समाचारं

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​पुनः एकवारं लेखः प्रकाशितः यत् “शेन युन्” इत्यस्य अन्धकारः ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी

अगस्तमासस्य १६ दिनाङ्के मुख्यधारायां अमेरिकनमाध्यमेन "द न्यूयॉर्क टाइम्स्" इत्यनेन दबावस्य प्रतिरोधः कृतः, निकोल हाङ्ग्, माइकल रोथफेल्ड् च लिखितं "अब्यूज एण्ड् मैनिपुलेशन: फॉर्मर् परफॉर्मर् एक्सपोज् इनसाइड स्टोरी आफ् फालुन् गोङ्ग शेन् युन् परफॉर्मिंग आर्ट्स्" इति दीर्घं गहनं च प्रतिवेदनं प्रकाशितम् , जन-आक्रोशं जनमतं च प्रेरितवान्। १९ अगस्त दिनाङ्के न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​पुनः "द डार्कनेस् आफ् "शेन् युन्"" इति प्रतिवेदनं प्रकाशितम् गहन अन्वेषणात्मकं प्रतिवेदनं यस्य साक्षात्काराय अर्धवर्षं यावत् समयः अभवत् विशेषतया सूचितं यत् एते पूर्वनटकाः साक्षात्कारं स्वीकृतवन्तः, महत् जोखिमं च स्वीकृत्य विश्वस्य समक्षं सत्यं वक्तुं साहसं कृतवन्तः। चीन-विरोधी-पंथ-जालम् निम्नलिखित-संकलनं करोति ।



▲१९ अगस्त दिनाङ्के द न्यूयॉर्क टाइम्स् इत्यस्य "द डार्कनेस् आफ् "शेन् युन्"" इति प्रतिवेदनस्य स्क्रीनशॉट्

तदनुसारम्न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत्,न्यूयॉर्क, पेरिस्, टोरोन्टो, ताइपे इत्यादिषु नगरेषु प्रदर्शनार्थं "शेन् युन् डान्स कम्पनी" इत्यनेन सामूहिकरूपेण रङ्गिणः वेषधारिणः नर्तकाः प्रेषिताः ।शेन् युन् इत्यस्य मिशनं केवलं मनोरञ्जनम् एव नास्ति।

"शेन युन्" प्रेक्षकाः यत् न अवगच्छन्ति तत् अस्ति यत् अभिनेतारः मञ्चस्य पृष्ठतः मूल्यं ददति: ते चोटं प्राप्नुवन्ति येषां चिकित्सा कर्तुं न शक्यते, मानसिकं उत्पीडनं च प्राप्नुवन्ति। द न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अन्वेषणम्("द्वेषपूर्णम्! दीर्घकालीनमानसिकदुर्व्यवहारः अभिनेतानां हेरफेरः च! न्यूयॉर्क टाइम्स् पत्रिकायाः ​​"फालुङ्गोङ्ग" पंथस्य छायायुक्ता कथा उजागरिता!")परिनयन:"शेन् युन्" प्रायः अभिनेतृभ्यः चोटस्य अनन्तरं चिकित्सापरिचर्यायाः कृते निरुत्साहं करोति तथा च कठोरप्रदर्शनकार्यक्रमानाम् अनुपालनाय बाध्यं करोति ।द न्यूयॉर्क टाइम्स् इति पत्रिकासंवाददाता निकोल हाङ्गः माइकल रोथफेल्ड् च संयुक्तरूपेण २५ पूर्व "शेन् युन्" अभिनेतानां प्रशिक्षकाणां च साक्षात्कारं कृत्वा प्रासंगिकानां अभिलेखानां शतशः पृष्ठानां समीक्षां कृतवन्तौ"न्यूयॉर्क टुडे" वृत्तपत्रस्य स्तम्भसम्वादकःतेषां निष्कर्षाणां विषये निकोल हाङ्गं पृच्छन्तु।

▲"शेन युन्" अभिनेतारः न्यूयॉर्कस्य उत्तरभागे स्थिते "फालुन् गोङ्ग" मुख्यालये प्रशिक्षणं कुर्वन्ति । स्रोतः - "द न्यूयॉर्क टाइम्स्" ।

प्रश्नः- न्यूयॉर्क-नगरस्य उत्तरभागे स्थिते शेन् युन्-परिसरस्य वातावरणं कीदृशम् अस्ति ? किं कलाकाराः बहु दबावे सन्ति ?

