समाचारं

शिन्जिरो कोइजुमी मासस्य अन्ते एव जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीं घोषयिष्यति, यत् सम्प्रति निर्वाचनेषु सर्वोच्चम् अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन अद्यैव लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागग्रहणं त्यक्त्वा प्रधानमन्त्रिपदस्य राजीनामा भविष्यति इति घोषितस्य अनन्तरं उत्तराधिकारिणः कृते युद्धं आरब्धम् अस्ति अनेके जापानीमाध्यमेन पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो तस्य सहभागितायाः घोषणां करिष्यति इति मासस्य अन्ते लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने ।

जापानस्य क्योडो न्यूज् इत्यनेन प्रासंगिकस्रोतानां उद्धृत्य २२ तमे दिनाङ्के उक्तं यत् सितम्बरमासे जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य विषये शिन्जिरो कोइजुमी आगामिसप्ताहस्य उत्तरार्धे एव स्वस्य उम्मीदवारीं घोषयितुं योजनां करोति, समन्वयः च आरब्धः एव। टीबीएस टीवी टोक्यो इत्यस्य २३ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं शिन्जिरो कोइजुमी ३० अगस्तदिनाङ्के पत्रकारसम्मेलने सत्ताधारीदलस्य राष्ट्रपतिनिर्वाचने स्वस्य सहभागितायाः घोषणां करिष्यति।

शिन्जिरो कोइजुमी पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः अस्ति सः २००९ तमे वर्षे कानागावा-प्रान्तस्य ११ तमे मण्डले प्रतिनिधिसभायाः सदस्यत्वेन निर्वाचितः अभवत्, अधुना सः पर्यावरणमन्त्रीरूपेण कार्यं कृतवान् अबे मन्त्रिमण्डले योशिहिदे सुगामन्त्रिमण्डले च । क्योडो न्यूज इत्यनेन उक्तं यत् कोइजुमी इत्यनेन पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य समर्थनं प्राप्तम्, यः "गुटेभ्यः मुक्तिं प्राप्तुं" प्रस्तावम् अयच्छत्, तथैव प्रमुखानां युवानां च दलस्य सदस्यानां समर्थनं प्राप्तवान्, २० अनुशंसकानां सुनिश्चितीकरणस्य विषयः च स्थापितः अस्ति।

जापानीमाध्यमानां समाचारानुसारं आर्थिकसुरक्षामन्त्री सनाए ताकाइची अपि आगामिसप्ताहे स्वस्य उम्मीदवारीयाः आधिकारिकरूपेण घोषणां कर्तुं योजनां करोति।

कोइजुमी जापानीजनमतस्य सुप्रसिद्धः अस्ति तथा च "योमिउरी शिम्बुन्" राष्ट्रियमतनिर्वाचने अग्रिमप्रधानमन्त्री भवितुं प्रियः इति सूचीकृतः अस्ति निक्केई न्यूज तथा टीवी टोक्यो इत्यनेन अगस्तमासस्य २१, २२ दिनाङ्केषु मतदानं कृतम् ।परिणामेषु ज्ञातं यत् कोइजुमी २३% समर्थनदरेण सर्वाधिकं लोकप्रियः उम्मीदवारः अभवत्, तदनन्तरं जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा इत्यनेन सह... २३% समर्थनदरः, यः जुलैमासस्य सर्वेक्षणे प्रथमस्थानं प्राप्तवान् । ताकाइची सनाए ११% समर्थनेन तृतीयस्थानं प्राप्तवान् ।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं प्रतित्रिवर्षेषु भवति । किशिदा फुमिओ इत्यस्याः वर्तमानकार्यकालः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नियमानुसारं राष्ट्रपतिनिर्वाचनं २० सेप्टेम्बर् तः २९ पर्यन्तं भविष्यति। आधिकारिकः १५ दिवसीयः अभियानकालः १२ सितम्बर् दिनाङ्कात् आरभ्यते। निर्वाचनमतदानं गणना च २७ सितम्बर् दिनाङ्के भविष्यति।

शिन्जिरो कोइजुमी इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीयाः घोषणायाः अनन्तरं जापानस्य राजनैतिकपरिदृश्यं नूतनं मोक्षबिन्दुं प्रारभ्यते। शिन्जिरो कोइजुमी इत्यस्य उम्मीदवारी न केवलं तस्य पितुः जुनिचिरो कोइजुमी इत्यस्य राजनैतिकविरासतां वहति, अपितु जापानीराजनीत्यां नूतनपीढीयाः परिवर्तनस्य सम्भावनायाः प्रतीकं भवति आगामिषु सप्ताहेषु सः कथं प्रदर्शनं करोति, दलस्य विभिन्नगुटानाम् एकीकरणं सफलतया कर्तुं शक्नोति वा इति द्रष्टव्यम् अस्ति।