समाचारं

ली युचुनस्य प्रसिद्धतायै कियत् व्ययः भवति ? तस्याः शरीरस्य गोपनस्य रहस्यं प्रकाशितम्, केवलं तत् अवगन्तुं यत् तस्य परिणामाः तां दुःखिताम् अकरोत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयसङ्गीतक्षेत्रस्य राज्ञी, "सुपर गर्ल्" इत्यस्य विजेता, अन्येषां पुरतः आकर्षकः सुपर गर्ल्, परन्तु तस्याः पृष्ठतः अज्ञातवेदना अस्ति।

आम्, सा ली युचुन् अस्ति यस्याः सर्वेषां ईर्ष्या भवति।

तदा देवी नेत्रनिमिषेण चत्वारिंशत् वर्षाणि प्रविष्टा अस्ति किम् अद्यापि बाल्यकाले इव चकाचौंधं कुर्वती अस्ति?

यशस्य वैभवदिनानि अवश्यमेव ईर्ष्यायाः भवन्ति, परन्तु मार्गे उत्थान-अवस्थाः अपि श्रमदायकाः सन्ति ।

एकस्मिन् कार्यक्रमे ली युचुन् इत्यनेन प्रकाशितं यत् सा गम्भीररोगेण पीडिता अस्ति, यः "अमरः कर्करोगः" इति नाम्ना प्रसिद्धः अस्ति ।

रोगस्य सम्मुखे मनुष्याः एतावन्तः तुच्छाः सन्ति स्वर्गराज्ञी अपि "वेदीतः पतित्वा" रोगेन पातिता भविष्यति।

अतः अस्माकं सङ्गीतस्य सुपरस्टारस्य कृते कीदृशः रोगः एतावत् दुःखं प्राप्नोत् यत् तस्य शिरः नतम् अभवत्?

वैभवस्य पृष्ठतः मूल्यम्

दशवर्षेभ्यः अधिकं यावत् पदार्पणं कृत्वा सः देशे विदेशे च लघु-बृहत्-पुरस्कारान् प्राप्तवान् । ३०० तः अधिकाः पुरस्काराः केवलं तस्याः सम्मानाः एव सन्ति ये उल्लेखनीयाः न सन्ति ।

प्रमुखैः सुप्रसिद्धैः ब्राण्ड्भिः लाडितः सिना बहुवर्षेभ्यः अतुलनीयः सी-पोजिशन-राज्ञी अस्ति ।

बृहत्-स्तरीय-सङ्गीतसमारोहेषु, फैशन-पत्रिकाणां आवरणेषु, विविध-सार्वजनिक-अवसरेषु च ली युचुन् स्वस्य आत्मविश्वासयुक्तेन प्रतिबिम्बेन सह जनसामान्यस्य सम्मुखं प्रकटितः अस्ति । तस्याः सङ्गीतं सर्वदा शक्तिपूर्णं भवति, असंख्ययुवकान् स्वप्नानां अनुसरणं कर्तुं प्रेरयति च ।

परन्तु यदा ली युचुन् साक्षात्कारे स्वस्य स्वास्थ्यस्य स्थितिं स्वीकृतवान् तदा बहवः जनाः अवगन्तुं आरब्धवन्तः यत् वस्तुतः अस्य चकाचौंधस्य गायकस्य पृष्ठतः एकः अज्ञातः कष्टप्रदः यात्रा निगूढः अस्ति

२००५ तमे वर्षे ली युचुन् "सुपर गर्ल्" इत्यस्मिन् मधुरं अभिनयं कृतवान् ।

तस्याः उत्कृष्टप्रदर्शनेन सुपरगर्लस्य प्रारम्भिकविजेता अपि अभवत् यदा सुपरगर्लमञ्चे उद्भवति तदा आरभ्य सा स्वस्य अद्वितीयस्वरस्य व्यक्तिगतसङ्गीतशैल्याः च असंख्यदर्शकानां प्रशंसकानां च प्रेम्णः विजयं प्राप्तवती

तथापि यशः मूल्यं तस्मात् क्षणात् एव तस्याः अनुसरणं कृतवान् । एकः जनव्यक्तित्वेन ली युचुन् इत्यस्य प्रत्येकं पदे बहु ध्यानं आकर्षितवान् अस्ति ।

तस्याः न केवलं बहिः जगतः दबावस्य सामना कर्तव्यः भवति, अपितु स्वस्य कृतीनां उच्चगुणवत्तां नवीनतां च निर्वाहयितुम् निरन्तरं स्वं अतिक्रमयति ।

एतत् लक्ष्यं प्राप्तुं सा प्रायः कार्येण अतिभारिता आसीत्, विलम्बेन जागृता आसीत्, अतिरिक्तसमयं कार्यं करोति स्म, बहुधा प्रदर्शनार्थं प्रचारार्थं च विविधनगरेषु गच्छति स्म

एकस्मिन् साक्षात्कारे ली युचुन् प्रथमवारं सार्वजनिकरूपेण प्रकटितवान् यत् सः "एन्किलोसिंग् स्पॉन्डिलाइटिस" इति पीडितः अस्ति ।

एषा वार्ता असंख्यप्रशंसकान् आहतवती, जनान् तस्याः दृढतायाः गहनतया अवगमनं च दत्तवती ।

ली युचुन् २०१८ तमे वर्षे संगीतसङ्गीतस्य पूर्वाभ्यासस्य समये शारीरिकविकृतयः अनुभवितवान् इति उल्लेखितवान् ।

प्रथमं तस्याः पृष्ठस्य अधः किञ्चित् वेदना एव आसीत् तथापि यथा यथा कालः गच्छति स्म तथा तथा क्रमेण वेदना तीव्रताम् अवाप्तवती अन्ते च एतावत् विकसिता यत् सा असह्यः अभवत्, यात्रायै चक्रचालकस्य अपि उपयोगं कर्तुं प्रवृत्ता

मम शरीरं शिलाभूतमिव अनुभूतम्, वेदना असह्यम्, शयनं कठिनं, निद्रायाः गारण्टी च नासीत् ।

तदपि ली युचुन् अद्यापि प्रत्येकं प्रदर्शनं प्रत्येकं रिकार्डिङ्ग् च सम्पन्नं कर्तुं आग्रहं कृतवान् ।

सा एतां पीडां हृदये गभीरं निधाय व्यजनाः बाह्यजगत् च तस्याः दुर्बलतां द्रष्टुम् न इच्छति स्म ।

एन्काइलोसिंग् स्पोण्डिलिटिसः एकः दीर्घकालीनः शोथः रोगः अस्ति यः मुख्यतया मेरुदण्डस्य श्रोणिस्य च सन्धिषु प्रभावं करोति ।

अनेके जनाः अस्य रोगस्य विषये बहु न जानन्ति स्यात्, परन्तु यदि उक्तं भवति यत् झाङ्ग जियायी अस्मिन् रोगे पीडितः अस्ति तर्हि सर्वे एतत् रोगं जानन्ति स्यात्।

तस्य मेरुदण्डस्य वक्रता एन्काइलोसिंग् स्पोण्डिलाइटिस इत्यस्य कारणेन भवति, अतः सः अनेकेषु टीवी-श्रृङ्खलासु किञ्चित् कुब्जः दृश्यते ।

अयं रोगः "अमरः कर्करोगः" इति वक्तुं शक्यते इति तथ्यम् अपि व्याख्यायते यत् एषः कियत् दुःखदः अस्ति, तस्य वेदना च प्रायः निरन्तरं भवति, रात्रौ प्रातःकाले च अधिका भवति, येन रोगी जीवनस्य गुणवत्तां गम्भीररूपेण प्रभावितं भवति

यशस्य मूल्यं स्वसमायोजनस्य च

ली युचुनस्य कृते तस्य रोगस्य प्रकटीकरणं सुकरं नास्ति ।

सा सहजतया दुर्बलतां न दर्शयति, मञ्चे, जनसामान्ये च सर्वदा उत्तमस्थितौ प्रकटितुम् इच्छति ।

कलाकारानां कृते शारीरिकस्वास्थ्यं तेषां करियरस्य विकासेन सह प्रत्यक्षतया सम्बद्धं भवति ली युचुन् इत्यस्याः स्वास्थ्यचिन्ता निःसंदेहं तस्याः सङ्गीतजीवने छायाम् अयच्छति ।

एतेन परिणामेन सा गभीरे भ्रमे चिन्तायां च निमग्नवती यतः सा अवगच्छति स्म यत् न केवलं तस्याः शरीरस्य दीर्घकालं यावत् वेदना भवति इति अर्थः, अपितु तस्याः करियर-क्षेत्रे अप्रत्याशित-प्रभावः अपि भवितुम् अर्हति इति

तदपि ली युचुन् रोगेन न पतितः । सा वैद्यस्य चिकित्सायाम् सक्रियरूपेण सहकार्यं कर्तुं आरब्धा, यत्र शारीरिकचिकित्सा, औषधनियन्त्रणं च आसीत्

सा जानाति स्म यत् यदि सा केन्द्रमञ्चे निरन्तरं स्थातुम् इच्छति तर्हि सा स्वरोगेण सह शान्तिं कर्तुं शिक्षितुम् अर्हति इति ।

अतः सा प्रतिदिनं व्यायामं कर्तुं आग्रहं करोति, मेरुदण्डस्य उपरि दबावं न्यूनीकर्तुं, शरीरस्य लचीलतां स्थापयितुं मांसपेशिनां सुदृढीकरणाय च योगस्य, व्यायामस्य च उपयोगं करोति

रोगस्य अनुभवेन ली युचुन् इत्यस्य जीवनस्य गहनतरं चिन्तनं, अवगमनं च प्राप्तम् ।

सा अवगन्तुं आरब्धा यत् सार्वजनिकव्यक्तित्वेन सा न केवलं करियर-सफलतां साधयितुं अर्हति, अपितु स्वस्य स्वास्थ्यस्य, आन्तरिकशान्तिस्य च विषये अपि ध्यानं दातव्यम् इति ।

सा मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तवती यत् - "एषः रोगः मां स्वस्य सामञ्जस्यं कर्तुं शिक्षितवान्, अन्धरूपेण सिद्धिं न अनुसृत्य, अपितु स्वस्य अपूर्णतां स्वीकुर्वितुं च शिक्षितवान्" इति

मानसिकतायाः एषः एव परिवर्तनः तस्याः रोगस्य सम्मुखे अधिकं शान्ततां प्राप्तुं शक्नोति, अपि च तस्याः सङ्गीतसृष्टौ अधिकानि जीवनदृष्टिः, दार्शनिकचिन्तनं च समावेशयितुं शक्नोति

रोगस्य वास्तविकः अनुभविका, गायनसुपरस्टार च इति नाम्ना ली युचुन् स्वप्रतिभायाः अनुभवस्य च उपयोगेन "द फाइव इन्टरनल ऑर्गन्स्" इति गीतं निर्मितवती । प्रथमवारं सा गायति स्म तदा सा पतिता ।

शरीरं राजधानी एव व्याधि-दुर्घटनानां सम्मुखे सर्वाणि यशः, धनं, स्थितिः च एतावत् तुच्छा इव भासन्ते।

ली युचुन् इत्यस्य कथा अस्माकं कृते जागरणं न संशयः । यशः मूल्यं असह्यवेदना च प्रायः परस्परं सम्बद्धं भवति, परन्तु प्रक्रियायां जीवनस्य अर्थं कथं अन्वेष्टव्यम् इति विषयः सर्वेषां सामना कर्तव्यः

स्वास्थ्यं महत्तमं धनं भवति केवलं स्वशरीरस्य पोषणेन एव जीवनस्य मार्गे अधिकं गन्तुं शक्यते। आव्हानानां सम्मुखे ली युचुनस्य दृढता, साहसं च एकं शक्तिशालीं प्रज्ञां दर्शयति स्म, असंख्यजनानाम् हृदयेषु बलस्य, सौन्दर्यस्य च प्रतीकं जातम्

निगमन

भविष्ये ली युचुन् सङ्गीतस्य मार्गे अग्रे गमिष्यति, अस्मान् अधिकं भावः, बलं च आनयिष्यति।

तस्याः कथा न केवलं सफलस्य संगीतकारस्य वृद्धि-इतिहासः, अपितु साहसस्य, दृढतायाः, आत्म-अतिक्रमणस्य च विषये मार्मिकः अध्यायः अपि अस्ति ।

सम्भवतः, एतानि कष्टानि अनुभवित्वा एव ली युचुन् वर्तमानस्य प्रत्येकं क्षणं कथं पोषयितुं जानाति। सा स्वकर्मणा सिद्धवती यत् यद्यपि जीवनं आव्हानैः परिपूर्णं भवति तथापि यावत् भवतः हृदये प्रकाशः अस्ति तावत् भवन्तः अन्धकारे अग्रे गन्तुं मार्गं ज्ञातुं शक्नुवन्ति।