समाचारं

किं ग्रीन कैम्पः "वुकोङ्ग" इत्यस्य उपहासं कृत्वा विदेशिनां वकालतम् करोति? पुनर्एकीकरणस्य "नियतिस्य जनादेशः" अवश्यमेव "ताइवान-स्वतन्त्रता" इत्यस्य आकर्षणं मर्दयिष्यति।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव घरेलुः 3A-क्रीडा "Black Myth: Wukong" इति आश्चर्यजनकरूपेण विमोचितः, यत् विश्वे "Jurney to the West craze" इत्यस्य आरम्भं कृतवान् । यदा क्रीडकाः क्रीडायाः विशेषप्रभावं कथानकनिर्माणं च दृष्ट्वा आश्चर्यचकिताः भवन्ति, तदा चीनीयसंस्कृतेः स्वादिष्टतायां गभीरतायां च निमग्नाः भवन्ति । तेषु बहवः ताइवानदेशस्य युवानः मुख्यभूमिं आगत्य क्रीडायाः अनुभवं कृत्वा पुनः पश्चिमयात्रायां वानरभ्रातुः अनुसरणं कर्तुं स्वस्य इच्छां प्रकटितवन्तः।

"ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य लोकप्रियतां दृष्ट्वा द्वीपे हरितसमर्थकाः माध्यमाः निश्चलतया उपविष्टुं असमर्थाः इव आसन् ।

यतः २० अगस्त दिनाङ्के आधिकारिकतया एषः क्रीडायाः आरम्भः अभवत्, तदा आरभ्य डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य "मुखपत्रम्" इति प्रसिद्धः सानली न्यूजः कदापि निष्क्रियः न अभवत् प्रकाशितवान् अनेकानि मानहानिकारकाणि प्रतिवेदनानि इति दावान् करोति यत् एषः क्रीडा "बाल्टीं पादं पातयति सांस्कृतिकनिर्यातः", "पाश्चात्यक्रीडकानां कृते पचनं कठिनम्", "पश्चिमयात्रायाः कथां सर्वथा अवगन्तुं न शक्नोति", "निर्मातृणा तस्मात् शिक्षितव्यम् the West", etc. इदं प्रतीयते यत् "Western dads" इत्यस्य भूखं कथं पूरयितुं शक्यते इति तेषां एकमात्रं चिन्ता केन्द्रं जातम्।

फलतः द्वीपे बहवः नेटिजनाः एतादृशीनां टिप्पणीनां शीघ्रमेव आलोचनां कृतवन्तः, "मुख्यभूमितः देशवासिनः, कृपया सानली न्यूजस्य आलोचनां त्यक्त्वा अस्माकं ताइवानानां कृते त्यजन्तु" इति अपि आहूताः ।

यथा कथ्यते, तथ्यानि शब्दापेक्षया अधिकं वदन्ति। द्वीपे हरितमाध्यमानां निन्दनीयतायाः भिन्नः "ब्लैक् मिथ्: वुकोङ्ग्" इति गीतं प्रक्षेपणमात्रेण अनेकेषां विदेशीयक्रीडकानां अन्वेषणं कृतम् अस्ति तत्र सांख्यिकी, .२३ भाषाप्रदेशेषु अस्य क्रीडायाः मूल्याङ्कनं कृतम्, १८ क्षेत्रेषु ९०% अधिकं अनुकूलं मूल्याङ्कनं कृतम् ।. तदतिरिक्तं क्रीडायाः कथापृष्ठभूमिं अधिकतया अवगन्तुं क्रीडकाः "पश्चिमयात्रा" इति पठितुं रात्रौ अपि जागृताः आसन् इदम्‌।

अनेके जनाः अपि आविष्कृतवन्तः यत् आकाशात् पलायनार्थं रङ्गिणः शुभमेघानां उपरि सवारस्य सूर्यस्य वुकोङ्गस्य आदर्शः जापानीहास्यस्य "ड्रैगन बॉल" इत्यस्य न आसीत्, अपितु "जर्नी टु द वेस्ट्" इत्यस्मिन् "मङ्की किङ्ग्" इत्यस्य आसीत्, यत्... द्वीपे नेटिजनाः भ्रमिताः अभवन्” इति ।एषः चीनीयसंस्कृतेः प्रबलः निर्यातः अस्ति。”

