समाचारं

हास्यं न हास्यं, नवीनाः च तान् समर्थयितुं न शक्नुवन्ति किं वार्तालाप-प्रदर्शन-उद्योगः भग्नावशेषः अस्ति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "द किङ्ग् आफ् कॉमेडी स्टैण्ड्-अप सीजन" तथा "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इति द्वौ टॉक शो विविधप्रदर्शनौ क्रमशः iQiyi तथा Tencent इत्यत्र प्रसारितौ

एतयोः कार्यक्रमयोः ली दानः नास्ति चेदपि तेषु पूर्वकार्यक्रमेषु लक्षणं वर्तते तथापि एकस्मिन् मञ्चे बहवः प्रसिद्धाः टॉक शो अभिनेतारः नूतनाः टॉक शो अभिनेतारः च स्पर्धां कुर्वन्ति, ये रोचकाः हास्यं आनेतुं, सर्वेषां कृते सकारात्मकसन्देशान् प्रसारयितुं च प्रयतन्ते जीवनस्य प्रति दृष्टिकोणः हास्यभावना च।

कार्यक्रमद्वयं प्रारब्धमात्रेण प्रेक्षकाणां मध्ये उष्णचर्चा उत्पन्नवती यत् एतौ कार्यक्रमौ "टॉक शो सम्मेलनस्य" भोजनस्य प्रतिस्थापनौ स्तः इति सर्वे सहमताः आसन् यतः क्षियाओगुओ संस्कृतिः वार्तालापप्रदर्शनक्षेत्रे अतीव प्रसिद्धा अस्ति, अतः अस्मिन् समये अनेके प्रसिद्धाः अभिनेतारः शो द्वयोः प्रदर्शनं कृतवन्तः, येन स्वाभाविकतया प्रेक्षकाणां मध्ये तुलना उत्पन्ना

परन्तु वार्तालापप्रदर्शनानि क्रमेण अटङ्ककाले प्रविष्टाः इव दृश्यन्ते यत् हास्यस्य गुणवत्ता, अभिनेतानां प्रदर्शनं च पूर्ववत् उत्तमम् नास्ति विशेषतः यदा समानप्रकारस्य कार्यक्रमाः एकत्र प्रसारिताः भवन्ति तदा ते इव भासन्ते औषधं न परिवर्त्य सूपं परिवर्तयन्ति, यत् अधिकं नीरसम् अस्ति .

किं अद्यापि वार्तालाप-प्रदर्शन-उद्योगस्य पूर्ववैभवं निरन्तरं कर्तुं अवसरः अस्ति ?

01

यदि स्टीफन् चाउ प्रचारस्य स्टन्ट् रूपेण उपयुज्यते तर्हि शो हास्यं भवितुम् अर्हति वा?

वर्तमानकाले iQiyi इत्यत्र प्रसारितस्य "किङ्ग् आफ् कॉमेडी स्टैण्ड-अप सीजन" इत्यनेन वाङ्ग जियाङ्गुओ, याङ्ग ली, झोउ किमो इत्यादयः अतिथयः आमन्त्रिताः सन्ति।मुख्यनटकानां चयनं ४० तः अधिकेषु स्टैण्ड-अप हास्यक्लबेषु १,००० तः अधिकेभ्यः अभिनेताभ्यः भवति शो इत्यस्मिन् कुलम् ३० अभिनेतारः सन्ति १० तः अधिकाः स्टैण्ड-अप-हास्यकलाकाराः एकस्मिन् मञ्चे स्पर्धां कुर्वन्ति ।

अद्यापि कार्यक्रमे एव केचन मुख्यविषयाणि सन्ति, केचन हास्याः च जीवनस्य रोचकवस्तूनि चतुराईपूर्वकं समाकलयन्ति, येषु अभिनेतानां सृजनात्मकप्रतिभाः अपि प्रकाशिताः सन्ति

तेषु क्षियाओलू इत्यस्य विवाहविषयकं प्रदर्शनं हास्यस्य माध्यमेन विवाहस्य अवधारणां प्रसारयति स्म, यत् नेटिजनानाम् प्रशंसाम् उत्पन्नं करोति स्म ।

सा विवाहवेषधारिणी बहुधा सुवर्णवाक्यानि उच्चारयति स्म यत् -

"विवाहः द्वयोः जनानां विषयः अस्ति, परन्तु विवाहः मम एव परियोजना अस्ति।"

"अहं मम विवाहस्य समाप्तिं पुरुषं प्रभावितं न करिष्यामि। अयं विवाहः सम्पन्नः भवितुमर्हति, यद्यपि अद्य वयं विवाहं कुर्मः, श्वः च तलाकं प्राप्नुमः! मम विवाहः असफलः भवितुम् अर्हति, परन्तु मम विवाहः न शक्नोति!

