समाचारं

तान जियान् आगामिसप्ताहे "सिफाङ्गगुआन्" इति क्रीडां निरन्तरं करिष्यति, तथा च उष्णरक्तः युवकः साहसिकं कार्यं आरभ्य साहसेन विश्वस्य यात्रां करिष्यति।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग iQiyi प्रौद्योगिकी कं, लिमिटेड द्वारा निर्मित, संयुक्तरूपेण वांडा फिल्म तथा दूरदर्शन मीडिया कं, लिमिटेड द्वारा निर्मित तथा कार्निवल (चोंगकिंग) संस्कृति मीडिया कं, लिमिटेड, एक Qijia स्टूडियो परियोजना, गोंग यू तथा चेन् Zhixi निर्माताओं के रूप में , निर्देशकरूपेण वाङ्ग जिओहुई, तथा च याङ्ग है मुख्यनियोजकः अस्ति, लियू वेन्याङ्गः निर्माणस्य पर्यवेक्षणं करोति, वु झेङ्गः, झोउ जिओक्सियाओ, झाङ्ग जून च मुख्यनिर्मातृरूपेण कार्यं कुर्वन्ति, झाओ किचेन् निर्देशयति, ली येमाओ तथा किउ टिंग् पटकथालेखकरूपेण कार्यं कुर्वन्ति, तान जियान्सी तथा झोउ यिरान् अभिनयभूमिकानां नेतृत्वं कुर्वन्ति, तथा च डु चुन्, कान किङ्ग्जी, वी जिक्सिन्, झाङ्गशुलुन् च अभिनयन्ति वेशभूषासमूहस्य चित्रं हिप-हॉपनाटकं "सिफाङ्गगुआन्" अद्य १९:०० वादने iQiyi इत्यत्र आधिकारिकतया प्रारम्भं करिष्यति। शो इत्यस्य प्रक्षेपणेन सह नाटकेन ट्रेलरस्य "सर्वस्य महत्त्वाकांक्षाः सन्ति" इति संस्करणं तथा च पोस्टरस्य "सर्वस्य स्वकीयाः कर्तव्याः सन्ति" इति संस्करणं प्रकाशितम्

"सिफाङ्ग मण्डपः" ग्रेट् योङ्गडु-नगरस्य चाङ्गले-नगरे स्थापितायाः विशेषसंस्थायाः सिफाङ्ग-मण्डपस्य परितः परिभ्रमति, तत्र युआन् मो (तान जियान्सी इत्यनेन अभिनीतः), ए शु (झोउ यिरान् इत्यनेन अभिनीतः), वाङ्ग कुन्वु (डु इत्यनेन अभिनीतः) इत्यस्य कथां कथ्यते चुन), यू चिहुआ (कान किङ्ग्जी इत्यनेन अभिनीतः) , यू देशुई (वेई जिक्सिन् इत्यनेन अभिनीतः), अन् ज़िउयी (झाङ्ग शुलुन् इत्यनेन अभिनीतः) इत्यादयः सिफाङ्ग मण्डपस्य लघुजगति स्वप्रतिभां प्रदर्शयन्ति तथा च बहादुरीपूर्वकं विश्वस्य यात्रां कुर्वन्ति

शान्तिपूर्णे समृद्धे च युगे अधोधाराः प्रवहन्ति स्म, उच्छ्रितआदर्शयुक्ताः युवकाः च वीरतया जगत् जितुम् समागताः आसन् ।

आधिकारिकघोषणात् परं "सिफाङ्गगुआन्" इत्यस्मिन् अद्वितीयः प्राचीनः कार्यस्थलस्य जीवितस्य मार्गदर्शकः प्रेक्षकाणां मध्ये असंख्यजिज्ञासां उत्पन्नवान् अस्ति अद्य प्रकाशितसामग्रीभिः श्रृङ्खलायाः अधिककथाविवरणं उजागरितम् अस्ति तथा च "सिफाङ्गगुआन्" इत्यस्य कथानकस्य रहस्यस्य अनावरणं कृतम् अस्ति। दयोङ्गः समृद्धः समृद्धः च आसीत्, तथापि समृद्धकालस्य शान्तिस्य अन्तर्गतं दयोङ्गस्य संकटात् उद्धाराय निष्ठया साहसेन च एकः संकटः निगूढः आसीत् । "Aspirations from All Sides" संस्करणस्य ट्रेलरे चाङ्गले-नगरे एकः हत्या अभवत्, यस्मिन् विदेशस्य वास्तविकनेतुः पुत्रः सम्मिलितः आसीत्, भारी दबावेन सत्यं ज्ञात्वा हत्यारं अन्वेष्टुं तात्कालिकम् अस्ति तस्मिन् एव काले दयोङ्ग् इत्यनेन आरब्धा पञ्चराज्यगठबन्धनयोजना गतिरोधं प्राप्तवती, सिफाङ्गमण्डपस्य अपूर्वं बहुसंकटं सम्मुखीकृतम् अस्मिन् क्रमे सिफाङ्ग-मण्डपे सर्वेषां जीवन-अनुभवः अपि संशयेन पूरितः आसीत् : युआन् मो दयोङ्गस्य पूर्वसिफाङ्ग-दूतस्य अनाथः आसीत् यदा सः सिफाङ्ग-दूतस्य आच्छादनं स्वीकृतवान् तदा सः आविष्कृतवान् यत् तत्र प्रतीयते स्म मातापितृणां मृत्योः पृष्ठतः अन्यत् गुप्तकारणं भवितुं। आह शु चाङ्गले निवसितुं इच्छति सा विचित्ररूपेण दृश्यते, परन्तु तस्याः पृष्ठतः वस्तुतः एकं आश्चर्यजनकं रहस्यम् अस्ति। सेनायाः वाङ्ग कुन्वु इत्यस्य भ्राता तस्य कारणेन मृतः सः स्वभ्रातुः प्रतिशोधं कर्तुम् इच्छति स्म किन्तु शत्रुस्य स्थलं न प्राप्नोत् । यु चिहुआ आर्यकुटुम्बे जातः, परन्तु सः दुष्टः द्वेष्टि, रागेण देशस्य सेवां कर्तुं इच्छुकः धार्मिकः आसीत् । ते चत्वारः सिफाङ्ग-मण्डपे यदृच्छया मिलितवन्तः जीवन-मरणयोः अनन्तरं ते आविष्कृतवन्तः यत् तेषां जीवनस्य पृष्ठतः सर्वं बहुवर्षेभ्यः मरुभूमिं भ्रमन्तं रहस्यमयं पुरुषं प्रति सूचयति सत्यं अन्वेष्टुं मार्गे हस्तं संयोजितवान्।

