समाचारं

सा प्रसिद्धा सीसीटीवी-प्रस्तोता अस्ति सा एकं धनिकं परिवारं निम्नस्तरीयरूपेण विवाहं कृत्वा ३९ वर्षे बालकं जनयति स्म ।सा एतावता लाडिता आसीत् यत् तस्याः रजतस्य अधः शुष्कीकरणस्य अपि आवश्यकता नासीत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किशोरवयस्कानाम् वृद्धिप्रक्रियायाः विषयः आगच्छति चेत् जनाः अवश्यमेव स्वीकुर्वन्ति यत् अस्माकं उपरि माध्यमानां वास्तविकरूपेण महत् प्रभावः अस्ति, अयं प्रभावः च दूरगामी अस्ति, कठिनतया च ज्ञातुं शक्यते अधिकांशबालानां कृते टीवीकार्यक्रमाः केवलं तेषां मज्जनस्य मार्गः न भवन्ति, ते अपि महत्त्वपूर्णं तत्त्वं भवन्ति यत् बहवः बालकाः बाल्यकाले तेषां सहचराः भवन्ति! अस्मिन् सन्दर्भे भवन्तः जानन्ति ? तत्र वाङ्ग हाओ इति नामकः आयोजकः अस्ति, यः वर्षभरि सीसीटीवी बालचैनल इत्यत्र कार्यक्रमान् आयोजयति, क्रमेण च एकस्याः पीढीयाः स्मृतिः स्वप्नः च अभवत् सा सर्वैः स्नेहेन "भगिनीचन्द्रम्" इति उच्यते तस्याः सौम्यः स्वरः, समृद्धाः भावाः च बहवः बालकाः तस्याः विषये विशेषतया रुचिं जनयन्ति ।

तथापि सा इदानीं कियत् शक्तिशालिनी अस्ति इति मा पश्यन्तु, एतत् निश्चितरूपेण दुर्घटना नास्ति। बाल्यकालात् एव सा अद्वितीयप्रतिभाः प्रदर्शितवती, परिवारस्य पूर्णसमर्थनेन सा सर्वदा स्वप्नानां दृढतया अनुसरणं कृतवती ।

अयं वाङ्ग हाओः प्रबलकलावातावरणेन परिपूर्णे कुटुम्बे जातः । तस्याः मातापितरौ यत् कार्यं कुर्वन्ति तत् कलासम्बद्धं भवति इति भवन्तः न जानन्ति, येन तस्याः वृद्धेः अपि उत्तमः आधारः स्थापितः । एतादृशस्य वातावरणस्य प्रभावेण वाङ्ग हाओ इत्यस्य कलात्मकप्रतिभायाः पूर्णतया अन्वेषणं प्रोत्साहनं च कृतम् । ये लघुबालिकाः बाल्यकालात् एव विविधसाहित्यकलाक्रियासु भागं गृहीतवन्तः तेषां नित्यं आव्हानं दत्त्वा अभ्यासस्य साहसं च कृत्वा स्वस्य प्रदर्शनस्य वाक्क्षमतायां च उन्नतिः अभवत् भवान् विद्यालये विविधप्रतियोगितानां विषये वा गृहे आयोजितस्य पार्टीयाः विषये कथयति वा, यावत् सा तत्र अस्ति तावत् सा सर्वदा सर्वेषां ध्यानं सहजतया आकर्षयितुं शक्नोति, तस्याः आत्मविश्वासः, मञ्चप्रदर्शनं च द्रुतगत्या उन्नतिं प्राप्स्यति।

"कथा राजा" इति तस्मिन् स्पर्धायां अस्माकं प्रियः वाङ्ग हाओ सुपर तेजस्वीरूपेण प्रदर्शनं कृतवती, स्वस्य गहनं अभिनयप्रतिभां, उत्तमं आतिथ्यप्रतिभां च सफलतया प्रदर्शितवती। एषा स्पर्धा सम्पूर्णतया नूतनस्य जगतः द्वारमिव आसीत्, तस्याः आतिथ्यस्य अनुरागं, इच्छां च सम्पूर्णतया प्रज्वलितवती । एतां घटनां अनुभवित्वा सा आविष्कृतवती यत् सा आतिथ्यकार्यं यथार्थतया प्रेम्णा पश्यति, सा च यथार्थतया उत्कृष्टा आतिथ्यं भवितुम् निश्चयं कृतवती । परन्तु यदा सा उच्चविद्यालयस्य आरम्भं कृतवती तदा तस्याः शिल्पस्य आदर्शानां च विग्रहस्य सामना कर्तव्यः आसीत् । तदपि सा कदापि सहजतया त्यक्तुं न चिन्तितवती । प्रतिदिनं प्रातःकाले सा कुक्कुटानां अपेक्षया पूर्वं उत्थाय गोभ्यः अधिकं कठिनतया अभ्यासं करोति तत्सह नूतनज्ञानस्य प्रबलं तृष्णां धारयति, येन सा शैक्षणिक-कला-कार्ययोः सम्यक् सन्तुलनं प्राप्तुं शक्नोति

