समाचारं

बैंक् आफ् अमेरिका : निवेशकाः मुद्राविपण्यनिधिषु समुपस्थिताः भवितुं आरब्धाः सन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडस्य दरकटनात् पूर्वं निवेशकाः मुद्राविपण्यनिधिषु राशौ भवितुं आरब्धवन्तः । बैंक् आफ् अमेरिका इत्यनेन शुक्रवासरे (23 अगस्त) आँकडानां समुच्चयः प्रकाशितः बुधवासरे (21 अगस्त) समाप्तसप्ताहे निवेशकाः सेप्टेम्बरमासे फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं सज्जतायै ३७ अरब डॉलरं मुद्राबाजारनिधिषु पातितवन्तः।

वित्तीयदत्तांशप्रदातृसंस्थायाः ईपीएफआर इत्यस्य आँकडानां उद्धरणं दत्त्वा बैंक् आफ् अमेरिका इत्यनेन उक्तं यत् मुद्राविपण्यनिधिषु त्रिसप्ताहानां सञ्चितप्रवाहः जनवरीमासादारभ्य सर्वाधिकं भविष्यति इति अपेक्षा अस्ति।

२१ अगस्तदिनाङ्के समाप्तसप्ताहे निवेशकाः २०.४ अब्ज डॉलरं स्टॉक्स्, १५.१ बिलियन डॉलरं बाण्ड्, १.१ बिलियन डॉलरं सुवर्णं च निवेशितवन्तः इति वैश्विकविपण्यप्रवाहस्य बहिर्वाहस्य च साप्ताहिकसारांशस्य अनुसारं बैंक् आफ् अमेरिका इत्यस्य साप्ताहिकसारांशः।

नवीनतमाः पूंजीप्रवृत्तयः दर्शयन्ति यत् केचन निधिप्रबन्धकाः मन्यन्ते यत् फेडरल् रिजर्वस्य व्याजदरे कटौतीद्वारा मुद्राविपण्यनिधिनां प्रतिफलनं न्यूनीकरिष्यते, यस्य परिणामेण स्टॉक-बाण्ड्-बाजारेषु धनस्य प्रवाहः भविष्यति

तथा च केचन बृहत् निवेशकाः सामान्यतया फेड-संस्थायाः व्याजदरेषु कटौतीं कर्तुं पूर्वं मुद्रा-बजार-निधिषु ढेरं कुर्वन्ति यतोहि एतेषु निधिषु अल्पकालिक-नियत-आय-प्रतिभूति-विविधतायाः अर्थः अस्ति यत् ते अल्पकालिक-अमेरिका-कोषेभ्यः अधिकं प्रतिफलं प्रदातुं प्रवृत्ताः भवन्ति

बैंक् आफ् अमेरिका इत्यस्य रणनीतिज्ञः जेरेड् वुडार्डः तस्य दलेन सह लिखितवान् यत्, "इतिहासः दर्शयति यत् मृदु-अवरोहणस्य सन्दर्भे फेडस्य प्रथमव्याज-दरस्य कटौती अधिका नगद-प्रवाहं आनयिष्यति, यदा तु कठिन-अवरोहणस्य सन्दर्भे बन्धक-विपण्यं भवितुं शक्नोति विजेता" इति ।

अद्यतन-अमेरिका-आर्थिक-दत्तांशैः न्याय्यं चेत्, समग्रदिशा अस्ति यत् अमेरिकी-अर्थव्यवस्था क्रमेण मन्दतां प्राप्स्यति, अर्थात् अधिकं नाटकीयं "कठिन-अवरोहणं" न अपितु "मृदु-अवरोहणं"

सम्प्रति निवेशकाः वर्षस्य शेषभागस्य व्याजदरेषु कटौतीं कर्तुं फेडस्य सम्भावनायां विश्वसिन्ति, जनाः च जैक्सनहोल् वार्षिकसभायां फेडस्य अध्यक्षस्य पावेल् इत्यस्य आगामिमुखभाषणस्य प्रतीक्षां कुर्वन्ति।

तदतिरिक्तं, बैंक् आफ् अमेरिका तथा ईपीएफआर इत्येतयोः आँकडासु ज्ञातं यत् निवेश-श्रेणी-बाण्ड्-मध्ये ८.१ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां प्रवाहः अभवत्, येन पूंजीप्रवाहस्य क्रमशः ४३तमः सप्ताहः अभवत्; शुद्धप्रवाहस्य क्रमशः सप्ताहः २०२४ तमस्य वर्षस्य फरवरीमासे अयं दीर्घतमः सप्ताहः अस्ति ।