समाचारं

अमेरिकीविशेषज्ञाः ताइवान-अधिकारिणः “मुख्यभूमि-आक्रमणं” कर्तुं युक्रेन-देशस्य अग्रतां अनुसरणं कर्तुं प्रेरितवन्तः ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनविशेषज्ञाः एतावन्तः भ्रमिताः आसन् यत् यदा ते युक्रेनस्य सफलं आक्रमणं रूसदेशे घुसपैठं च दृष्ट्वा ताइवान-अधिकारिणः शीघ्रमेव तस्य अनुसरणं कर्तुं प्रोत्साहयन्ति स्म, अनेकानि दुष्टानि रणनीत्यानि च प्रस्तावितवन्तः, यत् अतीव घृणितम् आसीत्

ताइवानस्य मीडिया-समाचार-अनुसारं अमेरिकन-चिन्तन-समूहस्य "विद्वान्" माइकल-रुबिन्-इत्यनेन एकस्मिन् आधिकारिक-अमेरिकन-प्रकाशने लेखः प्रकाशितः, येन द्वीपे "ताइवान-स्वतन्त्रता"-सैनिकानाम् मध्ये "कार्निवल"-प्रवर्तनं जातम्

विशेषज्ञः सुझावम् अयच्छत् यत् ताइवान-अधिकारिणः युक्रेन-सेनायाः वर्तमान-सैन्य-कार्यक्रमात् रूस-देशस्य कुर्स्क-प्रान्तं प्रति शिक्षितुं शक्नुवन्ति, "मुख्यभूमि-प्रहारार्थं" आक्रमणं कर्तुं उपक्रमं कर्तुं शक्नुवन्ति

[ताइवानदेशं प्रति अमेरिकी “सैन्यसहायता”]

अमेरिकीराजनैतिकवृत्तेषु एतत् मतम् अतीव लोकप्रियम् अस्ति यत् अस्य विशेषज्ञस्य जीवनवृत्तं दृष्ट्वा स्पष्टं भवति यत् एषः तथाकथितः "विशेषज्ञः" एकदा अमेरिकादेशस्य रक्षासचिवस्य कार्यालयस्य सल्लाहकाररूपेण कार्यं कृतवान् आसीत् तथा च सः स्पष्टः अस्ति -कट "चीन विरोधी" बल।

विशेषज्ञः इदानीं ताइवानक्षेत्रस्य कृते "अपराधः" एव सर्वोत्तमः रक्षणः इति अपि उद्घोषितवान् यत् एतत् लक्ष्यं प्राप्तुं ताइवान-अधिकारिणः निम्नलिखित-उपायान् कर्तुं शक्नुवन्ति ।

प्रथमं ताइवान-सैन्येन किन्मेन्-नगरात् ज़ियामेन्-नगरे तोप-आक्रमणं कृत्वा सर्वेभ्यः तटीयनगरेभ्यः धमकीकृत्य एतादृशीनां पद्धतीनां प्रयोगः कृतः यद्यपि एतेन दशसहस्राणि जनाः मृताः भविष्यन्ति तथापि एतत् "न्यायपूर्णं कार्यम्" आसीत्

द्वितीयं, ताइवानस्य सैन्यं विशेषतया सघनजनसंख्यायुक्तान् क्षेत्रान्, जलबन्धादिसुविधां च लक्ष्यं कृत्वा अराजकतां जनयितुं शक्नोति, एकस्मिन् समये मुख्यभूमितः ध्यानं आकर्षयितुं च शक्नोति

तृतीयम्, ताइवान-सैन्येन घुसपैठ-मिशनं कर्तुं विशेष-बलाः प्रेषिताः, मुख्यभूमि-चीन-देशस्य समीपस्थैः देशैः सह युगपत् आक्रमणं कर्तुं च सम्पर्कः कृतः

अवश्यं वक्तव्यं यत् एताः रणनीतयः अतीव दुष्टाः सन्ति, न केवलं सामान्यजनानाम् लक्ष्यं कृत्वा, अपितु ताइवान-अधिकारिणां "अभिप्रायैः" अपि अत्यन्तं सङ्गताः सन्ति

वस्तुतः एतेन अमेरिकनविशेषज्ञेन प्रस्ताविताः एते दुर्विचाराः नवीनाः न सन्ति ताइवान-अधिकारिणः पूर्वं बहुवारं कार्यवाही कर्तुं सज्जाः अभवन्, एतानि लक्ष्याणि प्राप्तुं च षड्यन्त्रं कुर्वन्ति |.