पोस्टरस्य "सर्वस्य स्वकीयानि कर्तव्यानि सन्ति" इति संस्करणं श्रृङ्खलायाः मजेदारं स्वरूपं निरन्तरं करोति, सिफाङ्गमण्डपे सर्वेषां हावभावाः च विपरीततायाः पूर्णाः सन्ति केचन जनाः छूराणि तीक्ष्णं कृत्वा गन्तुं सज्जाः भवन्ति, केचन ओषधीयौषधानां मापनं सावधानीपूर्वकं समायोजयन्ति, केचन आधिकारिकदस्तावेजानां समीक्षायां एकाग्रतां कुर्वन्ति, केचन असहायरूपेण ललाटं धारयन्ति, केचन च स्वस्य दलं निर्माय बधिरं कुर्वन्ति ear to everything... प्रथमदृष्ट्या सर्वे यत् कुर्वन्ति तस्य विषये गम्भीराः सन्ति, परन्तु द्वितीयदृष्ट्या ते वस्तुतः अनुपस्थिताः सन्ति, यत् पूर्णविपरीतभावना अस्ति। अस्मिन् जगति अद्भुतानां, आनन्ददायकानां च कथानां दृश्यानि मञ्चनार्थं प्रतीक्षन्ते ।

दैवः रहस्यपूर्णानि पूर्वघटनानि प्रकाशयिष्यति विघ्नान् अतिक्रम्यपरिवर्तनं वर्धनं च साक्षिणः भवन्तु

सिफाङ्ग मण्डपः ग्रेट् योङ्गडु-नगरस्य चाङ्गले-नगरस्य एकः विशेषः संस्था अस्ति अन्तः उत्तरदायी, कार्यं च जटिलं तुच्छं च पूर्वाङ्गणस्य दृष्टौ ते व्यर्थाः सन्ति। अद्य प्रीमियरं भविष्यति यत् कथानकं, युआन मो, सिफाङ्गगुआनस्य बाह्यपरामर्शदाता यः कार्यं कर्तुं बाध्यः अस्ति, ए शु, विचित्रः यानले बालिका, वाङ्ग कुन्वु, सिफाङ्गगुआनस्य पश्चिमाङ्गणस्य नवीनः प्रमुखः यः सीधा अन्तःमुखी च अस्ति, जिंगझाओ हवेल्याः इत्यादीनां कानूनीनिर्देशकः यु चिहुआ मुख्यपात्राणि क्रमेण प्रकटितानि, पूर्वपश्चिमयोः अकादमीयोः मध्ये तस्य ग्रहणार्थं स्पर्धा आधिकारिकतया आरब्धा अस्ति

"सिफाङ्गगुआन्" सिफाङ्गगुआन्-नगरस्य जनानां मध्ये मैत्री, प्रेम, न्यायस्य च अनुसरणं च इति हर्षित-तालस्य बहुआयामी-प्रदर्शनस्य च उपयोगं करोति विभिन्नव्यक्तित्वयुक्ताः नायकाः संकटस्य अनन्तरं संकटस्य सम्मुखे एकत्र वर्धयितुं कार्यं कुर्वन्ति ते कष्टानां सम्मुखे निर्भयाः, मैत्रीयाः सम्मुखे निःस्वार्थाः, प्रेमस्य सम्मुखे च निष्ठावान् भवन्ति, स्वकीयानि आख्यायिकाः लिखन्ति प्रेक्षकाः एकां अद्भुतां कथां, प्रेमधर्मस्य भावात्मकं जगत् द्रष्टुं शक्नुवन्ति, अपि च प्रौढरूपेण परिणमन्तः उच्चादर्शयुक्तानां युवानां अनुरागं ऊर्जां च द्रष्टुं शक्नुवन्ति

परितः स्वागतम्, आनन्दः आरभ्यताम्! अगस्तमासस्य २३ दिनाङ्के "सिफाङ्गगुआन्" इत्यस्य प्रसारणं केवलं iQiyi इत्यत्र भविष्यति । सिफाङ्ग-मण्डपः अतिथि-स्वागतार्थं उद्घाट्यते, iQiyi-इत्यत्र तालान् स्थापयति, युवानां नायकानां पश्चात् हसितुं च गच्छति