समाचारं

फिलिपिन्स्-सैन्येन सुबि-रीफ्-इत्यस्य "गुप्तरूपेण छायाचित्रं" गृहीतम्, जनमुक्तिसेना च तान् दूरीकर्तुं त्रीणि बम्बानि प्रहारितवती

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना दक्षिणचीनसागरे "शिरःहीनमक्षिका" इव फिलिपिन्सदेशः प्रचण्डरूपेण धावति, चीनस्य सार्वभौमत्वस्य उत्तेजनं च तीव्रं कृतवान्, चीनदेशं अधिकं हिंसकं प्रतिक्रियां दातुं बाध्यं कर्तुं लक्ष्यं प्रतीयते।

फिलिपिन्स्-देशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारंअगस्तमासस्य २२ दिनाङ्के यदा फिलिपिन्स्-देशस्य मत्स्य-जलसंसाधन-ब्यूरो (BFAR) इत्यस्य गस्ती-विमानेन फिलिपिन्स्-तट-रक्षकेन सह सहकार्यं कृत्वा सुबी-प्रस्तरस्य उपद्रवः कृतः तदा तान् दूरं चेतयितुं न्यूनातिन्यूनं त्रीणि वाराः चट्टानात् ज्वालामुखी-प्रहाराः अभवन्स्कारबोरो शोल् विषये चीन-फिलिपिन्स-देशयोः वायुसङ्घर्षस्य अनन्तरं द्वितीयवारं फिलिपिन्स्-देशस्य सैन्यविमानानि चीन-क्षेत्रस्य निरीक्षणार्थं समीपं गतवन्तः परन्तु चीन-देशेन तेषां निष्कासनं कृतम्

(चीनदेशेन चेतावनीयै द्वीपेभ्यः, चट्टानेभ्यः च न्यूनातिन्यूनं ३ संकेतज्वालाः प्रहारः कृतः)

(फिलिपिन्स् सैन्यस्य "गुप्तरूपेण छायाचित्रं गृहीतम्" सुबी रीफ्)

अगस्तमासात् आरभ्य दक्षिणचीनसागरस्य विषयस्य विस्तारार्थं फिलिपिन्स्-देशः कदापि न स्थगितवान्, तस्य प्रयत्नाः च तीव्रताम् अवाप्तवान् इति सर्वेषां कृते स्पष्टम् अस्ति । अस्य मासस्य आरम्भात् ।फिलिपिन्स्-देशेन चीनीयद्वीपेषु, सुबी-रीफ्, टिएक्सियन-रीफ्, ज़ियान्बिन्-रीफ् इत्यादिषु च टोही-क्रियाकलापं कर्तुं गस्ती-विमानानि बहुवारं प्रेषितानि, विशेषतः सुबी-रीफ्, यत् अत्यन्तं आधुनिकं कृतम् अस्ति, तत्र सैन्यसामग्रीणां बृहत् परिमाणं नियोजितम् अस्तिएकदा सः "चीनदेशः फिलिपिन्स्-क्षेत्रे बृहत्-परिमाणेन निर्माण-परियोजनानि करोति" इति अपि आरोपितवान् । अस्मिन् समये मनिला-देशः स्वस्य पुरातन-युक्तीः पुनः पुनः कृत्वा चीन-देशात् कठोर-चेतावनीम् अवाप्तवान् ।

वर्तमान स्थितिः एकदृष्ट्या स्पष्टा अस्ति——दक्षिणचीनसागरे चीनस्य फिलिपिन्सस्य च मध्ये सेकेण्ड् थॉमस शोल् इत्यत्र अस्थायी आपूर्तिव्यवस्थायाः कारणेन संक्षेपेण शिथिलतायाः अनन्तरं फिलिपिन्सस्य अयुक्ताः उत्तेजनाः अधिकाधिकं तीव्राः अभवन्, येन चीनस्य सद्भावना पृष्ठतः त्यक्ता, या सामान्यतया "निर्लज्जा" इति ज्ञायते अवश्यं चीन-देशेन सह युद्धे मनिला-देशः किमपि लाभं ग्रहीतुं न शक्नोति, चीनीय-तट-रक्षकस्य प्रतिकार-उपायानां तीव्रता अपि वर्धिता अस्ति, फिलिपिन्स्-देशः सर्वदा घातितः वा पलायितः वा भविष्यति

(चीन-फिलिपिन्स्-देशयोः समुद्रीयशक्तेः महती विषमता अस्ति)

यद् उपेक्षितुं न शक्यते तत्अमेरिकादेशस्य प्रेरणानुसारं मार्कोस्-सर्वकारः अन्धकारपक्षं यावत् गत्वा दक्षिणचीनसागरे चीनदेशेन सह "स्पर्धां" कर्तुं निश्चितः इव दृश्यतेअस्मिन् वर्षे एप्रिलमासे फिलिपिन्स्-तट-रक्षकस्य एमआरआरवी-९७०१-गस्त्य-पोतः अवैधरूपेण क्षियान्बिन्-रीफ्-जलस्य अन्तः एव स्थितवान्, यथा देशः १९९९ तमे वर्षे द्वितीय-थॉमस्-शोल्-इत्यत्र एकं निष्क्रियं युद्धपोतं जानी-बुझकर अटत्, तस्य उपयोगं "चौकी"रूपेण कृतवान् स्थितिं शोषणं कुर्वन्ति। तत्र समाचाराः सन्ति यत्...मार्कोस्-सर्वकारः अवैधरूपेण पार्कं कर्तुं द्वितीयं जहाजं क्षेत्रे प्रेषयितुं योजनां कुर्वन् अस्ति, चीन-फिलिपीन्स-देशयोः अन्येषु विवादितद्वीपेषु एतस्य पद्धतेः उपयोगं न निराकरोति

