समाचारं

चीनीय-ड्रोन्-विमानानाम् विषये CNN इत्यस्य वास्तविकनाम-ईर्ष्या

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशस्य महाप्राचीरं आरोहन्तः पर्यटकाः इदानीं आह्वयितुं शक्नुवन्ति।"ड्रोन इतिभोजनं वितरन्” इति सीएनएन-संस्थायाः अगस्तमासस्य २२ दिनाङ्के वास्तविकनाम-ईर्ष्याम् प्रकटयन् वृत्तान्तः ।

चीनदेशस्य महाप्राचीरस्य पदयात्रायां यदि भवान् क्षुधार्तः भवति तर्हि वायुतः मध्याह्नभोजनं वितरितुं शक्यते इति सीएनएन-पत्रिकायाः ​​समाचारः ।

चीनदेशस्य खाद्यवितरणविशालकायेन गतसप्ताहे नूतना ड्रोन्सेवा घोषिता यत् ग्रेट् वाल दर्शनीयक्षेत्रे ग्राहकानाम् कृते भोजनं, पेयं, अन्यवस्तूनि, यथा चिकित्सासामग्री च प्रदास्यति।

चीनीयमाध्यमेन पूर्वं ज्ञातं यत् मोबाईलफोनेषु सरलसञ्चालनेन अम्लं बेरसूपं, आइसक्रीमम् इत्यादीनि ग्रीष्मकालीनशीतलनपदार्थानि केवलं कतिपयेषु निमेषेषु पर्यटकानाम् कृते "उड्डयनं" कर्तुं शक्यन्ते।

अस्य ड्रोनस्य "महान दीवारमार्गः" समीपस्थस्य होटेलस्य छततः आरभ्य बडालिंग्-नगरस्य दक्षिणभागे एकस्मिन् प्रहरणगोपुरे समाप्तः भवति इति सीएनएन-संस्थायाः कथनमस्ति यत् उत्तर-चीन-देशे सहस्राणि किलोमीटर्-दूरे स्थितेषु दुर्गेषु बडालिंग्-नगरं सर्वाधिकं लोकप्रियम् अस्ति स्वागतम् अनुच्छेदः।

इयं ड्रोन् सेवा केवलं ५ निमेषेषु ५० निमेषपर्यन्तं पादयात्रा पूर्णं कर्तुं शक्नोति, आगन्तुकानां कृते अत्यन्तं आवश्यकानि शीतलीकरणवस्तूनि अन्ये आपत्कालीनसामग्री च वितरितुं शक्नोति ।

एतादृशः ड्रोन् मध्यमवायुः वर्षा च परिस्थितौ सामान्यं उड्डयनं निर्वाहयितुं शक्नोति, तथा च प्रतिविमानं २.३ किलोग्रामं वस्तूनि वहितुं शक्नोति तथा च प्रत्येकस्य ड्रोन् वितरणस्य मूल्यं केवलं ४ युआन् भवति, यत् नियमितप्रसवस्य समानम् अस्ति

२०१६ तमे वर्षे एव चीनदेशस्य ई-वाणिज्यकम्पनी प्रथमवारं ग्राम्यक्षेत्रेषु ड्रोन्-वितरणस्य परीक्षणं कृतवती इति अपि प्रतिवेदने उक्तम् । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं एतेषां ड्रोन्-यानानां अधिकतमं भारक्षमता १५ किलोग्रामः अधिकतमं च २० किलोमीटर् यावत् भवति, येन घुमावदारपर्वतमार्गेषु चतुर्घण्टायाः वाहनयानं २० निमेषेभ्यः न्यूनं भवति

ग्रेट् वालस्य ड्रोन्-वितरणं बीजिंग-नगरे प्रथमा एतादृशी ड्रोन्-सेवा अस्ति, शेन्झेन्-शाङ्घाई-नगरयोः पूर्वमेव ड्रोन्-विमानस्य बहवः वितरणमार्गाः सन्ति ।

चीनस्य ड्रोन् वितरणसेवानां विस्तारः भवति यतः सर्वकारेण विकासाय धक्कायते' इति।निम्नोच्चता अर्थव्यवस्था"गतिः सुसंगता अस्ति।"

२०२१ तमे वर्षे "राष्ट्रीयव्यापकत्रिआयामीपरिवहनजालनियोजनरूपरेखा" प्रथमवारं राष्ट्रिययोजनायां "निम्न-उच्चतायाः अर्थव्यवस्था" इति समावेशितवती । २०२३ तमस्य वर्षस्य अन्ते केन्द्रीय-आर्थिक-कार्यसम्मेलने "निम्न-उच्चता-अर्थव्यवस्था" सहितं रणनीतिक-उदयमानानाम् उद्योगानां निर्माणस्य प्रस्तावः कृतः altitude economy" इति चीनीय-अर्थव्यवस्थायाः मूलं प्रति "नवीन-वृद्धि-इञ्जिनम्" इति ।