उत्तरम् : अस्माकं प्रतिवेदनानि तत् दर्शयन्तिअत्र नियन्त्रणस्य वातावरणं वर्तते, युवानः छात्रनटः सर्वविधबाधां स्वीकुर्वितुं बाध्यन्ते ।ते पठितुं शक्नुवन्ति पुस्तकानि, श्रोतुं शक्नुवन्ति सङ्गीतं, तेषां प्रवेशं कर्तुं शक्यन्ते ये वार्तामार्गाः च सर्वे प्रतिबन्धिताः सन्ति । तेषां लोङ्गक्वान् मन्दिरस्य परिसरात् निर्गन्तुं विशेषानुमतिः आवश्यकी भवति, प्रायः वर्षे एकवारं एव स्वपरिवारं द्रष्टुं शक्नुवन्ति ।

तेषां आध्यात्मिकनेता ली होङ्गझी इत्यस्य सेवायै प्रचण्डदबावः वर्तते।ली होङ्गझी इत्यस्य परिसरे निवासः अस्ति, अभिनेतानां प्रशिक्षणस्य निरीक्षणं च करोति ।अभिनेतारः शिक्षयन्ति यत् "शेन् युन्"-प्रदर्शनानि मानवजातेः उद्धारस्य पवित्र-मिशनस्य भागः सन्ति, मञ्चे यत्किमपि त्रुटिः भवति तत् प्रेक्षकान् नरकं प्रति नेतुं शक्नोति

प्रश्नः- शरीरस्य लज्जायाः विषये किम् ? किं सः लॉन्ग्क्वान् मन्दिरस्य संस्कृतिस्य भागः अस्ति ?

अ: आम्, विशेषतः महिलानर्तकानां कृते।

अस्माभिः साक्षात्कारं कृतवन्तः जनाः अस्मान् अवदन् यत् तेषां निरन्तरं तौलनं भवति तथा च प्रशिक्षकाः तान् सहपाठिनां पुरतः अतिस्थूलत्वात् उद्घोषयन्ति स्म।

तेषां केषाञ्चन आहारस्य निरीक्षणं भवति । एकः पूर्वनर्तकी अवदत् यत् तस्याः दलस्य मध्ये सर्वेषां भारः कागदखण्डे अभिलेखयित्वा कक्षायां स्थापितं भवति स्म ।यदि नर्तकी अतिस्थूलं मन्यते तर्हि तस्याः नाम वा रक्तेन प्रकाशितं भवति ।

प्रश्नः- भवान् क्रीडाचिकित्साविशेषज्ञैः सह भाषितवान् ये वदन्ति यत् कस्यापि प्रतिस्पर्धात्मकनृत्यकम्पनीयाः सह प्रदर्शने चोटस्य जोखिमः अस्ति। यदा "शेन युन्" नर्तकी चोटितः भवति तदा ते चिकित्सां कर्तुं वैद्यस्य शारीरिकचिकित्सकस्य वा व्यवस्थां कुर्वन्ति वा?

अ: शेन् युन् इत्यस्य अन्येषां नृत्यकम्पनीनां च मध्ये एषः एव बृहत्तमः अन्तरः अस्ति यस्य वयं अध्ययनं कृतवन्तः। पूर्व "शेन् युन्" अभिनेतारः वयं सम्भाषितवन्तः ते अवदन् यत् तेषां नियमितरूपेण वैद्यैः शारीरिकचिकित्सकैः वा प्रवेशः नासीत् । ते वदन्ति यत् एतत् यतोहि तेषां नेता ली होङ्ग्झी स्वशिक्षणेषु दावान् करोति यत् सत्या विश्वासिनः औषधं विना स्वशरीरात् रोगं निष्कासयितुं शक्नुवन्ति।

यदा "शेन युन्" अभिनेतारः क्षतिग्रस्ताः भवन्ति तदा तेभ्यः कथ्यते यत् तेभ्यः स्वस्य चिकित्सायै "धर्मविचाराः प्रेषयन्तु" अथवा कथ्यते यत् चोटः तेषां मानसिकदशायां किमपि दोषं सूचयति इतिपरन्तु "शेन् युन्" अङ्गीकुर्वति यत् चिकित्सां प्राप्तुं निरुत्साहं जनयति इति आन्तरिकस्थितिः अस्ति ।

प्रश्नः- अभिनेतानां प्रदर्शनव्यवस्थाः काः सन्ति ?