सर्वे अवदन् यत् क्षियाओलुः यथार्थतया यत् वदति स्म तत् एव करोति स्म यत् "विवाहार्थं विवाहवेषं धारयति, अन्येषां शापं कर्तुं च तत् धारयति स्म" इति।

एकः प्रेक्षकः अवदत् यत् सा क्षियाओलु-नगरे महिलानां अद्वितीयं जीवनशक्तिं दृष्टवती, तस्याः प्रदर्शने च स्त्रियाः एकप्रकारस्य मूर्तविषयता आसीत्

फू हैङ्गस्य अतीव स्टाइलिशं हास्यं प्रेक्षकाणां प्रेम्णः अपि अभवत् तस्य "मॉन्की एजुकेशन पैशन" प्रभावशाली आसीत् तथा च नाटकसमीक्षाब्लॉगर्-जनाः "वार्ताप्रदर्शने किमपि ताजां आनयन्" इति टिप्पणीं कृतवन्तः ।

शीन् ज़ाई, पाङ्ग बो इत्यादीनां प्रदर्शनानां प्रशंसा अपि अभवत् ।

"वार्षिकहास्यप्रतियोगिता" इत्यस्मिन् लोकप्रियः प्रतियोगी शीन् ज़ाई "द मास्टर एण्ड् मी" इत्यस्मिन् लियू बो इत्यस्य भूमिकायाः ​​कारणात् मण्डलात् बहिः गतः अस्मिन् समये सः वार्तालापप्रदर्शने भागं गृहीतवान् तथा च " इति वदन् प्रेक्षकान् सफलतया विनोदितवान् । मम हास्यस्य केवलं अर्थः नास्ति"।

एकः दिग्गजः वार्तालापप्रदर्शनस्य अभिनेता इति नाम्ना पाङ्ग बो सर्वेभ्यः अवदत् यत् वस्तुनां परिणामः सार्थकः भवितुम् आवश्यकः नास्ति, जीवनस्य प्रक्रियायाः आनन्दं प्राप्तुं शक्यते, केचन जीवनानि अपि रोचकाः सन्ति इति

केवलं लघुभोजनं अन्विष्यमाणानां बहवः दर्शकानां कृते हास्यं पर्याप्तं भवेत् ।

परन्तु कार्यक्रमे केचन दोषाः अपि सन्ति, ये बहवः दर्शकाः अतीव असन्तोषजनकाः सन्ति ये वार्तालापप्रदर्शनेषु अतीव अनुरागिणः सन्ति, कार्यक्रमस्य उच्चा आवश्यकताः च सन्ति।

घोषणायाः आधारेण ली दानः अस्मिन् समये न प्रकटितः, "मास्टर स्टारः प्रथमवारं वार्तालापप्रदर्शने सम्मिलितः" इति बैनरेण प्रचारस्य ध्यानं स्टीफन् चाउ इत्यस्मै स्थापितं तथापि शो यावत् न अभवत् प्रसारितवान् यत् सर्वे आविष्कृतवन्तः यत् स्टीफन् चाउ केवलं "नौटंकी" एव अस्ति ।

एतस्य आलोचना अपि नेटिजनैः कृता यत् "कार्यक्रमदलेन स्टीफन् चाउ इत्यस्मै शुभंकररूपेण अतिथि-अभिनेतुं पृष्टः, परन्तु तं पार्श्वे स्थापयतु। यदि स्टीफन् चाउ न स्यात् तर्हि अहम् एतत् कार्यक्रमं न पश्यामि स्म।

केचन दर्शकाः उपमां कृत्वा अवदन् यत् "एषा स्थितिः यत्र विद्यालयः निरन्तरं कार्यं कर्तुं न शक्नोति, प्राचार्यः च दर्शयितुं न शक्नोति। वयं केवलं मानदप्रधानाध्यापकत्वेन वरिष्ठं अन्वेष्टुं मार्गं अन्वेष्टुं शक्नुमः, विद्यालयं च कष्टेन एव निरन्तरं कर्तुं ददामः संचालनं कर्तुं।"

