समाचारं

न्यूनतम-आक्रामक-शल्यक्रियायाः अनन्तरं १० वर्षीयायाः बालिकायाः ​​मृत्युः अभवत् तस्याः मातापितरौ शल्यक्रियायाः पूर्वं रक्त-लिफाफं दातुं "संकेतः" इति अवदन्, राष्ट्रियसास्थ्य-आयोगः च अन्वेषणे हस्तक्षेपं कृतवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनः सेमेस्टरः आरभ्यते इति हेइलोङ्गजियाङ्ग-प्रान्तस्य हार्बिन्-नगरस्य १० वर्षीयः बालिका शल्यक्रियायाः अनन्तरं कदापि कक्षायां प्रत्यागन्तुं न शक्नोति स्म ।

प्रवेशः : १.

सुप्तकाले खर्राटं कुर्वतां बालिकानां मातापितरौ चिन्तिताः सन्ति यत् एतेन तेषां बुद्धिः, वृद्धिः च प्रभाविता भविष्यति इति ।

टॉन्सिलस्य निष्कासनार्थं न्यूनतमं आक्रामकं शल्यक्रियायाः अनुशंसा वैद्यः करोति

बालिकायाः ​​माता सुश्री ताङ्ग् इत्यनेन चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज् इति संवाददात्रे उक्तं यत् सा हेलोङ्गजियाङ्ग-प्रान्तस्य हार्बिन्-नगरे हुलान्-मण्डले निवसति यदा तस्याः पुत्री त्रीणि वा चत्वारि वा वर्षीयः आसीत् तदा तेषां ज्ञातं यत् तस्याः टॉन्सिलः प्रफुल्लितः अस्ति, कदाचित् च प्रकोपं प्राप्य ज्वरं जनयति स्म ।

सुश्री ताङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे तस्याः पुत्री १० वर्षीयः अस्ति, तस्याः ज्वरः नास्ति, सा केवलं कदाचित् निद्रां कुर्वन्ती खर्राटं करोति तदा सा अवलोकितवती यत् सूजितानि टॉन्सिलाः, खर्राटाः च बालस्य बुद्धिः, वृद्धिः च प्रभावितं करिष्यन्ति, अतः सा ग्रहीतुं इच्छति स्म बालकं चिकित्सालयं प्रति गतवान् अहं वैद्यं पृच्छितुम् इच्छामि यत् सः च्छेदनं कर्तव्यः वा इति "अद्यापि वैद्यस्य निदानं मम विश्वासः अस्ति।"

अस्मिन् वर्षे अगस्तमासस्य २ दिनाङ्के ताङ्गमहोदयेन स्वपुत्र्याः सङ्ख्यां हेइलोङ्गजियाङ्ग-अस्पताले, बीजिंग-बाल-अस्पताले, कैपिटल-चिकित्सा-विश्वविद्यालये पञ्जीकृत्य, बहिःरोगी-वैद्यं द्रष्टुं नीतवती, “वैद्यः अवदत् यत् तया वर्षत्रयचतुर्वर्षेभ्यः पूर्वमेव एतत् कर्तव्यम् आसीत् वृद्धा, परन्तु इदानीं किञ्चित् विलम्बः जातः” इति सा अवदत् ।

अगस्तमासस्य ५ दिनाङ्के ताङ्गमहोदया स्वपुत्रीं प्रवेशप्रक्रियायाः माध्यमेन गन्तुं चिकित्सालयं आनयत् ।

संचालन:

शल्यक्रियाकक्षं प्रविष्टस्य एकघण्टानन्तरं वैद्यः अवदत् यत् सर्वं सम्यक् अभवत्।

पश्चात् सः कासस्य, फुफ्फुसस्य रक्तस्रावस्य च शिकायतम् अकरोत्, ततः प्रायः ४ घण्टानन्तरं बालकः मृतः ।

ताङ्गमहोदया स्मरणं कृतवती यत् अगस्तमासस्य ६ दिनाङ्के मध्याह्न १२:४० वादने तस्याः पुत्री सामान्यसंज्ञाहरणं कृत्वा च्छेदनार्थं शल्यक्रियाकक्षे धक्कायिता, सा च शल्यक्रियाकक्षस्य बहिः प्रतीक्षमाणा आसीत् तस्मिन् दिने अपराह्णे १:४० वादनस्य समीपे एकः वैद्यः तां अवदत् यत् शल्यक्रिया सुष्ठु अभवत्, बालकः २० निमेषाधिकेभ्यः जागरणानन्तरं वार्डं प्रति आगन्तुं शक्नोति इति

