समाचारं

भवन्तः खादितुम्, विश्रामं कर्तुं च शक्नुवन्ति! बीजिंग-नगरेण २०० "लिटिल् ब्रदर-गैस्-स्थानकानाम्" निर्माणस्य पायलट्-प्रयोगः कृतः ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरपालिकायुवालीगसमितिः नूतनरोजगारसमूहानां परिचर्यायां उत्तमं कार्यं निरन्तरं कुर्वती अस्ति तथा च विविधपद्धत्या "लघुभ्रातृभ्यः" समर्थनं प्रदाति। ग्रीष्मकालात् आरभ्य बीजिंगनगरपालिकायुवालीगसमित्या बहुविभागैः सह मिलित्वा चयनितभोजनभण्डारयोः २०० "लिटिल् ब्रदरगैसस्थानकानाम्" निर्माणस्य प्रायोगिकरूपेण वितरणवितरणकर्मचारिणां कृते भोजनस्य छूटः प्रदातुं शक्यते एतावता प्रायः ७६०,००० एक्स्प्रेस् टेकअवे-इत्येतत् परोक्षितम् अस्ति ।

समाचारानुसारं बीजिंगनगरपालिकायुवलीगसमित्या नगरपालिकदलसमितेः सामाजिककार्यविभागेन, नगरवाणिज्यब्यूरो, नगरीयबाजारनिरीक्षणब्यूरो, बीजिंगभोजनसङ्घः च सह मिलित्वा नगरस्य विभिन्नजिल्हेषु २०० भण्डारस्य प्रायोगिकरूपेण कार्यं कृतम् to build "Little Brother "Gas Station·Catering Store" इति कूरियर-टेकअवे-कृते उष्णभोजन-वातावरणं प्रदाति । भोजनभण्डारस्य आधारेण निर्मिताः एते "लघुभ्राता-गैस-स्थानकानि" वितरण-वितरण-कर्मचारिणां कृते अनन्य-छूट-प्रदानस्य अतिरिक्तं विश्राम-शीतलन-तापन, पेयजलं, उष्णभोजनं च, मोबाईल-फोन-चार्जिंग्, वायरलेस्-अन्तर्जालम् इत्यादीनि सेवानि अपि प्रदातुं शक्नुवन्ति अभिगमादिसेवाः।

विगतमासद्वये एतेषु "लघुभ्राता-गैस-स्थानकेषु" प्रायः ७६०,००० एक्स्प्रेस्-टेक-अवे-सेवाः कृताः, यत्र सञ्चित-छूटः प्रायः ४.०८ मिलियन-युआन्-रूप्यकाणां भवति

अस्मिन् ग्रीष्मकालात् आरभ्य बीजिंग-नगरीय-युवा-लीग-समित्या नूतन-रोजगार-समूहेषु केन्द्रितं भवति, उष्ण-ग्रीष्म-ऋतौ "लघु-भ्रातृभ्यः" राहतं दातुं विविध-प्रकारस्य परिचर्या-क्रियाकलापाः च कृताः नवनियोजितसमूहानां बालकानां ग्रीष्मकाले अनिरीक्षितत्वस्य समस्यायाः समाधानार्थं युवालीगनगरसमित्या सामुदायिकयुवकेन्द्रस्य उपरि अवलम्ब्य रेड स्कार्फवृद्धिशिबिरपरियोजनायाः आरम्भः कृतः यत् " लघुभ्रातरः" ये ग्रीष्मकालीनावकाशार्थं बन्धुजनानाम् दर्शनार्थं बीजिंगनगरम् आगतवन्तः । नगरपालिकायुवालीगसमित्या अपि संयुक्तरूपेण नगरपालिकडाकप्रशासनेन सह शोककार्यक्रमाः कृताः, कूरियर-टेकअवे-इत्यत्र अनुकूलितं "भ्रातृसेवापैक्" प्रेषितवती, सर्वेभ्यः आग्रहः कृतः यत् ते कार्ये सुरक्षाविषये दृढजागरूकतां स्थापयन्तु तथा च कार्यस्य विश्रामस्य च सन्तुलनं प्रति ध्यानं ददतु।

क्षिचेङ्गमण्डले, फेङ्गताईमण्डले इत्यादिषु स्थानेषु विभिन्नाः जिलायुवालीगसङ्गठनानि अपि स्वस्य वास्तविकस्थितेः आधारेण ग्रीष्मकाले निःशुल्ककेशच्छेदनं, निःशुल्कस्वास्थ्यचिकित्सालयानि, औषधपरामर्शं, पारम्परिकचीनीचिकित्साचिकित्सा तथा मालिशं च अन्यसेवाः च प्रदास्यन्ति चाओयाङ्गयुथलीगसमित्या पूर्वजिल्लाडाकप्रशासनेन स्थानीयगलीभिः च सह मिलित्वा नवनियोजितसमूहानां मित्रवृत्तस्य विस्तारे सहायतार्थं "लिटिल् ब्रदर गैस स्टेशन" इति युवासामाजिकक्रियाकलापस्य आरम्भः कृतः।

अग्रिमे चरणे नगरपालिकायुवालीगसमितिः दलनिर्माणस्य लीगनिर्माणस्य च कार्यतन्त्रं विवेकपूर्वकं कार्यान्वयिष्यति, कार्यपद्धतिषु नवीनतां करिष्यति, एक्स्प्रेस्-वितरणकर्मचारिणः इत्यादीनां नूतनानां रोजगारसमूहानां पालनं निरन्तरं करिष्यति, तेषां नगरे गहनतया एकीकरणे सहायतां करिष्यति, सहायतां च करिष्यति सामुदायिक तृणमूल शासन।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : वाङ्ग किपेङ्ग

प्रक्रिया सम्पादकः U071

प्रतिवेदन/प्रतिक्रिया