समाचारं

५७ वर्षीयः जू फैन् ६६ वर्षीयं फेङ्ग् क्षियाओगाङ्गं चुम्बितवान् तस्य पृष्ठतः जू फैन् २५ वर्षाणि यावत् "सहितं" दुःखम् अस्ति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव फेङ्ग् क्षियाओगाङ्ग् तथा जू फैन् इत्येतयोः दत्तकपुत्री जू डुओ इत्यनेन जू फैन् इत्यस्य ५७ तमे जन्मदिनस्य छायाचित्रं सामाजिकमञ्चेषु प्रकाशितम्।

५७ वर्षीयः जू फैन् हल्के मेकअपं धारयति, तस्य केशाः कृष्णाः लघुः अस्ति सः अद्यापि सुन्दरः दृश्यते, तस्याः पिता फेङ्ग् ज़ियाओगाङ्ग इव दृश्यते दाढ्यम्।तस्य नेत्राणि श्रान्ताः दृश्यन्ते।

एकस्मिन् फोटो मध्ये जू फैन् पार्श्वतः गत्वा फेङ्ग् क्षियाओगाङ्ग् इत्यस्य गण्डे चुम्बनं कृतवान्, यदा तु फेङ्ग् ज़ियाओगाङ्गः स्वपत्न्याः एकेन हस्तेन दृढतया आलिंगितवान् यत् चित्रं अतीव प्रेम्णः आसीत्

तथापि केचन नेटिजनाः उपहासं कृतवन्तः यत् जू फैन् कथं परस्परं चुम्बनं कर्तुं शक्नोति, तथा च जू फैन् तथा फेङ्ग क्षियाओगाङ्ग इत्येतयोः मध्ये "प्रेम" केवलं प्रदर्शनार्थम् एव इति चिन्तयन्ति स्म ।

फेङ्ग क्षियाओगाङ्गः जू फैन् च १९९१ तमे वर्षे "द बिग् शो" इत्यस्य कारणेन मिलितवन्तौ, १९९९ तमे वर्षे विवाहं कृतवन्तौ ।ते ३३ वर्षाणि यावत् परस्परं परिचितौ, विवाहितौ २५ वर्षाणि यावत् च केचन नेटिजनाः स्वविवाहस्य विषये आशावादीः किमर्थं न सन्ति? वस्तुतः यदि भवान् तेषां विवाहस्य सम्यक् अध्ययनं करोति तर्हि भवान् ज्ञास्यति यत् जू फैन् इत्यस्य पर्दापृष्ठे प्रयत्नाः सरलाः न सन्ति।

फेङ्ग क्षियाओगाङ्गस्य जू फैनस्य च विवाहस्य अनुकूलता न भवति इति एकं महत् कारणं फेङ्ग क्षियाओगाङ्गस्य पूर्वपत्न्या झाङ्ग डी इत्यनेन सह तेषां सम्बन्धः अस्ति एतावता वर्षेभ्यः फेङ्ग् ज़ियाओगाङ्ग्, झाङ्ग् च जू फैन् इत्यस्य कारणेन तलाकं प्राप्तवन्तौ इति अफवाः प्रचलन्ति

यदा फेङ्ग् क्षियाओगाङ्गः जू फैन् च मिलितवन्तौ तदा सः पूर्वपत्न्या सह अद्यापि तलाकं न प्राप्नोत् तथापि १९९९ तमे वर्षे तस्य पूर्वपत्न्या सह तलाकं प्राप्तवन्तौ, तस्मिन् एव वर्षे जू फैन् इत्यनेन सह विवाहः अभवत् ।

यथा जू फैन् इत्यस्य फेङ्ग क्षियाओगाङ्ग इत्यनेन सह विवाहः, वस्तुतः तदपि सुलभं नासीत् । जू फैन् इत्यनेन आरम्भादेव स्वस्थानं बहु न्यूनं कृत्वा उक्तं यत् फेङ्ग क्षियाओगाङ्गः स्वस्य हृदयं दत्तकं गृहीतवान् अस्ति तथा च अस्मिन् जीवने तस्याः परोपकारी अस्ति इति तस्य जीवनस्य ।

यदा पृष्टं यत् सा कः उपाधिः "अभिनेता जू फैन्" अथवा "फेङ्ग क्षियाओगाङ्गस्य पत्नी" इति वक्तुं रोचते तदा सा "फेङ्ग क्षियाओगाङ्गस्य पत्नी" इति अविचलितरूपेण चयनं कृतवती ।