सीएनएन-संस्थायाः प्रतिवेदने उक्तं यत् चीनदेशः विश्वस्य बृहत्तमः नागरिक-उपभोक्तृ-ड्रोन्-विमानानाम् निर्माता निर्यातकः च अस्ति । सीमितप्रवेशयुक्तेषु नगरेषु ग्राम्यक्षेत्रेषु च निवसतां जनानां कृते एषः उद्योगः सुविधां जनयति ।

अवश्यं वक्तव्यं यत् मया सीएनएन-माध्यमेन चीनदेशस्य विषये वस्तुनिष्ठं प्रतिवेदनं बहुकालात् न दृष्टम् यदा चीनदेशस्य ड्रोन्-विमानानां विषये प्रतिवेदनं कृतम् आसीत् तदा सम्पूर्णे लेखे “सैन्यस्य” “सुरक्षा-धमकी” वा इति उल्लेखः नासीत् |. अमेरिकनमाध्यमाः मानववचनं वक्तुं असमर्थाः न सन्ति इति भाति।

अमेरिकन-जालस्थानां टिप्पण्याः अपि अत्यन्तं रोचकाः सन्ति । केचन नेटिजनाः अवदन् यत् -

“कतिपयेन डॉलरेन किमपि क्रेतुं Walmart अथवा Target इत्यत्र पङ्क्तौ प्रतीक्षा वा निर्गमनस्थाने AK-47 इत्यनेन सह सुरक्षारक्षकं न पश्यन् अमेरिकादेशे शॉपिङ्गस्य अनुभवस्य नरकं न।

केचन नेटिजनाः विनोदं कृतवन्तः यत्, "अचिरेण न्यून-उच्चतायाः यातायातस्य एतावत् भीडः भविष्यति यत् मध्यवायु-सङ्घर्षः सामान्या स्थितिः भविष्यति। मौसमस्य पूर्वानुमानं 'अपराह्णे स्थानीय-तले तण्डुलाः भवितुम् अर्हन्ति' इति अन्तर्भवति।

केचन नेटिजनाः व्यङ्ग्येन अवदन् यत् "महाप्राचीरेण अमेरिकादेशस्य राष्ट्रियसुरक्षायाः कृते खतरा वर्तते। महाप्राचीरस्य, ड्रोन्-यानस्य च प्रतिबन्धेन अमेरिकनजनाः पुनः महान् अनुभवं करिष्यन्ति" इति ।

केचन नेटिजनाः स्वस्य वास्तविकनाम ईर्ष्याम् अव्यक्तवन्तः यत् -

“चीनदेशः केषुचित् नगरेषु पूर्वमेव प्रारम्भं कृतवान् अस्तिस्वायत्त वाहनचालनम्टैक्सी-यानानि, येषां विस्तारः आगामिषु कतिपयेषु वर्षेषु १०० यावत् भविष्यति । तेषां लम्बवत् उड्डयनं अवरोहणं च आरभ्यत इति। चीनदेशः पूर्वमेव भविष्ये जीवति। " " .

"चीनदेशः भविष्यं निर्माति, अमेरिकादेशः अद्यापि स्वस्य नासिकां चिनोति।"

वस्तुतः अमेरिकन-ई-वाणिज्य-दिग्गजाःअमेजनटेक्सास्-देशस्य कैल्गरी-नगरे अपि ड्रोन्-प्रसव-परीक्षणं कृतम् अस्ति, परन्तु स्थानीय-निवासिनः आक्रोशं कृतवन्तः यत्, कोलाहलः अत्यधिकः आसीत्, "विशालः मधुकोशः इव ध्वन्यते" इति अमेजनः कैल्गरीतः अन्यनगरेषु ड्रोन्वितरणकार्यक्रमस्य विस्तारार्थं संघीयविमानप्रशासनात् अनुमोदनं याचते इति कथ्यते।

येल् विश्वविद्यालयस्य पर्यावरणस्वास्थ्यसुरक्षाविभागस्य आँकडानुसारं अमेजन-ड्रोन्-इत्यस्य ध्वनिस्तरः ४७ तः ६१ डेसिबेल्-पर्यन्तं भवति । एषः कोलाहलस्तरः उपनगरीयरात्रिवातावरणस्य, गृहस्य शीतलकस्य अथवा वाणिज्यिककार्यालयस्य तुलनीयः अस्ति, चीनीय-ई-वाणिज्य-कम्पनीभिः उपयुज्यमानैः ड्रोन्-इत्यस्मात् अपि बहु भिन्नः नास्ति

अहं न जानामि यत् कदा अमेरिकादेशः उदयमानवस्तूनाम् प्रति रूढिवादीदेशः अभवत् ।

प्राइवी काउंसिल नम्बर 10/यान यांक्सिया