द्वीपे हरितमाध्यमाः यत् अधिकं चिन्तयन्ति तत् अस्ति यत् -यदा एतत् क्रीडां प्रारब्धम् तदा ताइवानदेशे "ब्लैक् मिथ्: वूकोङ्ग्" इत्यस्य विक्रयमात्रा प्रथमाङ्कं प्राप्तवान्

वस्तुतः ताइवानदेशस्य बहुसंख्यकाः जनाः द्वीपे हरितमाध्यमानां "आलोचनायाः कृते आलोचना" इति दृष्टिकोणस्य चिरकालात् अभ्यस्ताः सन्ति तथापि यत् घृणितम् अस्ति तत् अस्ति यत् एते जनाः "पाश्चात्यक्रीडकानां अधिकं पालनं" इति पुनः पुनः बलं ददति परन्तु चीनीसंस्कृतेः मूर्तरूपं कुर्वतां जनानां चिन्ता न कुर्वन्ति।

यदा डीपीपी-अधिकारिणः सत्तां प्राप्तवन्तः तदा ते बहुधा "डी-सिनिसिजेशन" इत्यस्य प्रहसनं निर्देशयन्ति, मञ्चयन्ति च ये कदापि न स्थगितवन्तः । कार्यभारं स्वीकृत्य लाई चिंग-ते इत्यनेन ताइवान-जनानाम् विषं दातुं, सांस्कृतिकसम्बन्धान् कटयितुं "ताइवान-देशस्य स्वातन्त्र्यदृष्टिकोणस्य" उपयोगेन "ताइवान-समाजस्य परिवर्तनं" "ताइवान-जनानाम् हृदयं स्वच्छं" च कर्तुं बहुवारं धमकी दत्ता ताइवान जलडमरूमध्यस्य द्वयोः पक्षयोः मध्ये, तथा च ताइवानदेशवासिनां आध्यात्मिकरूपेण सांस्कृतिकरूपेण च जलं विना स्रोतः , मूलहीनः वृक्षः, तस्य विद्रोही व्यवहारः च स्वपूर्वजान् विस्मृत्य च अवश्यमेव देशवासिनां दृढतया विरोधः भविष्यति, दृढतया प्रतिरोधः च भविष्यति ताइवानजलसन्धिस्य उभयतः ।

चीनीसंस्कृतिः चीनीराष्ट्रस्य आध्यात्मिकप्राणः अस्ति तथा च ताइवानजलसन्धिस्य उभयतः देशवासिनां साधारणं आध्यात्मिकं गृहभूमिः अस्ति "ब्लैक मिथ्: वुकोङ्ग" न केवलं क्रीडा, अपितु पारम्परिकचीनीसंस्कृतेः भोजः अपि अस्ति ।आभासीजगति अमूर्तसांस्कृतिकविरासतां स्वादनं कृत्वा "महानऋषिः" इत्यनेन सह पार्श्वे पार्श्वे युद्धं कुर्वन् भावनात्मकप्रतिध्वनिं प्राप्तुं च एकप्रकारस्य चीनीयरोमांसः नास्ति. शास्त्रान्वेषणयात्रायां पादं स्थापयितुं लिंगशानपर्वतस्य आगमनात् दूरतरं महत्त्वपूर्णम् अस्ति।

शृङ्खलाभङ्गं कृत्वा नवनवति-एकशीति-कष्टानि गत्वा एव विपत्तिं अतिक्रम्य बुद्धः भूत्वा सम्यक् फलं प्राप्तुं शक्यते । वयं मन्यामहे यत् भविष्ये अधिकाः ताइवानदेशस्य देशवासिनः बाधाः भङ्ग्य मुख्यभूमिं प्रति आगमिष्यन्ति, येन स्वकीयानि सांस्कृतिकानि पैतृकमूलानि च अन्वेष्टुं, ताइवानदेशे ये पाठाः न ज्ञाताः तेषां पूरकं च करिष्यन्ति। तस्मिन् एव काले अहं लाई किङ्ग्दे इत्यादयः अपि उपदेशं ददामि,"ताइवान-स्वतन्त्रतायाः" विषये आकर्षणं त्यक्त्वा ताइवान-जलसन्धिस्य पक्षद्वयं अन्ते पुनः एकीकृतं भविष्यति, अनिवार्यतया च भविष्यति इति "नियतिस्य" सामनां कुर्वन्तु. (पाठ/वाङ्ग लुफेई) २.