अतिथिभाष्यकारानाम् पङ्क्तिं दृष्ट्वा अपि बहवः समस्याः सन्ति ।

केचन दर्शकाः अनुभूतवन्तः यत् कार्यक्रमदलेन आमन्त्रिताः अतिथयः, यथा गुओ किलिन्, जियांग् लाङ्ग, वु झेन्यु, याङ्ग तियानझेन् इत्यादयः, तेषां स्टैण्ड-अप हास्येन सह किमपि सम्बन्धः नास्ति ते स्वमनोरञ्जनाय लज्जाजनकहसाः इव सन्ति एतावन्तः जनाः तत् कुर्वन्ति, वातावरणं केवलं ली दानस्य इव उत्तमं नास्ति शो हास्यकरः आसीत्, ते च एकं शिथिलं हास्यप्रदर्शनं किञ्चित् अटपटे अनुभूयन्ते स्म।

केचन दर्शकाः अपि शिकायतुं प्रवृत्ताः यत् जियांग् लाङ्गः मूलतः "वार्षिकहास्यप्रतियोगितायां" अतीव उत्तमं प्रदर्शनं कृतवान्, परन्तु अस्य कार्यक्रमस्य आतिथ्यं कर्तुं मध्यमप्रदर्शनस्य कारणेन तस्य सद्भावना नष्टा अभवत्

न केवलं तत्, सामग्रीदृष्ट्या प्रथमप्रकरणं दृष्टवन्तः केचन दर्शकाः अवदन् यत् प्रथमप्रकरणस्य प्रथमार्धं दृष्ट्वा सम्पूर्णः प्रकरणः तुल्यकालिकरूपेण मृदुः अनुभूयते स्म, ततः परं लियू याङ्ग इव एकः एव उत्कृष्टः अभिनेता आसीत्, यः तावत् उत्तमः नासीत् as "A Wonderful Night" इत्यस्य कथानकं सघनं रोचकं च अस्ति।

एतेषु बहवः दर्शकाः "टॉक शो सम्मेलनम्" इत्यनेन सह सम्बद्धानां कार्यक्रमानां निष्ठावान् प्रशंसकाः सन्ति तेषां मतं यत् अस्य वार्तालापप्रदर्शनस्य गुणवत्ता स्पष्टतया न्यूनीकृता अस्ति यथा हास्यप्रदर्शनस्य रूपेण अस्य बहु हास्यं नास्ति तथा च किञ्चित् नीरसं निराशाजनकं च अस्ति।

केचन दर्शकाः अस्मिन् नूतने कार्यक्रमे स्वमतानि प्रकटितवन्तः, तेषां मतं यत् कार्यक्रमदलेन उत्तमं वार्तालापप्रदर्शनं कर्तव्यम् अधुना हास्यस्य राजानः स्टीफन् चाउ च सह सम्बद्धतां प्राप्तुं दूरगामी अस्ति, तथा च बलात् क "नव क्षेत्र"।

तस्मिन् एव काले "द किङ्ग् आफ् कॉमेडी स्टैण्ड्-अप सीजन", "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इत्येतयोः प्रसारणयोः अपि प्रेक्षकाणां मध्ये उष्णचर्चा उत्पन्ना

02

अहं नव आगतानां दृढतया समर्थनं करोमि, परन्तु तान् सह आनेतुं न शक्नोमि?

"टॉक शो एण्ड् हिज फ्रेण्ड्स्" इत्यनेन अपि उत्कृष्टानां टॉक शो अभिनेतृणां समूहः संयोजितः अस्ति यथा "टॉक शो सम्मेलनम्", अद्यापि स्वस्य पुरातनक्लबे टेनसेण्ट् इत्यत्र प्रसारणं कर्तुं चयनं करोति ।

अस्य शो इत्यस्य पुरातन-कास्ट् अपि अतीव रोमाञ्चकारी अस्ति ।

अयं कार्यक्रमः अधुना एव प्रथमः प्रकरणः प्रसारितः अस्ति, यस्मिन् जू झीशेङ्गः स्वशैल्या प्रदर्शनं कृतवान् तथा च "मनोरञ्जन-उद्योगे उपस्थित्यर्थं नूतनं पटलं उद्घाटितवान्", येन बहवः नेटिजनाः तस्य प्रतिभायाः भावनात्मकबुद्धेः च प्रशंसाम् अकरोत्