"अर्धघण्टायाः अधिकं व्यतीतम् इति दृष्ट्वा मम कन्या अद्यापि शल्यक्रियाकक्षात् न निर्गतवती। अहं किञ्चित् चिन्तितः आसम्, अतः अहं वैद्यं पृष्टवती, वैद्यः तां अप्रत्याशितरूपेण, परितः प्रतीक्षां कर्तुं अवदत् तस्मिन् अपराह्णे २:३० वादने एकः वैद्यः तां अवदत् सः अवदत् यत् बालकस्य कासः, फुफ्फुसस्य रक्तस्रावः च अस्ति, तस्मात् चिकित्सायै ICU प्रेषणस्य आवश्यकता भवेत्। एतस्मिन् समये सा किञ्चित् आतङ्किता इव चिकित्साकर्मचारिणः शल्यक्रियाकक्षे अन्तः बहिः च आगच्छन्तः दृष्टवती ।

ताङ्गमहोदया रोदिति, संवाददातृभ्यः अवदत् यत् तस्मिन् दिने अपराह्णे प्रायः ४:४० वादने वैद्यः तस्याः पतिना सह शल्यक्रियाकक्षं प्रविष्टुं अनुमतिं दत्तवान् “तस्मिन् समये अहं दृष्टवान् यत् बालस्य मुखं कृष्णं, तस्य मुखं रक्तेन परिपूर्णम् अस्ति, तथा च... १० अधिकाः चिकित्साकर्मचारिणः तं उद्धारयन्ति स्म ततः वैद्यः अनुमन्यते स्म वयं शल्यक्रियाकक्षात् निर्गत्य तं उद्धारयितुं यथाशक्ति प्रयतेम इति अवदमः।

प्रायः १० निमेषेभ्यः अनन्तरं वैद्यः ताङ्गमहोदयाय तस्य पत्नीं च आहूय बालकस्य अन्तिमरूपेण अवलोकनं कृतवान् “यदा वयं बालस्य स्थितिं पृष्टवन्तः तदा वैद्यः अवदत् यत् छात्राः विस्तारिताः अभवन्, पुनरुत्थानस्य कोऽपि अर्थः नास्ति, परन्तु... वयं परदिने प्रातः २:१८ वादनपर्यन्तं पुनरुत्थानं निरन्तरं कर्तुं पृष्टवन्तः " इति ।

चिकित्सालयेन निर्गतेन मृत्युप्रतिवेदनेन ज्ञातं यत् तस्मिन् दिने सायं ५ वादनस्य समीपे मृत्योः समयः आसीत् । एकः ज्ञातिः स्मरति यत् घटनादिने अपराह्णे ताङ्गमहोदया दुःखेन शल्यक्रियाकक्षस्य बहिः स्वपुत्र्याः नाम आहूय तां जागृत्य मातुः सह गृहं गन्तुं पृष्टवती सा परदिने प्रातःकाले यावत् अचलत् ये च शृण्वन्ति स्म, ते सर्वे अश्रुपातं कुर्वन्ति स्म।

प्रश्न:

शल्यक्रियायाः पूर्वं शल्यचिकित्सकः, संज्ञाहरणचिकित्सकः च पृथक् पृथक् वार्तालापं कुर्वतः ।

परपक्षाय १५०० युआन् इत्यस्य रक्तवर्णीयं लिफाफं ददातु

सुश्री ताङ्ग इत्यनेन पत्रकारैः उक्तं यत्, शल्यक्रियायाः पूर्वरात्रौ मुख्यः शल्यचिकित्सकः गाओ परदिने शल्यक्रियां कर्तुं प्रवृत्तानां रोगिणां परिवारस्य ११ सदस्यान् एकत्र आहूय एकस्य कार्यालयस्य बहिः पङ्क्तिं कृतवान् “सः परिवारस्य सदस्यान् अन्तः गन्तुं पृष्टवान् एकैकं वार्तालापं कर्तुं यदा अहं प्रविष्टवान् तदा अहं अवाप्तवान् यत् अन्तः पर्दाः पिहिताः आसन्, कक्षे च निगरानीय कॅमेरा नासीत् सः मां द्वारं कुण्डीकृत्य अवदत्, ततः शल्यक्रियायां बहवः जोखिमाः सन्ति इति। सः अतीव भयङ्कररूपेण उक्तवान्, बहुवारं संकटानाम् उपरि बलं दत्त्वा मनोवैज्ञानिकं संकेतं दत्तवान् तदनन्तरं अहं सः 1,000 युआन् रक्तवर्णीयं लिफाफं बहिः निष्कास्य पुरतः मेजस्य उपरि स्थापितवान्, सः च अवदत्।

