समाचारं

एकस्य टेकअवे-युवकस्य सन्देशः यस्य ऋणं लक्षशः डॉलर-रूप्यकाणि अस्ति, सः दुःखदः हृदयस्पर्शी च अस्ति यत् पेटीयाः अधः २० युआन्-रूप्यकाणि सन्ति, यदि भवतः आवश्यकता अस्ति।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमाध्यमेषु टेकआउट्-पेटिकानां चित्राणां समुच्चयः प्रसारितः, ततः उष्णविमर्शाः अभवन् । चित्रे विद्यमानं टिप्पणं दर्शयति यत् कृपया मम भोजनं कारं च मा चोरन्तु अहं मम जीवनस्य निम्नबिन्दौ अस्मि, ऋणं परिशोधयितुं भोजनं वितरन् अस्मि यदि भवान् जीवनेन बाध्यः अस्ति तर्हि भवतः कृते पेटीयाः अधः २० युआन् अस्ति to use for a meal २०२४ तमे वर्षे मिलित्वा कार्यं कुर्मः। केचन नेटिजनाः सवारस्य आशावादीभावेन प्रेम्णा च भावविह्वलाः अभवन्, अन्ये तु चित्रस्य प्रामाणिकतायां प्रश्नं कृतवन्तः ।

अगस्तमासस्य २३ दिनाङ्के झेङ्गगुआन् न्यूज इत्यस्य एकः संवाददाता वितरणसवारस्य किन् जियाटाङ्ग इत्यनेन सह सम्पर्कं कृतवान्, सः अवदत् यत् एषः विषयः सत्यः अस्ति । "टेकआउट्-पेटिकायां सन्देशस्य मूल-अभिप्रायः आवश्यकतावशात् जनानां साहाय्यं कर्तुं क्षुधां परिहरितुं च अस्ति। अहं प्रायः दानं करोमि यतोहि मया पूर्वं सद्भावना प्राप्ता अस्ति, तत् प्रसारयितुं आशासे च" इति किन् जियाताङ्गः अवदत्।

जीवनस्य सर्वेषां वर्गानां ध्यानं आकर्षयन् किन्जियाटाङ्गः अपि सम्पूर्णविश्वस्य अपरिचितेभ्यः लघु-बृहत्-दयाम् अपि बहु प्राप्तवान् । "बहवः नेटिजनाः मम कृते दानं दातुम् इच्छन्तः, अथवा निःशुल्कं गृहं प्रदातुम् इत्यादीन् सन्देशान् त्यक्तवन्तः, परन्तु अहं न अस्वीकृतवान्। सर्वाधिकं प्रभावशालिनी वस्तु आसीत् यत् एकदा अहं टेकआउट् पेटी उद्घाट्य अन्तः मम नाम न त्यक्त्वा शतशः नगदं प्राप्नोमि। सम्पर्कः नासीत् सूचना अवशिष्टा आसीत्" इति किन् जियाताङ्गः अवदत्।

३० वर्षीयः किन् जियाटाङ्गः गुआङ्ग्क्सी-नगरस्य लिउझोउ-नगरस्य अस्ति, सम्प्रति हुनान्-देशस्य चाङ्गशा-नगरे भोजनं वितरति इति अवगम्यते । पारिवारिककारणात् सः अल्पवयसि एव विद्यालयं त्यक्त्वा केवलं प्राथमिकविद्यालयस्य पञ्चमश्रेण्यां एव अध्ययनं कृतवान् । सः १२ वर्षीयः सन् यात्रां आरब्धवान्, मार्गे हस्तशिल्पं विक्रयति स्म, यात्रा २३ वर्षे समाप्तवती, यस्मिन् काले सः बहुभिः जनाभ्यः साहाय्यं प्राप्तवान्

किन् जियाटाङ्ग इत्यस्य मते सः पूर्वं व्यक्तिगतं गेम स्टूडियो उद्घाटितवान् आसीत्, परन्तु विभिन्नकारणात् स्टूडियो बन्दः अभवत्, तस्य विदेशीयऋणस्य एकलक्षं युआन् अधिकं ऋणं आसीत्, अतः सः भोजनं बहिः कृत्वा ऋणं परिशोधयितुं चितवान्

किन् जियाताङ्गः पत्रकारैः सह अवदत् यत् स्टूडियोस्य सामान्यसञ्चालनस्य समये सः विश्वे सवारीं कर्तुं योजनां कृतवान्, तस्मिन् काले सः सवारीयानस्य अनुभवं अपि बहु सञ्चितवान् किन् जियाताङ्गस्य दृष्ट्या "टेकआउट् कृते धावनं द्विचक्रिकायाः ​​यात्रायाः सदृशम् अस्ति। तस्मिन् समये अहं सवारीं कुर्वन् मार्गे तंबूं स्थापयामि स्म। अधुना अहं टेकआउट् कृते धावनार्थम् अपि तंबूम् उपयुञ्जामि। अहं अनुभवामि यत् मम वासः अत्यन्तं अस्ति सुविधाजनकः।"

तदतिरिक्तं भोजनस्य वितरणस्य अतिरिक्तं किन् जियाताङ्गः अधिकाधिकजनैः सह भोजनवितरणस्य विषये स्वस्य व्यक्तिगत-अनुभवानाम् रोचक-विषयाणां च साझेदारी कर्तुं स्वस्य स्व-माध्यम-खातं अपि उद्घाटितवान् "अहं प्रतिदिनं एकस्मिन् समये द्वौ कार्यौ करोमि, अधिकं आयं प्राप्तुं आशां कुर्वन्।"