समाचारं

शुम हाओहुई - मुख्यकार्यकारीपदार्थं प्रत्याययितुं विचारयन्तु

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिम-अपील-न्यायालयस्य अध्यक्षः श्री शुम हो-फाई

मकाओ-नगरस्य सेवां कर्तुं तस्य इच्छा अस्ति इति वदति

नूतनमुख्यकार्यकारीणां कृते प्रत्याशीं कर्तुं विचारयन्ति

अन्तिम-अपील-न्यायालयस्य अध्यक्षः शुम हो-फाई-महोदयः नूतन-मुख्यकार्यकारी-निर्वाचने भागं गृह्णीयात् इति अद्यतनकाले बहुधा चर्चा अभवत् शुन् हाओहुइ इत्यनेन कालमेव उक्तं यत् सः तस्य विषये विचारं कुर्वन् अस्ति, अधिकानि सूचनानि जनसामान्यं प्रति घोषितानि भविष्यन्ति।

कालस्य अपराह्णे सार्वजनिककार्यक्रमे भागं गृहीत्वा शुम हो-फाई इत्यस्य साक्षात्कारः मीडियाद्वारा कृतः यत् केचन माध्यमाः पृष्टवन्तः यत् सः नूतनमुख्यकार्यकारीनिर्वाचने धावितुं इच्छति वा इति। तस्य प्रतिक्रियारूपेण शुम हो-फायः सर्वेषां चिन्तायाः धन्यवादं कृतवान् यत् मुख्यकार्यकारी मकाओ-एसएआर-नगरस्य निवासिनः च सेवां कुर्वन् उच्छ्रितः पदः अस्ति, तस्य सदैव मकाओ-सेवायाः इच्छा आसीत्, केचन मित्राणि च तम् अग्रे योगदानं दातुं प्रोत्साहितवन्तः | मकाओ। सः अवदत् यत् - "भवता (माध्यमेन) अधुना एव उद्धृतस्य विषयस्य विषये अहं विचारयामि, यदि अधिका वार्ता अस्ति तर्हि भवन्तं सूचयिष्यामि।"

सुं हाओहुइ

शुम हो फै मकाओ एसएआर इत्यस्य अन्तिम-अपील-न्यायालयस्य प्रथमः अध्यक्षः अस्ति तथा च अद्यपर्यन्तं पुनः निर्वाचितः अस्ति तस्य समृद्धः अनुभवः अस्ति तथा च मकाओ-कानूनी-समुदाये उच्च-पदवी अस्ति

सर्वकारीयजालस्थले सूचनानुसारं मे १९६२ तमे वर्षे मुख्यभूमिचीनदेशे जन्म प्राप्य पेकिङ्गविश्वविद्यालयस्य विधिविभागात् स्नातकपदवीं प्राप्तवान्, कोइम्ब्राविश्वविद्यालये पुर्तगालीभाषा, संस्कृतिं, विधिपाठ्यक्रमं च सम्पन्नवान्, यत्... मकाऊ विश्वविद्यालयः, मकाओ न्यायिकाधिकारिणां कृते प्रशिक्षणं च मकाओ न्यायिकपदाधिकारिणां कृते केन्द्रस्य प्रथमः प्रशिक्षणपाठ्यक्रमः तदनन्तरं च उन्नतपाठ्यक्रमाः।

एकदा सैम हाओहुई मुख्यभूमिदेशे अभ्यासशीलवकीलरूपेण कार्यं कृतवान् सः १९९३ तमे वर्षे पुर्तगालदेशात् मकाओदेशं प्रत्यागतवान् ।१९९५ तमे वर्षे सः न्यायालयस्य न्यायिकपरामर्शदातृणां प्रथमसमूहेषु अन्यतमः अभवत् तथा च न्यायालये, अभियोजकक्षेत्रे च एकस्मिन् समये कार्यं कृतवान् १९९७ तमे वर्षे सः सामान्यन्यायक्षेत्रस्य मकाऊ-न्यायालयस्य न्यायाधीशरूपेण कार्यं कृतवान्, अनन्तरं मकाऊ-न्यायिकपरिषदः सदस्यत्वेन निर्वाचितः च ।

१९९९ तमे वर्षे डिसेम्बर्-मासस्य २० दिनाङ्के सः मुख्यकार्यकारीणा मकाऊ-विशेषप्रशासनिकक्षेत्रस्य अन्तिम-अपील-न्यायालयस्य अध्यक्षत्वेन नियुक्तः, न्यायाधीशसमितेः अध्यक्षः, न्यायाधीशानां अनुशंसा कर्तुं स्वतन्त्रसमितेः सदस्यः, अन्तरक्षेत्रीयन्यायिकसहायता तथा अन्तर्राष्ट्रीयन्यायिकपरस्परसहायताकार्यसमूहः, तथा च मकाऊमूलकानूनप्रवर्धनसङ्घस्य मानदसदस्यः।