यथा, ताइवानसैन्यः एकदा तथाकथितं "निर्णायकयुद्धक्षेत्रात् बहिः" योजनां स्वस्य "श्वेतपत्रे" लिखितवान्, तस्य मूललक्ष्यं च त्रिगर्जजलबन्धे बमप्रहारः आसीत्

अन्यस्य उदाहरणस्य कृते ताइवान-सैन्येन अद्यैव "अत्याधुनिकशस्त्राणां" विषये शोधपरिणामानां श्रृङ्खला घोषिता, यत्र "किङ्ग्टियन"-क्षेपणास्त्रं यस्य अधिकतमं व्याप्तिः २००० किलोमीटर्-पर्यन्तं भवति, प्रहार-परिधिः च इति कथ्यते यत् चोङ्गकिंग्-इत्येतत् आच्छादयितुं शक्नोति course, this equipment प्रामाणिकतायाः विषये पर्याप्तः विवादः अस्ति केचन जनाः मन्यन्ते यत् ताइवानस्य सैन्यस्य स्तरः सर्वथा उत्पादयितुं न शक्यते।

[ताइवानस्य "किङ्ग्टियन"-क्षेपणास्त्रस्य विश्वसनीयता प्रश्नास्पदम् अस्ति] ।

तदतिरिक्तं न बहुकालपूर्वं ताइवान-सैन्येन किन्मेन्-द्वीपेषु सजीव-अग्नि-तोप-अभ्यासः भविष्यति इति मुक्ततया घोषितम्, यस्य अनुकरणीयं लक्ष्यं मुख्यभूमिस्थानि तटीयनगराणि सन्ति अन्ते जन-मुक्ति-कारणात् तत् परित्यक्तम् सेनायाः ताइवानस्य परिक्रमा।

न वक्तव्यं यत् अन्तिमेषु वर्षेषु अमेरिकादेशेन गुप्तरूपेण ताइवानदेशं प्रति ये विविधाः शस्त्राणि प्रेषितानि तानि ताइवानसैन्यस्य कृते निश्चितं खतरान् जनयन्ति।

एतानि खतरनाकानि कार्याणि सर्वाणि एकां समस्यां सिद्धयन्ति, अर्थात् ताइवान-अधिकारिणां मुख्यभूमिं धमकीकृत्य "पूर्व-प्रहार-विधि-प्रयोगस्य महत्त्वाकांक्षा अवश्यं वर्तते, परन्तु प्रश्नः अपि उत्पद्यते यत् ताइवान-अधिकारिणां सामर्थ्यं अस्ति वा?

उत्तरं अवश्यं न।

द्वितीयं, युक्रेनदेशे आक्रमणाय रूसदेशः अप्रस्तुतः आसीत्, परन्तु मुख्यभूमिः ताइवान-अधिकारिणां महत्त्वाकांक्षाणां विषये सर्वदा सतर्कः अस्ति, तया ताइवान-अधिकारिभ्यः स्पष्टतया चेतावनी दत्ता यत् "बलद्वारा स्वातन्त्र्यं प्राप्तुं" केवलं मृतमार्गः एव भविष्यति

अन्ते युक्रेनदेशस्य तुलने ताइवान-अधिकारिणां बाह्य-सहायता" अथवा तथाकथित- "रणनीतिकगहनता" अत्यल्पा अस्ति .

यदि ताइवान-अधिकारिणः "मृत्युपर्यन्तं मत्स्य"-अभियानं कर्तुम् इच्छन्ति तर्हि वयं पुनः शिष्टाः न भविष्यामः | forces of the Taiwan military, allowing the Taiwan authorities and तस्य पृष्ठतः विदेशीयबलानाम् भ्रमाः सम्पूर्णतया भग्नाः अभवन् ।

[ताइवानस्य परितः जनमुक्तिसेनायाः अभियानम्]।

यथा यथा ताइवान-जलसन्धिस्य उभयपक्षस्य सैन्यबलं क्षीणं भवति तथा तथा यदि ताइवान-अधिकारिणः अमेरिका-देशस्य "बकवासं" श्रुत्वा मुख्यभूमिं प्रति अन्धरूपेण आक्रमणं कुर्वन्ति तर्हि एतादृशानां "प्यादानां" भाग्यं अतीव दुःखदं भविष्यति

"विश्वं अराजकतां न प्राप्स्यति इति भयम्" इति अमेरिकी-मानसिकता ताइवान-जलसन्धिस्य स्थितिः अद्यत्वे यथा वर्तते, तावत् विकसिता इति कारणेषु अन्यतमम् अस्ति , परन्तु विदेशीयसैनिकानाम् "लघुचरणम्" अपि अस्माभिः हल्केन न ग्रहीतव्यम्।