विवाहानन्तरं जू फैन् फेङ्ग् क्षियाओगाङ्गस्य "परिचर्या" कर्तुं सर्वात्मना समर्पिता सा अवदत् यत् यदि सा फेङ्ग् क्षियाओगाङ्गस्य पालनं न करोति तर्हि तस्य विषये दयां करिष्यति इति ।

फेङ्ग क्षियाओगाङ्गस्य उत्तमं पालनार्थं सा फेङ्ग् क्षियाओगाङ्ग् इत्यनेन व्यक्तिगतरूपेण स्वीकृतं यत् जू फैन् इत्यनेन तस्य पालनं कृत्वा "अपशिष्ट" इति परिणतम् ।

एकदा जू फैन् साझां कृतवान् यत् सः गृहे पाकं कुर्वन् वस्तूनि समायोजयिष्यति यदा भोजनं सज्जं भवति तदा मुख्यं वस्तु फेङ्ग क्षियाओगाङ्गः स्वयमेव तत् न कर्तुं शक्नोति इति। फेङ्ग क्षियाओगाङ्गः अवदत् यत् जू फैन् तस्य मातुः सदृशः दृश्यते, परन्तु जू फैन् तत् न अङ्गीकृतवान्, सा तस्य "लघुमाता" इति च अवदत् ।

स्पष्टं यत् जू फैन् पतिपत्नयोः सम्बन्धे "समर्पणप्रकारः" अस्ति, परन्तु जू फैन् न केवलं फेङ्ग क्षियाओगाङ्ग् इत्यस्मै समर्पितः, अपितु भावनात्मकरूपेण अपि तृप्तः अस्ति

फेङ्ग क्षियाओगाङ्गः जू फैन् च मिलित्वा अद्यापि प्रसिद्धौ न आस्ताम्, परन्तु पश्चात् फेङ्ग क्षियाओगाङ्गः चेन् कैगे, झाङ्ग यिमोउ इव प्रसिद्धः "पञ्चमपीढीयाः निर्देशकः" अभवत्, तदनन्तरं च परितः "काण्डानि" अभवन् him also इदं बहु परिवर्तितम्, एकदा च तस्य ८ घण्टाः एकया अभिनेत्र्या सह व्यतीतस्य फोटो आसीत् ।

फेङ्ग् क्षियाओगाङ्गस्य घोटालेन जू फैन् इत्यस्य प्रतिक्रियायाः कारणात् बहवः नेटिजनाः आश्चर्यचकिताः अभवन् यतः तस्याः परिवारः पुरुषैः निर्मितः अस्ति अतः अन्ये तस्य लाभं ग्रहीतुं इच्छन्ति चेत् सः तथापि तस्य लाभं ग्रहीतुं शक्नोति। सा "अभिभावकः" इति अनुभवति स्म ।

परन्तु बहवः जनाः अवलोकितवन्तः स्यात् यत् Xu Fan इत्यनेन अस्य अनुच्छेदस्य प्रथमेषु कतिपयेषु वाक्येषु उक्तं यत् यतः मृत्युपर्यन्तं द्रष्टुं व्यर्थं भवति, तर्हि तत् न पश्यन्तु। एतत् वाक्यं जू फैनस्य असहायतां न प्रकाशयति, यतः सा जानाति यत् तस्याः मनोवृत्तिः किमपि भवतु, सा एतान् "काण्डान्" प्रकटितुं न शक्नोति।

अधुना फेङ्ग् क्षियाओगाङ्गः ६६ वर्षीयः अस्ति, तस्य प्रभावः च चलच्चित्रक्षेत्रे पूर्ववत् उत्तमः नास्ति ।

परन्तु अद्यत्वे वयं प्रायः फेङ्ग क्षियाओगाङ्ग् तस्य पत्नी जू फैन् च विभिन्नेषु अवसरेषु एकत्र दृश्यमानौ द्रष्टुं शक्नुमः ।

सम्भवतः जू फैनस्य कृते अयं विवाहः अन्ते सुखदः आसीत्, परन्तु अस्य सुखस्य पृष्ठतः तस्याः समर्पणं, सहनशक्तिः च आसीत् ।