तस्याः दृढतायाः परिश्रमस्य च कारणेन एव सा राष्ट्रियस्तरस्य मान्यताप्राप्तसञ्चारविश्वविद्यालये सफलतया प्रवेशं कृत्वा उच्चस्तरस्य अध्ययनस्य विकासस्य च आरम्भं कर्तुं समर्था अभवत्

महाविद्यालयस्य दिवसेषु वाङ्ग हाओ सदैव उत्साहेन स्वस्य आतिथ्यकौशलं विकसितवती तथा च विविधप्रकारस्य क्रियाकलापयोः सक्रियरूपेण भागं गृहीतवती, तस्मात् समृद्धः व्यावहारिकः अनुभवः सञ्चितः, येन तस्याः अपारः आत्मविश्वासः लचीला च अनुकूलता च प्राप्ता प्रत्येकं मञ्चे स्थित्वा सा प्रेक्षकाणां विविधप्रश्नानां, आव्हानानां च शान्ततया उत्तरं दातुं समर्था भवति । यथा यथा कालः गच्छति स्म तथा तथा तस्याः स्वभावः, सामर्थ्यं च अधिकाधिकं प्रमुखं भवति स्म, प्रत्येकं आयोजने, प्रदर्शने च सा पुष्पाणि, प्रशंसाः च प्राप्नोति स्म सा सीसीटीवी बालचैनलस्य साक्षात्कारं सफलतया उत्तीर्णं कृत्वा चिरकालात् स्वप्नं दृष्टं स्वप्नं साक्षात्कृतवती । तया आयोजितस्य "तांग्राम" कार्यक्रमे वाङ्ग हाओ न केवलं ज्ञानं प्रदत्तवती, अपितु सर्वेभ्यः बालकेभ्यः सुखं, उष्णतां च प्रसारितवती ।

स्वस्य ठोसप्रसारणकौशलेन, अद्वितीयेन व्यक्तिगतशैल्या च सा प्रेक्षकाणां बालकानां च हार्दिकं स्वागतं प्रेम च प्राप्तवती अस्ति ।

परन्तु एकस्मिन् दानपक्षे सर्वं परिवर्तनं जातम्, यस्याः सफलं करियरं आसीत्, तस्याः नियतव्यक्तिं मिलितुं अवसरः प्राप्तः । अयं व्यक्तिः झाओ युआन्लोङ्गः अस्ति, सः अतीव निम्नस्तरीयः धनी पुरुषः अस्ति तस्य सुरुचिपूर्णः व्यवहारः, हास्यभावः च वाङ्ग हाओ इत्यस्य गभीरं भावः उत्पन्नवान् । ततः परं तयोः सम्बन्धः शनैः शनैः बीजवत् अङ्कुरितः । यथा यथा समयः गच्छति स्म तथा तथा वाङ्ग हाओ-झाओ युआन्लोङ्गयोः सम्बन्धः गहनः गभीरः च अभवत्, अन्ततः विवाहस्य निर्णयः अभवत् । एतत् कठिनतया प्राप्तं भाग्यं वाङ्ग हाओ इत्यस्याः अपेक्षया अतीव सुखी, सन्तुष्टा च अभवत्, यथा विवाहस्य अनन्तरं दिवसाः तां न केवलं कार्ये उत्तमं कृतवन्तः, अपितु अपूर्वं आन्तरिकं सन्तुष्टिं अपि दत्तवन्तः

वाङ्ग हाओ इत्यस्य विवाहितजीवनस्य विषये वदन् केवलं अवर्णनीयं सुखम् एव । सा न केवलं तेषां भावनानां कारणात्, अपितु जीवनस्य प्रति तेषां दृष्टिकोणानां परस्परं अवगमनस्य कारणात् अपि झाओ युआन्लोङ्ग इत्यनेन सह आसीत् । तौ दानपार्टिषु मिलितवन्तौ, ततः परस्परं प्रतिभायाः, निष्कपटतायाः च हृदयं प्रेरितम् । मधुरप्रेमकालस्य अनन्तरं ते अन्ततः विवाहमन्दिरं प्रविष्टवन्तः । झाओ युआन्लोङ्गस्य विषये वदन् सः धनिकः अपि सः सर्वथा निम्नस्तरीयः अस्ति । सामान्यतया सः केवलं जनदृष्टौ स्थित्वा दर्शयितुं न शक्नोति, परन्तु सः वस्तुतः वाङ्ग हाओ इत्यस्य पृष्ठतः सर्वाधिकं विश्वसनीयः पुरुषः अस्ति ।