जू झीशेङ्गः सहजतया विनोदं अवदत् सः अवदत् यत् मनोरञ्जन-उद्योगे तस्य सफलः क्रॉसओवरः वार्तालाप-प्रदर्शनस्य "प्रस्थानात्" अविभाज्यः अस्ति ।

हुलनस्य हास्यं सर्वैः अपि प्रशंसितम् यत् सः वास्तविकजीवनस्य विषयान् निकटतया अनुसृत्य युवानां कृते प्रदर्शनं कृतवान्, येन प्रवासीश्रमिकाणां मानसिकं आन्तरिकघर्षणं चिकित्सितं तस्य मानवतावादी परिचर्यायाः अर्थः अस्ति तथा च प्रभावः अतीव उत्तमः अस्ति।

सः गुआङ्गझी अपि स्वस्य पूर्वशैलीं निरन्तरं कृतवान्, यदा सः वार्तालापं करोति तदा जू झिशेङ्गं स्वेन सह आनयत्, "मम असफलता अवश्यमेव भयंकरः अस्ति, परन्तु झीशेङ्गस्य सफलता हृदयविदारकम् अस्ति" इति

सः अपि अवदत् यत् जू झिशेङ्ग् "हुआङ्ग जिताओ इत्यनेन सह सीपी ताओ झी याओयाओ इत्यस्य निर्माणं कृतवान्, अधुना हिरोशिमा चिलियन् इत्यस्य उल्लेखः अनुचितः भविष्यति" इति ।

परन्तु सर्वे स्वस्य हास्यं प्राप्तुं न शक्नुवन्ति।

सामग्रीतः न्याय्यं चेत् केचन दर्शकाः अवदन् यत् अस्य शो इत्यस्य प्रथमे प्रकरणे अत्यधिकाः "आन्तरिककथाः" सन्ति ।

यथा, नव आगन्तुक हाहा काओ इत्यनेन उक्ताः हास्याः सर्वे केषुचित् लघुवृत्तेषु आन्तरिकहास्याः आसन्, येन नेटिजन्स् मध्ये असन्तुष्टिः उत्पन्ना भवतु, हे गुआंगझी, जू झीशेङ्ग च आन्तरिकहास्यस्य विषये वक्तुं रोचन्ते, परन्तु ते अद्यापि प्रेक्षकैः स्वीकृताः सन्ति यतोहि तेषां कृते अस्ति a certain degree of popularity. परन्तु नवीनाः वदन्ति यत् अन्तःस्थं हास्यं कः प्रेक्षकः अवगन्तुं शक्नोति?

अस्य अर्थः अस्ति यत् नूतनाः प्रेक्षकाः एतादृशं "अवगमनदहलीज" इति हास्यं स्वीकुर्वितुं शक्नुवन्ति वा इति विषये कोऽपि विचारः न कृतः ।

यावत् शो इत्यस्मिन् नूतनानां विषयः अस्ति, तेषां प्रदर्शनं पर्याप्तं "विस्फोटकं" नास्ति ।

हाहा काओ प्रेक्षकैः सूचितं यत् हास्यं हास्यं न भवति, हास्ययोः प्रयुक्ताः हास्याः अपि नवीनाः न सन्ति इति हास्यदलस्य अपि प्रेक्षकैः आलोचना कृता यत् सः नीरसः इति, "नवागतानां कृते अतिशयेन प्रशंसा" इति अपि प्रश्नः कृतः " मतसङ्ख्यायाः अधिकत्वात् ।"

अपि च, कार्यक्रमदलेन झाङ्ग शाओगाङ्गः आमन्त्रितः, येन केषुचित् दर्शकेषु असन्तुष्टिः अपि अभवत् केचन जनाः मन्यन्ते यत् "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इत्यस्य सर्वाधिकं असफलता अस्ति यत् आयोजकः झाङ्ग शाओगाङ्गः अस्ति।

इदं प्रतीयते यत् प्रेक्षकाणां अपेक्षाः अतिशयेन अधिकाः सन्ति ये प्रथमप्रकरणं दृष्टवन्तः बहवः दर्शकाः मन्यन्ते यत् वर्तमानकार्यक्रमस्य सामग्री पर्याप्तं रोमाञ्चकारी नास्ति, तथा च वार्तालापप्रदर्शनानि, उदयमानः उद्योगः, तेषां भावनाः त्यक्तुम् आरब्धाः।