तदतिरिक्तं युक्रेनदेशे तनावस्य, अमेरिकीनिर्वाचनस्य च पूर्णरूपेण सम्मुखे वाशिङ्गटनं चीनदेशस्य प्रति दुर्बलतायाः किमपि लक्षणं दर्शयितुं न इच्छति। सद्यस्क,अमेरिकीविदेशसचिवः रक्षासचिवः च एकस्मिन् एव समये मनिलानगरं गतवन्तौ, तत्र ५० कोटि अमेरिकीडॉलर्-रूप्यकाणां सहायतासङ्कुलम् आनयत् ।अग्रे गच्छन् अमेरिकादेशः अस्मिन् वर्षे एप्रिलमासे अद्यापि सैन्यव्यायामान् बहानारूपेण उपयुज्यते स्म ।प्रक्षेपणीयः भविष्यतिमानक-6प्रथमप्रकारस्य क्षेपणास्त्रस्य, टोमाहॉक् क्षेपणास्त्रस्य च मध्यमदूरस्य क्षेपणास्त्रव्यवस्थाः उत्तरे फिलिपिन्स्-देशे स्थानान्तरिताः, मनिला-अधिकारिभिः अमेरिका-देशाय नवसैन्य-अड्डेषु सैन्य-आपूर्ति-नियोजनाय अपि अनुमतिः दत्ताअस्मिन् वर्षे उत्तरार्धे चीनस्य द्वारे अमेरिका-देशस्य, फिलिपिन्स्-देशस्य च सैन्यक्रियाकलापाः अविरामं निरन्तरं भवितुं शक्नुवन्ति इति कल्पनीयम्

(अमेरिका-सैनिकाः मनिला-बन्दरे आगच्छन्ति)

सम्प्रति चीनस्य थितुद्वीपे अद्यापि फिलिपिन्स्-देशः स्वस्य सैन्यमूलसंरचनायाः विस्तारं कुर्वन् अस्ति, यत् सः बलात् कब्जितवान्, सर्वत्र "सुदृढीकरणानि आकृष्य साहाय्यं याचयितुम्" इति देशस्य स्थितिः सह मिलित्वाभविष्ये अयं द्वीपः अमेरिका, जापान इत्यादिविदेशेभ्यः युद्धपोतानां युद्धविमानानां च कृते "स्वद्वारं उद्घाटयिष्यति" इति अधिकतया सम्भाव्यते ।एषा कार्यमाला न केवलं चीनस्य प्रादेशिकसार्वभौमत्वस्य उल्लङ्घनं कृतवती, अपितु क्षेत्रीयशान्तिं प्रति खतरा अपि जनयति स्म, सम्पूर्णे आसियानदेशे राजनैतिक-आर्थिक-सामाजिक-अस्थिरतायाः कारणम् इति कल्पयितुं न कठिनम् |.अस्य कारणात् चीनदेशस्य विदेशमन्त्रालयेन फिलिपिन्स्-देशः "आसियान-देशे एकः बहिर्मुखः" इति उक्तः ।

वस्तुतः इदानीं कृते चीनस्य फिलिपिन्स्-देशस्य प्रति दृष्टिकोणः सर्वदा एव आसीत् यत् "तस्य वचनं शृणोतु, तस्य कार्याणि च पश्यतु", लक्षित-प्रतिकार-उपायान् करोति, सर्वदा संयमं धारयति, स्वप्रतिबद्धतां पालयितुम् च सल्लाहं ददाति |.युक्रेन-मध्यपूर्वयोः युद्धानि प्रचलन्ति चेत् दक्षिणचीनसागरः अशान्तिं प्रति अवतरति चेत् यूरेशिया-देशस्य प्रमुखक्षेत्रेषु परस्परं सम्बद्धैः संघर्षैः विश्वं व्याप्तं भविष्यति, यत् द्वितीयविश्वयुद्धात् अपूर्वं वैश्विकयुद्धे परिणतुं शक्नोति

(दक्षिणचीनसागरे चीनदेशस्य निरपेक्षलाभाः सन्ति)

अतः,दक्षिणचीनसागरे चीनस्य निरपेक्षं श्रेष्ठतां दृष्ट्वा, बाह्यप्रोत्साहनस्य निवारणार्थं प्रचुरं साधनं च दृष्ट्वा अस्माकं युद्धं प्रेरयितुं कोऽपि अभिप्रायः नास्तितथापि मार्कोस् प्रशासनेन तत् स्मर्तव्यम्चीनस्य रेन'आइ-रीफ्, ज़ियान्बिन्-रीफ् इत्यादिषु द्वीपेषु, रीफेषु च तेषां परितः जलेषु च निर्विवादं सार्वभौमत्वं वर्तते, तस्य निर्णायकं कार्यवाही कर्तुं अधिकारः अस्ति चीनः प्रथमं शॉट्-प्रहारं कर्तुं न बिभेति। यदि मनिला-अधिकारिणः पश्चात्तापं कर्तुम् न इच्छन्ति तर्हि अहं पृच्छितुम् इच्छामि यत् किं अमेरिका-देशः द्वयोः मोर्चयोः युद्धाय सज्जः अस्ति ?अमेरिकीहिताय फिलिपिन्स्-सैनिकाः स्वजीवनेन मूल्यं दातुं सज्जाः सन्ति वा?