सुश्री ताङ्ग इत्यनेन अपि उक्तं यत् संज्ञाहरणविशेषज्ञः याङ्गः “रोगिणः परिवारस्य सदस्यान् एकैकं कक्षं प्रति आहूय द्वारं पिधाय, संज्ञाहरणस्य जोखिमानां, एलर्जी इत्यादीनां विषये चर्चां कृतवान्, अपि च अस्मान् मनोवैज्ञानिकसङ्केतान् दत्तवान् यत् तत्र अन्यः कोऽपि नासीत् scene at the time, so I ५०० युआन्-मूल्यकं रक्तं लिफाफं साक्षात् तस्याः दक्षिणजेबं स्थापितं, सा च तत् अविचलिततया स्वीकृतवती "

वैद्यद्वयं रक्तलिफाफं दातुं कथयन्त्याः ताङ्गमहोदया अवदत् यत् एकतः सा इच्छति यत् ते शल्यक्रियायाः समये स्वपुत्र्याः उत्तमं पालनं कुर्वन्तु तस्मिन् एव काले यतः परदिने शल्यक्रियायाः अधिकाः रोगिणः आसन् सा पूर्वं व्यवस्थापयित्वा पूर्वं कर्तुं आशां कृतवती यत्, "मया प्रेषितं रक्तं लिफाफं न अतिशयेन न च अल्पम्। प्रातःकाले पञ्चमस्य शल्यक्रियायाः समयः निर्धारितः आसीत्।

प्रतिक्रिया:

संज्ञाहरणविशेषज्ञः प्रायः एकघण्टापर्यन्तं स्वपदं त्यक्तवान् इति आरोपः आसीत् ।

घटनायाः अनन्तरं उभौ वैद्यौ निष्कासितौ, राष्ट्रस्वास्थ्यआयोगः च अन्वेषणे हस्तक्षेपं कृतवान् ।

ताङ्गमहोदयायाः एकः बन्धुः अवदत् यत् घटनायाः अनन्तरं ते चिकित्सालयस्य निगरानीयताम् अवलोक्य बालिकायाः ​​शल्यक्रियायाः समये संज्ञाहरणविशेषज्ञः याङ्गः प्रायः एकघण्टापर्यन्तं घटनास्थलं त्यक्तवान् इति।

ताङ्गमहोदया अवदत् यत् पश्चात् ते तां पृष्टवन्तः यत् सा कुत्र गता, सा च अवदत् यत् सा अन्यं शल्यक्रियाकक्षं गता, "मम बालकः ५ शल्यक्रियाकक्षे आसीत्, सा च अवदत् यत् सा ८ शल्यक्रियाकक्षं गता। यदा सा मूलं प्रति प्रत्यागतवती operating room, the अहं तत्क्षणमेव अवगच्छामि यत् बालिका असामान्यस्थितौ अस्ति, तदा अहं किञ्चित् पश्चातापं अनुभवामि, किं मया तस्याः कृते अल्पं रक्तं लिफाफं दत्तम् इति।”

अगस्तमासस्य २३ दिनाङ्के संवाददाता चिकित्सालयस्य चिकित्सारोगिकार्यालयस्य प्रासंगिककर्मचारिभिः सह सम्पर्कं कृतवान्, परन्तु अन्यपक्षः साक्षात्कारं कर्तुं असुविधाजनकं इति व्यक्तवान् संवाददाता बहुवारं चिकित्सालयस्य निदेशकः ली इत्यनेन सह सम्पर्कं कृतवान्, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान् ।

ततः परं राष्ट्रपतिली इत्यस्याः परिवारस्य सदस्यैः सह वार्तालापस्य भिडियोमध्ये सः अवदत् यत् शल्यचिकित्सकस्य संज्ञाहरणचिकित्सकस्य च शल्यक्रियायाः समये स्वपदं त्यक्तुं अनुमतिः नासीत्। " " .

डीन् ली इत्यनेन भिडियोमध्ये स्वीकृतं यत् एतस्य घटनायाः अनन्तरं मुख्यः शल्यचिकित्सकः गाओ, संज्ञाहरणविशेषज्ञः च याङ्गः च बालस्य मृत्योः अनन्तरं एव रक्तवर्णीयं लिफाफं चिकित्सालये समर्पितवन्तौ "विनियमानाम् अनुसारं ३ दिवसेषु रक्तानि लिफाफानि समर्पयितुं शक्यन्ते।

