समाचारं

गाजादेशे इजरायलस्य सैन्यकार्याणां आलोचनां कृत्वा विमानात् अवतरित्वा एव ब्रिटिशपत्रकारः गृहीतः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य "स्क्वेर्" टीवी-स्थानकात् "द टाइम्स् आफ् इजरायल्" इत्यस्मात् २० दिनाङ्के प्राप्तानां समाचारानुसारं ब्रिटिश-पत्रकारः रिचर्ड मेधर्स्ट् इत्यनेन उक्तं यत् यतः सः प्यालेस्टाइन-विषये वार्ता-समाचार-कार्यं कुर्वन् आसीत्, तस्मात् सः यात्री-विमानेन लण्डन्-हीथ्रो-नगरम् आगतः सः गृहीतः विमानस्थानकस्य अनन्तरं पुलिसैः प्रश्नोत्तराय निरुद्धः।

मेधर्स्ट् इत्यनेन उक्तं यत् ब्रिटिशपुलिसः तस्मै अवदत् यत् सः ब्रिटिश-आतङ्कवादविरोधी-अधिनियमस्य धारा १२ उल्लङ्घनस्य शङ्का अस्ति। "निषिद्धसङ्गठनस्य समर्थनार्थं" विश्वासं प्रकटयितुं वा कार्यवाही कर्तुं वा कानूनम् आपराधिकं अपराधं करोति इति प्रतिवेदने उक्तम्।

ब्रिटिश पत्रकार रिचर्ड मेधर्स्ट स्रोत : सामाजिक मञ्च एक्स

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-परिक्रमे मेधर्स्ट्-इत्यनेन गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमस्य आलोचना कृता, यतः सः प्यालेस्टिनी-देशस्य विरुद्धं "नरसंहारं" करोति इति विश्वासं कृतवान् लेखलेखनं भाषणं च दत्त्वा सः पाठकान् विभिन्नानां प्यालेस्टिनीप्रतिरोधसङ्गठनानां मध्ये भेदानाम् परिचयं कृतवान्, यत्र प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनम् (हमास) अपि अस्ति, यत् ब्रिटिश-सर्वकारेण "आतङ्कवादी-सङ्गठनम्" इति निर्दिष्टम् आसीत् १९ अगस्त दिनाङ्के सः सामाजिकमञ्चे X इत्यत्र पोस्ट् कृतवान् यत् सः मन्यते यत् सः यूके-देशे "अस्मिन् कानूनी प्रावधानेन गृहीतः प्रथमः पत्रकारः" अस्ति ।

एकस्मिन् भिडियायां मेधर्स्ट् विमानस्थानके स्वस्य अनुभवस्य विवरणं दत्तवान् यत् विमानस्य निर्गमनसमये षड्भिः पुलिस-अधिकारिभिः सः हस्तकपाटं कृतवान् ततः प्रायः २४ घण्टाः यावत् निरुद्धः, प्रश्नोत्तरं च कृतवान् तस्य विवरणानुसारं प्रथमं पुलिसैः तस्य मोबाईल-फोनः जप्तः, कतिपयानि घण्टानि यावत् तस्य परिवारं सूचयितुं न अनुमन्यते स्म । १० निमेषेषु द्विवारं तस्य अन्वेषणं कृतम्, तस्य सामानं, पत्रकारानां कार्याय आवश्यकं उपकरणं च अन्वेषितम् । सः अपि दावान् अकरोत् यत् सः मानवनिवासार्थं अयोग्यः इति मन्यमानस्य एकान्तकोष्ठके स्थापितः अस्ति, शौचालयं गच्छन् अपि सः कॅमेराभिः निरीक्षितः इति

मेधर्स्ट् इत्यनेन उक्तं यत् यद्यपि सः तस्मिन् समये पत्रकारः इति परिचयं दत्तवान् तथापि समग्रप्रक्रिया "तस्य भयङ्करीकरणाय, अपमाननाय, अमानवीयीकरणाय च" निर्मितवती इति भासते अपि च जलसहिताः तस्य बहवः मूलभूताः अनुरोधाः पुलिसैः विलम्बिताः, येन तस्य घबराहटः वर्धते स्म ।

"एतत् जानी-बुझकर मम मनोवैज्ञानिकरूपेण असहजतां जनयितुं कृतम्... अहं आतङ्कवादी नास्मि, अहं (ब्रिटिश) राजनयिकानां परिवारात् आगतः, अहं च युद्धविरोधी इति पालितः अस्मि" इति सः भिडियोमध्ये अवदत् आतङ्कवादस्य निन्दां कुर्वन्ति।

"प्यालेस्टिनी-गाजा-पट्टिकायां मानवीयसंकटः विश्वस्य सर्वाधिकं तात्कालिकं वार्ता-घटना एव अस्ति। तथापि, इदं प्रतीयते यत् कस्यापि टिप्पणीयाः... उच्चतम-क्रमस्य अपराधः इति दुर्व्याख्या कर्तुं शक्यते , "पत्रस्वतन्त्रतायाः अभिव्यक्तिस्वातन्त्र्यस्य च उपरि वस्तुतः आक्रमणं भवति। अयं देशः अस्माकं सर्वकारस्य नरसंहारस्य सहभागितायाः विरुद्धं जनाः न वक्तुं प्रयतन्ते इति प्रयत्नाः तीव्रतरं कुर्वन् अस्ति।

इजरायल्-देशस्य टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् मेधर्स्ट्-महोदयस्य विडियो-मञ्च-अकाउण्ट्-इत्यस्य प्रोफाइल-अनुसारं सः सिरिया-देशस्य दमिश्क-नगरे जन्म प्राप्य आङ्ग्ल-फ्रेञ्च्-जर्मन्-अरबी-भाषां च प्रवाहपूर्णतया वक्तुं शक्नोति सः स्वतन्त्रः पत्रकारः अस्ति तथा च लेबनानदेशस्य "स्क्वायर" टीवी-स्थानकस्य कृते लिखितवान् यत् इजरायल-सर्वकारेण निरुद्धं अवरुद्धं च अभवत् सः इराणस्य प्रेसटीवी तथा रूस टुडे (RT) इत्येतयोः कृते अपि कार्यं कृतवान्