समाचारं

इदं १८६४ तमे वर्षे ली होङ्गझाङ्गस्य उपपत्नी डोङ्गमेइ इत्यस्याः छायाचित्रम् अस्ति सा १६ वर्षीयः आसीत्, कस्यापि महिलातारकस्य इव सुन्दरी च आसीत् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली होंगझाङ्गस्य उपपत्नी डोङ्गमेई

१८६४ तमे वर्षे ली होङ्गझाङ्गस्य उपपत्नी डोङ्गमेइ इत्यनेन तस्य फोटो गृहीतम् । यदा एतत् फोटो गृहीतम् आसीत् तदा डोङ्गमेई इत्यस्याः आयुः १.६८ मीटर् आसीत्, तस्याः रूपं च वर्तमानस्य महिलातारकाणां इव उत्तमम् आसीत् तस्मिन् समये छायाचित्रग्रहणम् अत्यन्तं विलासपूर्णं कार्यं आसीत्, केवलं धनिनः, शक्तिशालिनः च एव तस्य आनन्दं लब्धुं शक्नुवन्ति स्म । अस्मिन् समये ली होङ्गझाङ्ग् ४१ वर्षीयः आसीत्, डोङ्गमेइ इत्यस्मात् २५ वर्षाणि वयसि आसीत् ।

अस्य फोटो कृते डोङ्गमेई दक्षिणहस्ते रुमालं वामहस्ते तन्तुव्यजनं च धारयन् सावधानतया परिधानं कृतवती इति द्रष्टुं शक्यते । तदतिरिक्तं काष्ठरेलिंग् इत्यत्र हुक्काः स्थापिताः भवन्ति । तस्मिन् समये हुक्का-धूम्रपानं धनिक-शक्तिशालिनां मध्ये प्रचलति स्म, तस्य बहुप्रार्थितः च आसीत् ।

ली होंगझांग

सूचनानुसारं डोङ्गमेई झेजियांगनगरस्य अस्ति सा मूलतः एकस्य आधिकारिकपरिवारस्य पुत्री आसीत्, परन्तु पश्चात् पारिवारिकदरिद्रतायाः कारणात् झाओ जिओलियनस्य पार्श्वे दासी अभवत् । तस्याः सावधानीपूर्वकं कार्यस्य कारणात् डोङ्गमेई क्रमेण झाओ जिओलियनस्य व्यक्तिगतदासी, तस्याः विश्वसनीयजनानाम् एकः च अभवत् । यदि भवान् ली होङ्गझाङ्गस्य जीवनं जानाति तर्हि भवान् ज्ञास्यति यत् झाओ जिओलियन् तस्य सौतेया माता अस्ति।

झाओ जिओलियन् इत्यस्य जन्म १८३९ तमे वर्षे अनहुई-प्रान्तस्य ताइहू-मण्डले एकस्मिन् प्रमुखे परिवारे अभवत् ।तस्याः पितामहः झाओ वेङ्काई आसीत्, यः जियाकिङ्ग्-नगरस्य प्रथमवर्षे प्रथमाङ्कस्य विद्वान् आसीत् झाओ वेंकाई इत्यस्य आरम्भात् आरभ्य झाओ परिवारस्य चत्वारि अपि पीढयः जिन्शी-पुरस्कारं प्राप्तवन्तः । अधुना विवाहाः सर्वेऽपि सुसङ्गतपरिवारस्य विषये एव भवन्ति, विशेषतः सामन्तसमाजस्य कारणतः सा विवाहं कर्तुं असमर्था अभवत्

वर्तमानपदानां अनुसारं झाओ जिओलियनः एकः मानकः "उच्छिष्टः बालिका" अस्ति । अस्मिन् सन्दर्भे पूर्वमेव प्रसिद्धः ली होङ्गझाङ्गः प्रादुर्भूतः । झाओ जिओलियनस्य पिता झाओ ज़ुआन् दाओगुआङ्ग्-काले जिन्शी आसीत् सः ली होङ्गझाङ्ग् च हानलिन्-अकादमीयां कर्मचारीः अभवताम्, अनन्तरं एकत्र रेजिमेण्ट्-प्रशिक्षणस्य आयोजनार्थं स्वगृहं प्रत्यागतवन्तौ तस्मिन् एव काले द्वयोः सहकारिणः अन्हुईजनाः सन्ति, अत्यन्तं निकटसम्बन्धः च अस्ति ।

१८६१ तमे वर्षे ली होङ्गझाङ्गस्य प्रथमा पत्नी झोउ इत्यस्याः मृत्योः कारणात् बाल्यकालात् एव परस्परं परिचितौ आस्ताम्, तस्याः मृत्योः कारणात् ली होङ्गझाङ्गः विध्वस्तः अभवत् । ऐतिहासिक अभिलेखानुसारं झोउ ली होङ्गझाङ्गस्य शिक्षकस्य झोउ जुचु इत्यस्य भगिनी अस्ति सा ली होङ्गझाङ्ग इत्यस्मात् २ वर्षाणि वयसि अस्ति । झोउ जुचुः ली होङ्गझाङ्गस्य अतीव प्रशंसाम् अकरोत् तस्य विश्वासः आसीत् यत् अस्य छात्रस्य उद्यमशीलता प्रबलः अस्ति, अतः सः विवाहस्य व्यवस्थां कृतवान् ।