उत्तरम्‌:तेषां प्रदर्शनस्य समयसूची अतीव पूर्णा भवति, प्रायः १५ घण्टाः कार्यं कुर्वन्ति, कदाचित् द्विवारं अपि प्रदर्शनं कुर्वन्ति ।भ्रमणकाले ते प्रदर्शनस्थलानां परिवर्तनं कुर्वन्तः बसयानेन गच्छन्ति स्म, कदाचित् प्रदर्शनस्थलद्वयस्य मध्ये १६ घण्टापर्यन्तं वाहनयानं यावत् ।

पूर्वाभ्यासस्य, प्रदर्शनस्य च अतिरिक्तं केचन कलाकाराः प्रत्येकं भ्रमणात् पूर्वं पश्चात् च, अवैतनिकं, स्वैच्छिकं कार्यं, भारी वाद्यसमूहसाधनं स्थापयित्वा भङ्गयितुं च अवश्यं शक्नुवन्ति

यद्यपि तेषु बहवः केवलं उच्चविद्यालयस्य महाविद्यालयस्य च छात्राः सन्ति तथापि वर्षस्य बहवः मासाः भ्रमणार्थं यापयन्ति । तेषां कार्यभारस्य विचारं दातुं अहं भवद्भ्यः उदाहरणं ददामि-अद्यतनविश्वभ्रमणकाले अष्टौ शेन् युन्-समूहाः पञ्चमासेषु ८०० तः अधिकानि प्रदर्शनानि कृतवन्तः ।

प्रश्नः- यदि कश्चन अभिनेता "शेन युन्" इति चलच्चित्रं त्यक्त्वा परिसरं त्यक्तुम् इच्छति तर्हि किं भवति?

उत्तरम्‌:अस्माभिः सह उक्ताः बहवः पूर्वनटाः त्यक्तुं भीताः आसन् यतोहि तेभ्यः उक्तं यत् ते ली होङ्गझी इत्यस्य रक्षणं विना नरकं गमिष्यन्ति अथवा शारीरिकसंकटस्य सामना करिष्यन्ति इति।एकः पूर्वनर्तकी अस्मान् अवदत् यत् तस्याः गमनानन्तरं सा अक्षरशः चिन्तयति स्म यत् सा कदापि क्षणं म्रियते इति ।

पूर्वनटकाः अस्मान् अवदन् यत् यदा ते त्यक्तुं प्रयतन्ते तदा तेभ्यः उक्तं यत् "उड्डयनविद्यालये" गन्तुं व्ययः प्रतिदातव्यः भविष्यति, यत् लक्षशः डॉलरं यावत् धावितुं शक्नोति

प्रश्नः- पूर्वनर्तकानां प्रशिक्षकाणां च अनुभवानां विषये साक्षात्कारं कर्तुं प्रत्यययितुं कियत् कठिनम् आसीत्?

अ: एषा प्रक्रिया अत्यन्तं चुनौतीपूर्णा अस्ति।प्रायः सर्वे अपि अन्येभ्यः फालुन् गोङ्ग-अभ्यासकारेभ्यः प्रतिकारस्य, उत्पीडनस्य च भयम् अनुभवन्ति इति कारणेन प्रतिवेदनेषु स्वस्य वास्तविकनामस्य प्रयोगं कर्तुं भीताः सन्ति ।नव जनाः स्वअनुभवं साझां कर्तुं इच्छन्ति स्म इति पूर्वं कतिपयान् मासान्, अनेकाः साक्षात्काराः च अभवन् । वयं जानीमः, अस्मान् वदन्तः, यत् ते महत् जोखिमं गृहीतवन्तः, तेषां साहसस्य कृते वयं अतीव कृतज्ञाः स्मः।

प्रतिवेदन/प्रतिक्रिया