यतो हि एते हास्याः केषाञ्चन दर्शकानां कृते "इलेक्ट्रॉनिक-अचाराः" अभवन्, किञ्चित्कालं यावत् सुप्ताः वार्तालाप-प्रदर्शनानि पुनः आगतानि, दर्शकाः स्वाभाविकतया अभिनेतृणां प्रदर्शनस्य, कार्यक्रमानां गुणवत्तायाः च मूल्यं ददति

03

वार्तालापप्रदर्शनानि अपि शीतलशिशिरस्य सम्मुखीभवन्ति।

यद्यपि "किङ्ग् आफ् कॉमेडी स्टैण्ड-अप सीजन" तथा "टॉक शो विद हिज फ्रेण्ड्स्" इत्यत्र अधिकानि रोचकहास्यानि सन्ति तथापि पूर्ववर्षेषु प्रसारितानां तुलने ते तावत् रोमाञ्चकारी न सन्ति, पूर्वापेक्षया उत्तमाः अभिनेतारः अपि न्यूनाः सन्ति उक्तवान् यत् उद्योगः सर्वं निवृत्तम् अस्ति।

एतत् टॉक शो कलाकारानां व्यक्तिगतशैल्याः कारणेन गृहपतनस्य पूर्वसमस्याभ्यः अविभाज्यम् अस्ति, येन प्रेक्षकाणां मध्ये आक्रोशः उत्पन्नः, केचन अभिनेतारः अपि सन्ति ये "टॉक शो सम्मेलनस्य" कारणेन उद्योगात् बहिः गतवन्तः, केचन च ते वार्तालाप-प्रदर्शन-उद्योगे न प्रवृत्ताः सन्ति ।

२०२३ तमे वर्षे Xiaoguo Culture talk show अभिनेता हाउस (Li Haoshi) इत्यनेन अफलाइन टॉक शो इत्यस्मिन् कृताः केचन अनुचिताः टिप्पण्याः प्रतिक्रियाणां श्रृङ्खलां प्रेरितवन्तः, येन टॉक् शो उद्योगः किञ्चित्कालं यावत् मौनम् अभवत्

टॉक शो अभिनेता हाउसस्य व्यक्तिगतवेइबो खाते प्रथमं प्रतिबन्धः कृतः, ततः जिओगुओ इत्यस्य प्रमुखैः आधिकारिकलेखैः सः कलाकारसूचिकातः निष्कासितः, तदनन्तरं प्रदर्शनं तत्क्षणमेव रद्दं कृतम्

यतः एतत् अफलाइन प्रदर्शनम् आसीत्, अतः एषा घटना बीजिंग-शङ्घाई-नगरयोः सांस्कृतिकपर्यटनविभागयोः अपि हलचलं जनयति स्म यत् ते अन्वेषणे हस्तक्षेपं कृतवन्तः क्षियाओगुओ-कर्मचारिणः अवदन् यत् अनुचित-टिप्पण्याः अभिनेतृभिः एव कृताः

न केवलं, स्टैण्ड-अप-हास्यकलाकारानाम् अफलाइन-प्रदर्शनस्य विवादास्पदः विषयः एकान्त-प्रकरणः नास्ति ।

पूर्वं जिओगुओ कल्चर इत्यस्य अभिनेता मेङ्ग चुआन् इत्यस्य अनुचितटिप्पण्याः कारणेन वेइबो इत्यत्र प्रतिबन्धः कृतः आसीत् ।

देशे सर्वत्र वार्तालापहास्यकलाकारानाम् अपि अनुचितभाषणस्य दण्डस्य समस्याः सन्ति।

सदनस्य घटनायाः कृते जिओगुओ इत्यस्य दण्डस्य बहुकालानन्तरं बीजिंग-सांस्कृतिक-बाजार-व्यापक-कानून-प्रवर्तन-दलेन निरीक्षणं कृत्वा ज्ञातं यत् लाफिंग्-हास्यस्य वार्ता-प्रदर्शनस्य प्रदर्शनं सामाजिक-नैतिकतायाः कृते हानिकारकम् अस्ति तथा च "महिलानां विषये बृहत्-प्रमाणेन हास्यं करोति" इति शङ्का अस्ति

