समाचारं

रूसदेशः सहस्राणि युक्रेनदेशिनः उद्धारयितुं ज़ेलेन्स्की इत्यस्मै आत्मसमर्पणं कर्तुं सुझावः ददाति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुर्स्क-नगरस्य युद्धस्य स्थितिः महत् परिवर्तनं जातम् अस्ति, युक्रेन-सेना परितः कृत्वा विभक्तं भवति, पुटिन् च "विनाशस्य युद्धम्" आरभ्यतुं सज्जः अस्ति ।

अनेकाः पक्षाः सूचितवन्तः यत् कुर्स्क-युद्धक्षेत्रे युक्रेन-सैनिकाःज़ेलेन्स्की इत्यस्य हस्ते "अन्तिमः अभिजात-एककः" इति सम्भाव्यते ।. सम्प्रति रूसी अधिकारिणः ज़ेलेन्स्की इत्यस्मै उद्घोषयितुं आरब्धाः सन्ति,तम् अग्रे आगत्य आत्मसमर्पणं कृत्वा सहस्राणां युक्रेनदेशीयानां प्राणान् रक्षितुं वदन्तु।

"कुर्स्क-युद्धे" रूस-देशेन पुनः स्वस्य "पारम्परिक-वृत्तिः" दर्शिता, यत् प्रारम्भिकपदे "नितम्बं तानयितुं" उत्तरपदे अतीव लचीलाः भवितुम्

अगस्तमासस्य २१ दिनाङ्के रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना ४४०० युक्रेनदेशस्य सैनिकानाम् नाशं कृतवती ये कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृतवन्तः, येन युक्रेनदेशस्य कुलसैनिकानाम् एकतृतीयभागः प्रायः अस्तियदि एषा प्रगतिः निरन्तरं भवति तर्हि अस्य अवशिष्टस्य शत्रुस्य पूर्णतया निराकरणाय रूसदेशः प्रायः एकमासः यावत् समयः स्यात् ।

युक्रेनदेशस्य सैन्यं अपि एतत् अवगतम् अस्ति । जीवनशक्तिरक्षणार्थं २.केचन युक्रेनदेशस्य सैनिकाः कुर्स्क्-प्रान्तात् युक्रेन-देशस्य मुख्यभूमिं प्रति निवृत्तिम् आरब्धवन्तः, रूसीसेनायाः च्छेदनं निवारयितुं;

तस्मिन् एव काले रूसस्य रक्षामन्त्रालयेन कुर्स्क-प्रदेशे युक्रेन-सैनिकानाम् आत्मसमर्पणस्य अनेकाः भिडियाः अपि प्रकाशिताः । एकः खण्डः अस्ति,युक्रेन-सेनायाः २२ तमे स्वतन्त्र-यंत्रीकृत-ब्रिगेड्-इत्यस्य चतुर्विंशतिः सैनिकाः सामूहिकरूपेण कोमारोव्का-ग्रामस्य समीपे स्वशस्त्राणि स्थापयित्वा औपचारिकरूपेण रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः

यथा यथा युद्धस्य स्थितिः कठिना भवितुम् आरभते तथा तथा युक्रेन-सेनायाः मनोबलं महत् आघातं प्राप्नोत् । यदि कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती युक्रेन-सेना अन्ते रूस-देशेन नष्टा अथवा भृशं क्षतिग्रस्तं भवति तर्हि युक्रेन-देशः न केवलं किमपि सौदामिकी-चिपं नष्टं करिष्यति, अपितु स्वस्य बहुमूल्यं चल-सैनिकं अपि नष्टं करिष्यति

एतस्याः संकटस्थितेः सम्मुखे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अतीव चिन्तितः अस्ति सः पाश्चात्त्यदेशेभ्यः आह्वानं करोति यत् ते यथाशीघ्रं युक्रेनदेशे सैन्यप्रतिबन्धान् मुक्तं कुर्वन्तु तथा च युक्रेनदेशः रूसीमुख्यभूमिं प्रति आक्रमणार्थं विविधपाश्चात्त्यशस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति।

परन्तु अमेरिकीसेनायाः सेवानिवृत्तः अधिकारी डैनियल डेविस् इत्यस्य मतं यत् युक्रेनदेशस्य कृते स्थितिं विपर्ययितुं शक्यते इति । डेविस् एकस्मिन् साक्षात्कारे स्वस्य निर्णयं दत्तवान् यतः युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती ।युक्रेनदेशेन वार्तायां सम्भावना नष्टा, युक्रेनदेशः केवलं समर्पणं एव प्रतीक्षितुं शक्नोति ।

वस्तुनिष्ठरूपेण डेविस् इत्यस्य वचनस्य अर्थः अस्ति । यतः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं मूलतः कीव-अधिकारिभिः "असत्य-पद्धतिं स्वीकुर्वन्" इति खतरनाकं कदमम् आसीत् । एतेन सैन्यकार्यक्रमेण प्रथमं रूसदेशः अप्रमत्तः अभवत्, युक्रेन-सेनायाः मनोबलं अपि किञ्चित्पर्यन्तं वर्धितवान् ।

परन्तु यथा यथा रूसदेशः स्वस्य ज्ञानं प्राप्तवान् तथा तथा युक्रेनदेशः पूर्णनिष्क्रियतायां पतितः । कुर्स्क-प्रान्तस्य उपरि आक्रमणं कुर्वती युक्रेन-सेना मुख्यं रूसी-सैनिकं नियन्त्रयितुं असफलतां प्राप्तवती, तस्य स्थाने घेरणं कृतवती;

अतः अपि महत्त्वपूर्णं यत् पूर्वीययुक्रेनदेशे रूसदेशेन आक्रमणं महत्त्वपूर्णतया वर्धितम् अस्ति । युक्रेनदेशस्य महत्त्वपूर्णे पूर्वरक्षारेखायां रूसीसेनाद्वारा अन्तरं उद्घाटितम् ।न्यूयोर्क-नगरं रूसीहस्ते पतित्वा २०१४ तमस्य वर्षस्य अनन्तरं युक्रेनदेशेन निर्मितं सैन्यरक्षारेखा अपूर्णा अभवत् ।

एवं प्रकारेण रूसदेशः युक्रेनदेशं पदे पदे पराजय्य स्वलक्ष्यं प्राप्तुं शक्नोति। राष्ट्रियसार्वभौमत्वस्य रक्षणार्थं रूसीसमितेः अध्यक्षः क्लिमोवः अवदत् यत्,ज़ेलेन्स्की इत्यस्य स्वस्य जीवनं सहस्राणि युक्रेनदेशिनः च प्राणान् रक्षितुं एकमात्रः अवसरः रूसी अधिकारिणां समक्षं आत्मसमर्पणम् अस्ति ।

अवश्यं एतस्य सर्वस्य आधारः तत् एवज़ेलेन्स्की उन्सा-अधीक्षकाणां ग्रहणात् पलायितुं समर्थः अभवत् ।