अगस्तमासस्य २१ दिनाङ्के अस्पतालस्य निर्णयेन ज्ञातं यत् शोधस्य अनन्तरं "कर्मचारिभिः स्वीकृतस्य "लाललिफाफस्य निबन्धनस्य हेइलोङ्गजियाङ्ग-प्रान्तीयविनियमानाम्" अनुसारं कर्ण-गुच्छ-विज्ञानस्य शिरः-कण्ठ-शल्यचिकित्सकं गाओ-संज्ञाहरण-चिकित्सकं याङ्गं च स्वकर्तव्यतः मुक्तं कर्तुं निर्णयः कृतः of Medical Institutions" , कार्यप्रदर्शनवेतनं निरुद्ध्य, अधिकारनिर्धारणं अभ्यासक्रियाकलापं च ६ मासान् यावत् निलम्ब्य, आलोचनां सूचयित्वा लिखितनिरीक्षणं कृत्वा, तस्य वर्षस्य कृते योग्यतामूल्यांकनस्य योग्यतां रद्दं कृत्वा प्रासंगिकशैक्षणिकसमित्यासु भागग्रहणं कृत्वा, विभागाय तदनुसारं अनुदानं कृत्वा अस्पतालस्य रोजगारपदस्य उत्तरदायित्वं कार्यस्य आवश्यकता च डाक्टर सु तथा संज्ञाहरणविशेषज्ञः जिन् इत्येतयोः कार्यप्रदर्शनस्य वेतनं कटितम्, तेषां विहिताधिकाराः अभ्यासक्रियाकलापाः च त्रयः मासाः यावत् निलम्बिताः, व्यावसायिक-तकनीकी-उपाधिषु अग्रिम-स्तरं प्रति पदोन्नति-प्राप्त्यर्थं च तेषां योग्यता रद्दीकृता

घटनायाः अनन्तरं सुश्री ताङ्गः तस्याः पतिना सह स्वपुत्र्याः मृत्युकारणं सम्यक् अवगन्तुं इच्छन्तौ, हार्बिन्-नगरस्य दाओली-जिल्लास्वास्थ्य-आयोगेन प्रदत्तयोः परिचयकेन्द्रयोः आधारेण, यत्र चिकित्सालयः अस्ति, ते शवपरीक्षां कर्तुं हेइलोङ्गजियाङ्ग-प्रान्तीय-अस्पतालस्य न्यायिक-परिचय-केन्द्रं चयनं कृतवान् । परिचयपरिणामानां निर्गमनाय प्रायः ६० कार्यदिनानि यावत् समयः स्यात् इति कथ्यते । हार्बिन्-नगरस्य दाओली-जिल्ला-स्वास्थ्य-आयोगस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत्, एतत् चिकित्सालयं हेइलोङ्गजियाङ्ग-प्रान्तीय-स्वास्थ्य-आयोगस्य अधिकारक्षेत्रे अस्ति, यथावत् क्षेत्रस्य विषयः अस्ति, तेषां अन्वेषण-प्रक्रियायां हस्तक्षेपं कर्तुं आरब्धम् अस्ति।

प्रत्यावर्तन:

मम कन्या अध्ययने उत्कृष्टा अस्ति सा गो क्रीडितुं रोचते, पाशं लङ्घने निपुणा च अस्ति।

स्वपुत्र्याः जीवनस्य प्रत्येकं विवरणं स्मरणं कृत्वा ताङ्गमहोदया रोदनं त्यक्तुं न शक्नोति स्म ।

सा गर्वेण अवदत् यत् तस्याः पुत्रीयाः शैक्षणिकं प्रदर्शनं प्रायः कक्षायाः शीर्षत्रयेषु भवति, तथा च सा प्रायः परीक्षासु प्रथमस्थानं प्राप्नोति "यद्यपि सा विद्यालयं गन्तुं सप्ताहं अवकाशं गृह्णाति तथापि परीक्षायां प्रथमस्थानं प्राप्तुं शक्नोति" इति

सा अवदत् यत् तस्याः पुत्री गायनं बहु रोचते, गो क्रीडितुं शक्नोति, निमेषे १७० वाराधिकं रज्जुं कूर्दितुं शक्नोति च ।

संवाददाता बालिकायाः ​​लिखिते "मम आत्मचित्रम्" इति लेखे दृष्टवान् यत् सा अवदत् यत् सा प्रसन्ना "पिस्ता" अस्ति तथा च सा सर्वदा जीवनस्य सम्मुखीभवति स्म यद्यपि तस्याः स्मितं परी इव सुन्दरं नासीत् रोमशकन्या इव सुन्दरं नासीत् युवकः एतावत् ऊर्जस्वी अस्ति, "किन्तु अहं सुखेन सुखेन च स्मितं करोमि।"

सा लेखे परिचयं दत्तवती यत् सा एकः पालनीयः व्यक्तिः अस्ति ।

चीनीयशिक्षकः अस्मिन् विषये टिप्पणीं कृतवान् यत् भवान् साहसेन स्वस्य लक्षणं विशेषतः तुलनायाः, सजीववर्णनस्य च माध्यमेन व्यक्तवान्, येन जनाः भवतः आत्मविश्वासं आशावादं च अनुभवन्ति स्म

हुआङ्ग पिंग, हुआशाङ्ग दैनिकस्य दाफेङ्ग न्यूजस्य संवाददाता