फलतः संस्कृतिपर्यटनमन्त्रालयेन अफलाइनप्रदर्शनानां समीक्षा, पर्यवेक्षणं च वर्धितम् अस्ति ।

सर्वे मजाकं कर्तुं न शक्तवन्तः यत् टोङ्ग मोनान् इत्यस्य हास्यं, एकस्य टॉक शो अभिनेतुः, यः जिओगुओ संस्कृतिस्य सदस्यः अपि अस्ति, यथार्थतां प्रतिबिम्बयति इव आसीत्: उद्योगः पुनः गतः।

वार्तालापप्रदर्शनानां मौनेन उद्योगस्य क्षयः जातः ।

जिओगुओ संस्कृतिषु बहवः लोकप्रियाः वार्तालापप्रदर्शनस्य अभिनेतारः पाई इत्यस्य भागं प्राप्तुं प्रमुखेषु लोकप्रियविविधप्रदर्शनेषु, टीवीश्रृङ्खलासु, चलच्चित्रेषु च गतवन्तः, यत्र ते पदं प्राप्तुं शक्नुवन्ति इति स्थानं अन्विष्यन्ते

टॉक शो उद्योगे मस्तिष्कस्य निष्कासनस्य समस्या अस्ति सदनस्य घटनायाः अनन्तरं केचन टॉक शो अभिनेतारः टॉक शो त्यक्तवन्तः, तथा च कम्पनीभ्यः केषाञ्चन उत्कृष्टानां नूतनानां टॉक शो अभिनेतानां प्रशिक्षणं कठिनम् अस्ति।

अस्मिन् समये वर्षद्वयानन्तरं द्वयोः शोयोः पुनरागमनेन अन्ततः एतेषां सुव्यवहारिनां अभिनेतृणां कार्यक्रमक्षेत्रेषु पुनरागमनं जातम् तथापि यथा यथा समयः व्यतीतः तथा तथा प्रेक्षकाणां सौन्दर्यस्तरः निरन्तरं सुधरति, स्थितिः च तेषां सम्मुखीभवनं कठिनतरं जातम्।

वस्तुतः अस्मिन् वर्षे एप्रिलमासस्य मध्यभागे जिओगुओ इत्यनेन कम्पनीयाः अभिनेतारः संयोजिताः येन "सुलभहास्यमहोत्सवः" इति विविधताप्रदर्शनं प्रारब्धम्, यत् टॉक शो उद्योगे अशान्तिं कृत्वा "प्रयासः" इति गण्यते स्म

यद्यपि कार्यक्रमे जू झिशेङ्ग्, वाङ्ग मियान्, हे गुआङ्गझी, याङ्ग मेन्गेन् इत्यादीनि परिचितमुखानि एकत्र आनयत्, तेषु अपि मञ्चस्य उच्चा इच्छा दर्शिता, तथापि कार्यक्रमस्य लोकप्रियता न्यूना आसीत्, पुस्तकस्य गुणवत्ता उच्चा नासीत्, तथा समग्रं प्रसारणं न स्प्लैश आसीत्।

अस्मिन् समये कार्यक्रमद्वयं अग्रे पृष्ठे च प्रसारितम्, यत् वार्तालापप्रदर्शनस्य अभिनेतानां पुनः नियुक्तिः इति गणयितुं शक्यते, परन्तु हास्यस्य गुणवत्ता पूर्ववत् उत्तमः नास्ति, केचन पुनः पुनः हास्याः सन्ति, उत्कृष्टाः च बहवः न सन्ति नवीनाः अभिनेतारः। प्रेक्षकाणां एतेषां टॉक शो-अभिनेतृणां विषये अद्यापि महती आशा वर्तते, आशास्ति यत् अधिकाः उत्कृष्टाः अभिनेतारः "टॉक-शो-सम्मेलने" अभिनेतारः इव तेजस्वी भवितुम् अर्हन्ति, अतः यदि अपेक्षाः न पूर्यन्ते तर्हि ते स्वाभाविकतया निराशाः भविष्यन्ति |.

यदा टॉक शो उद्योगः तापितः भविष्यति तदा अभिनेतारः, पटकथालेखकाः, कार्यक्रमदलाः च अधिकं परिश्रमं कर्तुं प्रवृत्ताः भविष्यन्ति।

(चित्र स्रोतजालम्) २.