः । सूचीकृतकम्पनीषु येषु वार्षिकवित्तीयप्रतिवेदनानि निर्धारितसमये प्रकटितानि, तेषु २०९ कम्पनीभ्यः अमानकलेखापरीक्षामतैः सह लेखापरीक्षाप्रतिवेदनानि जारीकृतानि, येषु २९ कम्पनयः ये मतं प्रकटयितुं असमर्थाः आसन्, ८५ कम्पनयः योग्यमताः, ९५ कम्पनयः च व्याख्यात्मकपरिच्छेदयुक्ताः अयोग्यमताः च सन्ति .

चीनप्रतिभूतिनियामकआयोगेन नमूनारूपेण सूचीबद्धकम्पनीनां २०२३ वार्षिकवित्तीयप्रतिवेदनानां समीक्षायै विशेषबलस्य आयोजनं कृतम्, अस्य आधारेण च "सूचीकृतकम्पनीनां २०२३ वार्षिकवित्तीयप्रतिवेदनानां लेखापरिवेक्षणप्रतिवेदनस्य" निर्माणं कृतम् सामान्यतया सूचीकृतकम्पनयः निगमलेखामानकान् वित्तीयसूचनाप्रकटीकरणनियमान् च उत्तमरीत्या कार्यान्वितुं शक्नुवन्ति, परन्तु अद्यापि केचन सूचीकृतकम्पनयः सन्ति येषां आय, दीर्घकालीन इक्विटी निवेशः तथा च व्यावसायिकविलयः, वित्तीयसाधनाः, सम्पत्तिक्षतिः, आयकरः, गैर- पुनरावर्तनीयलाभहानिः इत्यादयः लेखाप्रक्रियाकरणस्य अथवा वित्तीयसूचनाप्रकटीकरणदोषाणां दृष्ट्या। उपर्युक्तसमस्यानां प्रतिक्रियारूपेण चीनप्रतिभूतिनियामकआयोगः अग्रिमे चरणे निम्नलिखितकार्यं निरन्तरं करिष्यति: प्रथमं समीक्षायां दृश्यमानानां सूचीकृतकम्पनीनां समस्यानां सुरागं क्रमेण व्यवस्थित्य समये अनुवर्तनं कृत्वा कार्यं कुर्वन्तु अनुवर्तनपरिवेक्षणं नियमानुसारं चिकित्सा च। द्वितीयं पर्यवेक्षणकार्ये आविष्कृतानां विशिष्टसमस्यानां विषये नियामकमानकानां एकीकरणाय वार्षिकलेखापरिवेक्षणसमन्वयसमागमस्य आयोजनं करणीयम्। तृतीयम् अस्ति यत् विपण्यां उष्णकठिनलेखाचिकित्साविषयान् निकटतया निरीक्षितुं, केसविश्लेषणरूपेण अन्यरूपेण च व्यावहारिकमार्गदर्शनं निरन्तरं सुदृढं कर्तुं, पूंजीबाजारस्य निगमलेखामानकानां तथा वित्तीयसूचनाप्रकटीकरणस्य कार्यान्वयनस्य स्थिरतां प्रभावशीलतां च सुधारयितुम् नियमाः।

सूचीबद्धकम्पनयः तथा लेखासंस्थाः अन्ये च मध्यस्थसंस्थाः लेखा पर्यवेक्षणप्रतिवेदनेषु उत्थापितानां विषयाणां महत्त्वं दातव्याः, वित्तीयप्रतिवेदनेषु त्रुटिं शीघ्रं सम्यक् कुर्वन्तु, निगमलेखामानकान् वित्तीयसूचनाप्रकटीकरणनियमान् च अवगन्तुं प्रयोक्तुं च स्वक्षमतां निरन्तरं सुदृढां कुर्वन्तु, तथा च निरन्तरं क सूचीकृतकम्पनीनां कृते उत्तमं कार्यं वित्तीयसूचनाप्रकटीकरणसम्बद्धं कार्यं, लेखासूचनाप्रकटीकरणस्य गुणवत्तायां निरन्तरं सुधारं करोति, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयति।