समाचारं

द्विवारं याङ्ग मी इत्यस्य आक्षेपं कृत्वा हुआङ्ग शेङ्गी इत्यनेन कम्पनीतः बहिः निष्कासितः कृत्वा यिंग'एर् इत्यस्य भावनात्मकबुद्धिः कियत् न्यूना अस्ति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. तारकत्वस्य आरम्भः : मनोरञ्जनक्षेत्रे यिंगरस्य साहसिकं कार्यम्

२००९ तमे वर्षे यिंगर् नामिका युवती तारा-सम्पन्न-मनोरञ्जन-उद्योगे प्रवेशं कृतवती । तस्याः यौवनं सुन्दरं च प्रतिबिम्बं शीघ्रमेव प्रसिद्धस्य निर्माता याङ्ग ज़ी इत्यस्य ध्यानं आकर्षितवती ।

याङ्ग ज़ी इत्यनेन अस्याः नवीनायाः यिंग'एर् इत्यस्य कृते बहु परिश्रमः कृतः, अपितु सः तां व्यक्तिगतरूपेण तस्याः मञ्चनाम चयनं कृतवान्, अपितु सः तां विविधव्यापारक्रियासु अपि नीतवान्, तस्याः कृते भव्यं जन्मदिनस्य पार्टी अपि कृतवान् याङ्ग ज़ी इत्यस्य संवर्धनस्य अन्तर्गतं यिंग'एर् एकः नूतनः तारा अभवत् इव आसीत् यः रात्रौ एव सर्वेषां ध्यानं आकर्षितवान् ।

अवसराः आगच्छन्ति एव। यिंग'र् प्रथमवारं "प्रिन्सेस् फ्रेग्रेण्ट्" इत्यस्मिन् चेङ्ग शाओक्यु, लियू डेकाई इत्यादिभिः स्थापितैः तारकैः सह सहकार्यं कृतवती, तस्याः उत्तमसम्पदां च उद्योगे जनान् ईर्ष्याम् अकरोत् एतेन नाटकेन इदानीं एव उद्योगे प्रविष्टा यिंगर् इत्यस्याः विशिष्टता अभवत्, तस्याः अनन्तरं विकासस्य आधारः अपि स्थापितः ।

२०१० तमे वर्षे यिंग्'र् इत्यनेन महत्तरं अवसरं प्रारब्धम् - याङ्ग् ज़ी इत्यनेन निर्देशिते "पायरेड् लव्" इति चलच्चित्रे अभिनयम् अकरोत् । परन्तु मनोरञ्जन-उद्योगे परिवर्तनं यिंगर्-इत्यस्य कल्पितात् दूरतरं जटिलं भवति । सा यत् न जानाति स्म तत् अस्ति यत् सा अप्रमादेन भयंकरं भ्रामरीयां पदानि स्थापयति स्म ।

"पायरेट् लव्" इत्यस्मिन् याङ्ग ज़ी मुख्यभूमिकां निर्वहति, तस्य प्रेमिका हुआङ्ग शेङ्गी केवलं सहायकभूमिकां एव कर्तुं शक्नोति । एषा साधारणा इव भूमिकाव्यवस्था वस्तुतः एकं रहस्यं गोपयति। यिंग'र् भोलेन चिन्तितवान् यत् तस्याः प्रतिभायाः, याङ्ग ज़ी इत्यस्य प्रशंसायाः च कारणेन तस्याः तारकत्वं उज्ज्वलं भविष्यति इति ।

सा प्रदर्शने समर्पिता, अस्य चलच्चित्रस्य माध्यमेन स्वस्य सामर्थ्यं अधिकं सिद्धं कर्तुं आशां कृतवती । परन्तु सा न अवगच्छति स्म यत् अस्मिन् यशः-सौभाग्य-लोके कदाचित् प्रतिभा स्तब्धं भवितुम् अर्हति ।

यथा याङ्गजी इत्यस्य सखी हुआङ्ग शेङ्गी इति वृत्ते "लाओ जियाङ्गु" इति नाम्ना प्रसिद्धः अभिनेता एतत् सर्वं मौनेन पश्यति स्म । सा मनोरञ्जनक्षेत्रे जीवितुं जानाति, यथासमये कार्यं कर्तुं जानाति च ।

हुआङ्ग शेङ्गी इत्यस्य कृते यिंगर् इत्यस्य उदयस्य अर्थः तस्य स्थितिं प्रति खतरा भवितुम् अर्हति । एवं प्रकारेण यिंगर् अज्ञात्वा जटिलसङ्घर्षे प्रवृत्तः आसीत् । सा उज्ज्वलं भविष्यं प्रतीक्षते स्म, परन्तु सा न जानाति स्म यत् अत्र अधः प्रवाहः अस्ति इति ।

अयं आकर्षकप्रतीतः जगत् वस्तुतः संकटैः परिपूर्णः अस्ति । मनोरञ्जनक्षेत्रे यिंगर् इत्यस्य साहसिकं कार्यं अधुना एव आरब्धम् अस्ति ।

2. तूफानः प्रभवति : मनोरञ्जन-उद्योगे यिंगर्-महोदयस्य जीवित-परीक्षा

२०१० तमे वर्षे "पायरेड् लव्" इत्यस्य पत्रकारसम्मेलनं यिंगर् इत्यस्य मनोरञ्जनवृत्तेः एकः मोक्षबिन्दुः अभवत् ।

उत्साहेन यिंग'र् सावधानीपूर्वकं परिधानं कृत्वा घटनास्थलं प्रति त्वरितम् अगच्छत्, परन्तु द्वारे अप्रत्याशितरूपेण बाधां प्राप्नोत् । शीतः सुरक्षारक्षकः तस्याः पुरतः स्थित्वा तस्याः प्रवेशं दृढतया अङ्गीकृतवान् ।

यिंग'र् इत्यस्याः नेत्रयोः अश्रुपातः अभवत्, सा कम्पितस्वरं व्याख्यातवती यत् सा चलचित्रस्य नायिका अस्ति । परन्तु तस्याः व्याख्यानानां याचनानां च परिणामः केवलं प्रबलतरः प्रत्याख्यानः एव अभवत् ।

तस्मिन् एव काले पत्रकारसम्मेलनस्य अन्तः बहु हास्यं जातम् । प्रमुखः अभिनेता याङ्ग ज़ी, "सहायकः अभिनेता" हुआङ्ग शेङ्गी च चर्चायां उज्ज्वलतया पोजं दत्त्वा मुखयोः स्मितं कृत्वा मीडियाभिः सह साक्षात्कारं स्वीकुर्वन्तौ आस्ताम्

एतेन प्रबलविपरीततायाः कारणात् यिंग'एर् इत्यस्याः मनसि हिमगुहायां पतति इव आसीत् सा न अवगच्छति स्म यत् सा किमर्थम् एतादृशे लज्जाजनकपरिस्थितौ पतिता इति । एषा घटना यिंगर् इत्यस्य कृते महतीं आघातं कृतवती । सा कदाचित् "याङ्ग ज़ी इत्यस्य प्रियः नवीनः" इति गण्यते स्म, परन्तु अधुना सा बहिःस्थः इव निवृत्ता अभवत् ।

ततः किञ्चित्कालानन्तरं याङ्गजी इत्यस्य चलच्चित्रदूरदर्शनकम्पनीयाः सह यिंगर् इत्यस्य अनुबन्धः समाप्तः । उद्योगे सर्वे जानन्ति स्म यत् एषा हुआङ्ग शेङ्ग्यी इत्यस्य यिंग'एर् इत्यस्य उपरि शक्तिः अस्ति, तथा च एतत् नव आगन्तुकस्य कृते मौनचेतावनी अपि आसीत् ।

तथापि यिंगेरस्य क्लेशाः तस्मात् दूरं गच्छन्ति । २०११ तमे वर्षे "गुप्तनियमानां" विषये वेइबो-पोष्ट्-पत्रेण मनोरञ्जन-उद्योगे कोलाहलः जातः । लोकप्रिया अभिनेत्री याङ्ग मी अश्रुपूरितवती यत् नूतननाटकस्य चलच्चित्रीकरणं आरभ्यतुं पूर्वं सा अचानकं नूतने भूमिकायां कास्ट् अभवत् एतत् वेइबो-पोस्ट् तत्क्षणमेव व्यापकं ध्यानं, अनुमानं च उत्पन्नवती।

नेटिजन्स् अनुमानं कृतवन्तः यत् याङ्ग मि इत्यस्य स्थाने यिंगर् इत्ययं भविष्यति वा इति। अन्ततः एकदा यिंगर् "राजकुमारी क्षियाङ्गक्सियाङ्ग" इत्यस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति स्म । प्रचण्डसंशयानां सम्मुखे यिंगर् दुःखितः, भ्रमितः च अभवत् ।

सा शीघ्रमेव वक्तव्यं निर्गतवती यत् याङ्ग मि इत्यस्य स्थाने सा एव न भविष्यति इति स्पष्टीकर्तुं । यिंग'र् इत्यनेन चिन्तितम् यत् एतेन तूफानः शान्तः भविष्यति, परन्तु सा अल्पं जानाति स्म यत् एतत् तस्याः याङ्ग मी इत्यस्य च विवादस्य उत्प्रेरकं भविष्यति इति ।

याङ्ग मी अस्मिन् "समवयस्केन" अतीव प्रभावितः अभवत् यः बहिः कूर्दितुं उपक्रमं कृतवान्, येन अनन्तरं द्वन्द्वानां मार्गः प्रशस्तः अभवत् । यिंग'एर् इत्यनेन न अवगतम् यत् अस्मिन् नित्यं परिवर्तमाने वृत्ते कदाचित् मौनस्य अपेक्षया व्याख्यानानां विपदि भवितुं अधिका सम्भावना वर्तते।

तस्याः वचनं कर्म च अनन्तं प्रवर्धितं स्यात्, अन्येषां आक्रमणस्य आधारं च भवेत् । एतया घटनायाः कारणात् यिंग'र् इत्यस्य मनसि मनोरञ्जन-उद्योगस्य जटिलतायाः बोधः अभवत्, परन्तु सा अद्यापि जीवनस्य मार्गं पूर्णतया न अवगच्छति ।

एषा घटनाश्रृङ्खला यिंगर् इत्यनेन प्रथमवारं मनोरञ्जन-उद्योगस्य क्रूरतां यथार्थतया अनुभूतवती । सा अवगन्तुं आरब्धा यत् अस्मिन् आकर्षकजगति प्रत्येकं पदं सावधानीपूर्वकं ग्रहीतव्यम् इति ।

तथापि पृष्ठतः महत्तरं तूफानं तस्याः प्रतीक्षां कुर्वन् आसीत् । यिंग'एर् इत्यस्य मनोरञ्जन-उद्योगस्य जीवित-परीक्षा अधुना एव आरब्धा अस्ति ।

3. भावनात्मकाः उलझनानि : सः क्षणः यदा यिंगरस्य भावनात्मकबुद्धिः अफलाइनरूपेण गच्छति

२०१३ तमे वर्षे यिंगर् इत्यस्मै अन्यः महत्त्वपूर्णः अवसरः प्राप्तः - "स्नो ऑन ए थौजन्ड् माउण्टेन्स्" इत्यस्मिन् लोकप्रियेन आलाप-अभिनेत्रेण लियू कैवेइ इत्यनेन सह सहकार्यं कर्तुं ।

इदं नाटकं यिंगर्-महोदयस्य करियरस्य अन्यः मोक्षबिन्दुः भवितुम् अर्हति स्म, परन्तु अप्रत्याशितरूपेण तस्याः याङ्ग-मी-योः मध्ये विग्रहस्य वर्धनस्य कारणम् अभवत् नाटके यिङ्ग् एर्, हविक् लौ च बहुधा आत्मीयदृश्यानि सन्ति ।

द्वयोः मध्ये प्रतिद्वन्द्वः स्फुलिङ्गैः परिपूर्णः आसीत्, विशेषतः चुम्बनदृश्ये हविक् लौ स्वस्य प्रदर्शने एतावत् संलग्नः आसीत् यत् सः यिंग एर् इत्यस्य अधरं यदृच्छया दष्टवान् । एषः विवरणः मीडियाभिः तीक्ष्णतया गृहीतः, तत्क्षणमेव अन्तर्जालस्य उपरि तूफानं प्रवृत्तः ।

अनेके नेटिजनाः उत्साहेन द्वयोः आह्वानं कृतवन्तः यत् "वास्तविकं नकली" कुर्वन्तु, यथा ते नूतनस्य पर्दा-दम्पत्योः जन्म दृष्टवन्तः । परन्तु यिंग'र् इत्यनेन न अवगतम् यत् एषा "दुर्घटना" कस्यचित् ध्यानं आकर्षितवती इति ।

एकस्मिन् दिने चालकदलः सहसा एकस्य विशेषस्य आगन्तुकस्य स्वागतं कृतवान्-याङ्ग मि। मुखं स्मितं किन्तु शीतलनेत्रं सा प्रत्यक्षतया हविक् लौ इत्यस्य समीपं गत्वा स्वकर्मणा स्वसखीपरिचयं घोषितवती ।

तदा एव यिंगर् स्वप्नात् जागृत्य अवगच्छत् यत् सा अप्रमादेन भावात्मके भ्रामरीमध्ये प्रवृत्ता अस्ति । परन्तु वास्तविकः क्लेशः अद्यापि आगमिष्यति। २०१३ तमस्य वर्षस्य अन्ते एकस्मिन् साक्षात्कारे एकः संवाददाता यिंगर् इत्यस्मै पृष्टवान् यत् सा नवविवाहितौ लियू कैवेई, याङ्ग मी च इत्येतयोः कृते आशीर्वादं उपहारं च प्रेषयितुम् इच्छति वा इति ।

यिंगर् निर्दोषतया उत्तरितवान् यत् "यदि भवान् कञ्चित् मिलति तर्हि अहं भवतः कृते उपहारं दास्यामि, अहं च शीघ्रमेव शिशुजन्मस्य स्वागतं करिष्यामि!"

याङ्ग मी, या स्वस्य करियरस्य प्रधानतायां वर्तते, सा बहु संशयानां सामनां कृतवती अस्ति, तस्याः विवाहः सम्भाव्यगर्भधारणं च जनचर्चायां उष्णविषयाः अभवन् याङ्ग मी क्रुद्धा भूत्वा प्रत्यक्षतया वक्तव्यं प्रकाशितवती यत् सा यिंगर् इत्यनेन परिचिता नास्ति तथा च सा गर्भवती अस्ति चेदपि यिंगर् इत्यस्य माध्यमेन तत् न घोषयिष्यति इति च बोधयति स्म

एतत् कदमः न केवलं यिंगरस्य अस्वीकारः, अपितु तस्याः गोपनीयतायाः दृढरक्षणम् अपि अस्ति । सा विपदि गता इति अवगत्य यिंगर् शीघ्रमेव स्पष्टीकर्तुं बहिः आगत्य संवाददाता दुर्बोधः इति वदन् तस्याः अनभिप्रेतवाक्यानां कृते क्षमायाचनां कृतवान्

तथापि तत्र विषयाः शान्ताः न अभवन् । यिंग'र् इत्यनेन अविचार्य उक्तं यत् सा च हविक् लौ इत्यनेन च त्रीणि नाटकानि पूर्वमेव सहकार्यं कृतवन्तौ, याङ्ग मि इत्यनेन च सम्बन्धः भग्नः कर्तुं न शक्यते । एते शब्दाः अग्नौ इन्धनं योजयित्वा मेलसंभावनायाः सम्पूर्णतया नाशस्य तुल्याः सन्ति ।

याङ्ग मी इत्यस्याः प्रशंसकाः तस्याः उपरि आक्रमणं कर्तुं सङ्घटनं कृतवन्तः, यिंगर् तत्क्षणमेव जनसमालोचनस्य लक्ष्यं जातम् । तदा एव सा अवगच्छत् यत् अनभिप्रेता टिप्पणी मनोरञ्जनक्षेत्रे कियत् कष्टं जनयितुं शक्नोति । ततः परं हविक् लौ पुनः कदापि यिंगर् इत्यनेन सह सहकार्यं न कृतवान् ।

यिंगर् इत्यस्य स्वीकारः अभवत् यत् अस्मिन् स्पर्धायां याङ्ग मी इत्यनेन स्वकर्मणा सिद्धं यत् "उत्तमः रक्षणः अपराधः" इति । एषा घटनाश्रृङ्खला यिंगर् इत्यस्मै गभीरं प्रहारं कृतवती ।

सा अवगन्तुं आरब्धा यत् तस्याः प्रत्यक्षता, प्रामाणिकता च मनोरञ्जनक्षेत्रे द्विधातुः खड्गः भवितुम् अर्हति । तस्याः अभिप्रायः सद् भवेत्, परन्तु अस्मिन् जटिले वातावरणे प्रत्येकं शब्दः अनन्ततया प्रवर्धितः, दुर्व्याख्या च भवति ।

यिंग'र् इत्यस्याः अनुभवेन न केवलं महत्त्वपूर्णं भागीदारं त्यक्तम्, अपितु मनोरञ्जन-उद्योगे एकां बृहद्भगिनीं अपि आक्षिप्तवती । अस्मिन् पाठे तस्याः कृते ज्ञातं यत् मनोरञ्जन-उद्योगे उच्च-भावन-बुद्धिः, परिस्थिति-मूल्यांकनस्य क्षमता च समानरूपेण महत्त्वपूर्णा अस्ति ।

परन्तु यिंगेरस्य कृते एषः शीघ्रं समाधानं कर्तुं कठिनः विषयः इव दृश्यते ।

4. विवाहजीवनम् : यिंगरस्य कृते अन्यत् युद्धक्षेत्रम्

२०१७ तमे वर्षे मनोरञ्जन-उद्योगे उतार-चढावम् अनुभवित्वा अन्ततः यिङ्ग्'र् विवाहं कृत्वा बहुवर्षेभ्यः प्रेम्णा स्थितस्य फू ज़िन्बो इत्यनेन सह विवाहं कृतवान्

कदाचित् मण्डले विवादास्पदः एषा बालिका विवाहे सुखं प्राप्नुयात् इति आशां कुर्वन्तः प्रशंसकाः स्वाशीर्वादं प्रेषितवन्तः । तथापि विवाहितजीवनं सा यत् परिकथां कल्पितवती तत् न भवति ।

प्रेमालापस्य चरणे विचारशीलः सौम्यः च आसीत् फू ज़िन्बो विवाहानन्तरं अप्रत्याशितपक्षं दर्शितवान् । यिंगर् एकस्मिन् शो मध्ये रोदिति स्म यत् सा कदापि फू ज़िन्बो इत्यनेन सह युद्धं न जित्वा सर्वदा मौने एव दुःखं प्राप्नोति स्म ।

एकदा सुरक्षारक्षकं आव्हानं कृत्वा याङ्ग मि इत्यनेन सह युद्धं कर्तुं साहसं कृतवान् यिंग'र् सः अन्तर्धानं जातः इव, तस्य स्थाने सावधानः पदे पदे दानशीलः च पत्नी अभवत् बाह्यजगत् यत् अधिकं आश्चर्यचकितं तत् अस्ति यत् यिंगर् अद्यापि स्वस्य गर्भावस्थायां सेट्-मध्ये गहनतया कार्यं कुर्वती आसीत्, यस्य परिणामेण गर्भावस्थायां बहु रक्तस्रावः जातः, द्वयोः बालकयोः एकः एव उद्धारः अभवत्

तदपि सा प्रसवस्य ६ मासानां अनन्तरं त्वरया कार्यं कर्तुं प्रत्यागतवती । एषा परिश्रमी मनोवृत्तिः बहु अनुमानं प्रेरितवती, विशेषतः यदा एतत् प्रकाशितं यत् तस्याः फू ज़िन्बो इत्यनेन सह ए.ए.वित्तीयव्यवस्था अस्ति, तदा जनमतम् अधिकं उष्णं आसीत्

संशयस्य सम्मुखे यिंग'एर् इत्यनेन स्पष्टीकरणं कर्तव्यम् आसीत् यत् ए.ए.-व्यवस्था केवलं "स्वस्य धनं व्यययति" इति, पारिवारिकव्ययस्य उत्तरदायी च फू ज़िन्बो इति परन्तु एतेन व्याख्यानेन विवादः शान्तः न अभवत् ।

यिंग'एर् इत्यस्य शॉपिंग कार्ट् इत्यस्मिन् सस्तेषु शिशुउत्पादानाम् तुलने फू ज़िन्बो इत्यस्य शॉपिंग कार्ट् महतीभिः आकङ्क्षैः परिपूर्णम् अस्ति । यिंग'एर् इत्यस्याः विवाहितजीवनं मनोरञ्जनक्षेत्रे तस्याः विघ्नानाम् निरन्तरता अभवत् इति दृश्यते ।

तस्याः क्रूरवास्तविकतायाः सामना कर्तव्यः भवति यत् अत्यन्तं आत्मीयसम्बन्धेषु अपि सा पादस्थानं न प्राप्नोति इव । एकदा प्रेम्णः, द्वेषं, मनः वक्तुं च साहसं कृतवती मुक्तकण्ठः यिंग'र् तस्याः विवाहे सावधानः अभवत्, प्रथमं दूरभाषं लम्बयितुं अपि न साहसं कृतवान्