अहं स्मरामि यत् यदा वाङ्ग हाओ केवलं शिशुं गर्भवती आसीत् तदा झाओ युआन्लोङ्गः वास्तवमेव तस्याः सम्यक् परिचर्याम् अकरोत् सः गृहे सर्वं साहाय्यं कर्तुं उपक्रमं कृतवान्, यत् वास्तवतः तस्याः मातृत्वस्य दिवसस्य शान्तिपूर्वकं स्वागतं कर्तुं अवसरं दत्तवान् मस्तिष्कम्‌। एतादृशी परिचर्या, विचारः च वाङ्ग हाओ इत्यस्य मनसि विशेषतया प्रसन्नतां जनयति, तस्य परिणामेण तस्याः जीवनस्य गुणवत्तायां बहु सुधारः अभवत् । वाङ्ग हाओ अतीव सकारात्मकदृष्टिकोणेन नूतनमातुः भूमिकायाः ​​सामनां कृतवती सा गर्भावस्थायां स्वस्य विशेषभावनाः अनुभवान् च सर्वैः सह साझां कृतवती, अन्ततः तानि पुस्तके लिखितवती फलतः समाजे एतत् पुस्तकं प्रसिद्धम् अभवत् । बालकं जनयित्वा यद्यपि वाङ्ग हाओ पूर्ववत् कार्ये व्यस्तः न भवेत् तथापि परिवारे तस्याः स्थितिः अधिकाधिकं महत्त्वपूर्णा अभवत्

सा स्वसन्ततिनां कलात्मकक्षमतानां मानवतावादीनां गुणानाञ्च संवर्धनार्थं बहुकालं व्यतीतुं आरब्धा, समग्रं परिवारं अधिकं उष्णं, सामञ्जस्यपूर्णं च कर्तुं परिश्रमं कृतवती वाङ्ग हाओ स्वस्य वर्तमानजीवने अतीव सन्तुष्टा अस्ति सा प्रतिदिनं स्वपरिवारेण सह व्यतीतस्य समयस्य पोषणं करोति, दुर्लभशान्तिं च आनन्दयति ।

सर्वप्रथमं मया अत्र वाङ्ग हाओ इति महिलायाः विषये वक्तव्यं तस्याः कथा यथार्थतया प्रेरणादायकः अस्ति। चिन्तयतु, तस्याः जीवनं वस्तुतः सुलभं नास्ति, परन्तु सा नूतनयुगे स्त्रियाः दृढतां, दृढतां च दर्शयति! सा बाल्यकालात् एव कलानां आकर्षणे निमग्नः अस्ति अधुना जीवनस्य प्रत्येकं पदे एतावत् सकारात्मकं आत्मविश्वासयुक्तं च दृश्यते। यदा तस्याः करियरं पूर्णतया प्रचलति स्म तदा सा वस्तुतः धनिकपरिवारेण सह विवाहं कर्तुं चितवती एतदर्थं बहु साहसस्य आवश्यकता आसीत्! परन्तु सा परिवारं कार्यं च क्रमेण सम्भालितुं शक्नोति, यत् वस्तुतः आश्चर्यजनकम् अस्ति! .

सर्वे स्नेहेन तां "भगिनी चन्द्रम्" इति वदन्ति यतोहि सा सर्वदा स्वस्य दयालुहृदयेन बुद्ध्या च बालकानां प्रेम्णः विजयं प्राप्तुं शक्नोति। अपि च, सा अपि स्वस्य वैवाहिकजीवने तत् स्वस्य भावः, सुखं च प्राप्नोत्, यत् सर्वे कर्तुं न शक्नुवन्ति! विशेषतया उल्लेखनीयं यत् गर्भावस्थायां तस्याः दृढता, रिकार्डिङ्ग् च तस्याः जीवनप्रेमस्य, परिवारस्य पोषणस्य च प्रतिबिम्बं कृतवान् ।

सा कार्यस्थलस्य परिवारस्य च मध्ये सहजतया आगत्य आगत्य भ्रमणं करोति आधुनिकस्त्रीणां अद्वितीयं लचीलापनं बुद्धिः च! एषा भावना केवलं तेषां महिलानां कृते दीपः एव अस्ति, ये स्वजीवने सन्तुलनं अन्वेष्टुम् इच्छन्ति, स्वस्य अग्रे गन्तुं मार्गं प्रकाशयति । अधुना सा न केवलं स्वसन्ततिनां कृते सुन्दरं वर्धमानं वातावरणं निर्मातुम् इच्छति, अपितु कलात्मकं गृहं उत्तराधिकारं प्राप्य बाल्यकाले स्वप्नानि, साधनानि च साकारं कर्तुम् इच्छति

वाङ्ग हाओ इत्यस्य अनुभवः अस्मान् वदति यत् सफलतायाः पृष्ठतः प्रायः अनन्तस्वेदः, अविरामप्रयत्नाः च भवन्ति । तस्याः कथा एकः शक्तिशाली प्रेरणा इव अस्ति, या स्वप्नानां अनुसरणं कुर्वती प्रत्येकं महिलां वीरतया अग्रे गन्तुं स्वस्य सुखं उपलब्धिं च अन्वेष्टुं प्रेरयति।