अस्य विवाहस्य स्थितिः जनान् चिन्तयितुं प्रेरयति यत् किं यिंग'र् इत्यस्याः मनोरञ्जन-उद्योगे अनुभवः तस्याः वैवाहिकजीवनं प्रभावितं कृतवान् ? किं सा उद्योगे ज्ञातानि रियायतानि सम्झौतानि च स्वविवाहे आनयत्? सर्वथा यिंगर् इत्यस्याः विवाहितजीवनम् अन्यत् आव्हानं जातम् यस्य सामना तस्याः जीवने कर्तव्यम् अस्ति ।

5. चिन्तनं बोधः च : यिंगरस्य भावनात्मकबुद्धिवर्गः

मनोरञ्जन-उद्योगे यिंग'एर्-इत्यस्य यात्रां पश्चाद् अवलोक्य वयं पृच्छितुं न शक्नुमः यत् तस्याः भावनात्मकबुद्धिः कियत् न्यूना अस्ति ? हुआङ्ग शेङ्गयी इत्यस्य आक्षेपात् आरभ्य याङ्ग मी इत्यस्य द्विवारं आक्षेपं कर्तुं यावत्, तस्याः वैवाहिकजीवने विविधविवादाः यावत्, यिंग'एर् इत्यस्याः अनुभवाः सर्वे पारस्परिकसम्बन्धानां निबन्धने तस्याः दोषान् प्रकाशयन्ति

यिंगरस्य ऋजुत्वं कदाचित् प्रमादरूपेण परिणमति, परन्तु तस्याः निष्कपटता प्रायः उत्तेजनरूपेण दुर्बोधा भवति । "पाइरेटेड् लव्" इति पत्रकारसम्मेलने सा हुआङ्ग शेङ्गी इत्यस्य गुप्तप्रतियोगितायाः अवलोकनं कर्तुं असफलतां प्राप्तवती ।

याङ्ग मी इत्यनेन सह अनेकेषु सम्मुखीकरणेषु तस्याः वचनं कर्म च सर्वदा अविवेकी इव भासते स्म, सा च याङ्ग मी इत्यनेन सह अविचारितरूपेण गर्भवती भवेत् इति वार्ता अपि प्रकाशितवती तथापि वयं केवलं सर्वं दोषं यिंगर् इत्यस्य उपरि स्थापयितुं न शक्नुमः।

मनोरञ्जन-उद्योगः सामान्यजनानाम् कल्पनापेक्षया दूरतरं जटिलः अस्ति । अस्मिन् आडम्बरमेलायां प्रत्येकं हावभावं अनन्ततया वर्धितं भवेत्, प्रत्येकं अनभिप्रेतं वचनं कोलाहलं जनयितुं शक्नोति।

यिंगर् इत्यस्य अनुभवेन अस्मान् भावनात्मकबुद्धेः सजीवः पाठः शिक्षितः स्यात्। अस्मान् वदति यत् जटिलपरस्परसम्बन्धेषु अन्येषां आक्षेपं विना आत्मनः प्रति कथं निष्ठावान् स्थातव्यः, रेखां न लङ्घयित्वा कथं अभिव्यक्तव्यम् इति च एषा कला आजीवनं शिक्षणस्य आवश्यकता वर्तते

यिंग'एर् इत्यस्य कथा अस्मान् मनोरञ्जन-उद्योगस्य क्रूर-वास्तविकताम् अपि द्रष्टुं शक्नोति, अस्मिन् वृत्ते उच्च-भावनात्मक-बुद्धेः महत्त्वं च द्रष्टुं शक्नोति यिंगेरस्य कृते एषा निःसंदेहं कठिनवृद्धिप्रक्रिया अस्ति ।

परन्तु सम्भवतः एते एव अनुभवाः तस्याः क्रमेण स्वस्य दोषान् अवगत्य स्वस्य प्रामाणिकताम् अवलम्ब्य पारस्परिकसम्बन्धान् कथं उत्तमरीत्या सम्पादयितुं शक्यते इति ज्ञातुं आरब्धा यद्यपि एषा प्रक्रिया कठिना अस्ति तथापि एषा वृद्धिः अपि अस्ति यस्याः अनुभवः मनोरञ्जन-उद्योगे कार्यं कुर्वन्तः सर्वेषां कृते अवश्यं भवति ।