झाओ जिओलियन

झोउ इत्यस्य ली होङ्गझाङ्ग इत्यनेन सह विवाहानन्तरं दम्पत्योः सामञ्जस्यपूर्णः सम्बन्धः अभवत्, ततः परं द्वौ पुत्रौ जातः । भवन्तः अवश्यं ज्ञातव्यं यत् तस्मिन् समये महिलाभिः परिवारपङ्क्तिं वहितुं महत्त्वपूर्णं दायित्वं वहितव्यम् आसीत्, परन्तु झोउ इत्यनेन द्वौ पुत्रौ प्रसवस्य अनन्तरं ली होङ्गझाङ्ग इत्यनेन सह तस्याः सम्बन्धे किमपि प्रभावः न अभवत् प्रसिद्धि-सौभाग्यस्य अनुसरणस्य अतिरिक्तं ली होङ्गझाङ्गः यौवनकाले पारिवारिकजीवने अपि महत् ध्यानं दत्तवान् ।

१८६१ तमे वर्षे ग्रीष्मर्तौ यदा ली होङ्गझाङ्गः जियाङ्गक्सी-प्रान्ते रावझोउ-प्रान्ते गच्छति स्म तदा सः स्वस्य गृहनगरे दूरं स्थितौ स्वपुत्रौ द्वौ काव्यं लिखितवान् यत् -

"अर्धायुषः सेनायाम् प्रवेशः सुकरः, जगतः यात्रा च कठिनः। चन्द्रं दृष्ट्वा चन्द्रं रोदयन्तः बालकाः एव तत् कर्तुं शक्नुवन्ति। मम पितामहः सैन्यवेषं उद्धृत्य च प्रश्नान् पृच्छितुं दीपस्य पुरतः परितः उपविश्य देवदूतः कविः वसन्तशिलायां शयानः अस्ति, युन् शेङ्ग ओन्ली पोस्ट् शिक्षयति।"

ली होङ्गझाङ्ग परिवार (भाग) ९.

एतत् काव्यं लिखित्वा मासद्वयं न्यूनं यावत् झोउ व्याधिना मृतः । अग्रिमवर्षद्वये ली होङ्गझाङ्गः सैन्यकार्येषु अतिव्यस्तः आसीत् यत् सः स्वस्य व्यक्तिगतविवाहस्य पालनं कर्तुं न शक्नोति स्म, अतः सः पुनः कदापि विवाहं न कृतवान् अस्मिन् काले तस्य मुख्यं कार्यं स्वस्य गृहनगरे अन्हुई-नगरे लीग-प्रशिक्षणस्य आयोजनम् आसीत्

१८६४ तमे वर्षे जनवरीमासे ली होङ्गझाङ्गः आधिकारिकतया झाओ जिओलियन इत्यनेन सह विवाहं कृतवान्, यः तस्मात् १५ वर्षाणि कनिष्ठः आसीत्, डोङ्गमेई दहेजदासीरूपेण कार्यं कृतवान्, अन्ततः तस्य उपपत्नी अभवत् । ली होङ्गझाङ्गस्य झाओ जिओलियनस्य च त्रयः पुत्राः एकः पुत्री च आसीत्, यथा ली जिंगशु, ली जिंग्युआन्, ली जिंगमाइ, ली जुकिउ च, येन ली परिवारस्य पारिवारिकवंशस्य निरन्तरता कार्यं सम्पन्नम्

सम्भवतः ली होङ्गझाङ्गस्य पुनर्विवाहस्य अनन्तरं तस्य आधिकारिकं करियरं परिवारश्च समृद्धः अभवत् सः किङ्ग् राजवंशस्य उत्तरार्धे महत्त्वपूर्णः अधिकारी अभवत् तथा च सः क्रमशः जियांग्सु-नगरस्य गवर्नर्, झीली-नगरस्य गवर्नररूपेण कार्यं कृतवान् । तथा च समवर्तीरूपेण बेइयाङ्गस्य वाणिज्यमन्त्रीरूपेण सः डिप्लोमा प्राप्तवान् सः हुआडिया विश्वविद्यालयस्य स्नातकः आसीत् तथा च प्रथमश्रेणीयाः सु यिबो इति उपाधिः प्राप्तवान् ।

ली होंगझांग

एकः विवरणः अस्ति यत् झाओ जिओलियन् एकस्मात् प्रमुखपरिवारात् आगता अस्ति तथा च सा विवाहात् पूर्वं कदापि कस्यचित् सेवां न कृतवती अतः ली होङ्गझाङ्गः विशेषतया स्वश्वश्रूः परिवारस्य अन्यैः सदस्यैः सह स्वस्य सम्बन्धस्य विषये चिन्तिता आसीत् अतः ली होङ्गझाङ्गः स्वस्य चिन्तानां विषये पूर्वमेव स्वपरिवारस्य सदस्येभ्यः अवदत्, सर्वे झाओ जिओलियन इत्यस्य विषये अधिकं सहिष्णुतां प्राप्नुयुः इति आशां च कृतवान् ।

ली होङ्गझाङ्गः "The Family Biography of the Late Sister Mrs. Zhang" इति ग्रन्थे स्पष्टतया लिखितवान् यत् "यदा वुझोङ्गः शान्तः अभवत् तदा अहं मम मातरं मम पोषणार्थम् आनयम्, मम भगिनी च मम सेवां कर्तुं आगता। मम सौतेयभ्राता मम मातुः परिचितः नासीत् -श्वश्रूः दैनन्दिनजीवनं, मम मातुः इच्छानुसारं न भविष्यति इति च अतीव चिन्तितः आसीत् मम भगिनी अहं तां पार्श्वेतः मार्गदर्शनं कृतवान्, अतः श्वश्रूः स्नुषा च अतीव सामञ्जस्यपूर्वकं मिलितवन्तौ। ” इति ।

ली होंगझांग श्मशान घाट

परन्तु झाओ जिओलियनस्य मृत्योः अनन्तरं ली होङ्गझाङ्गस्य जीवनं क्रमेण तले पतित्वा असंख्य बदनामीं सहितुं आरब्धम् । १८९२ तमे वर्षे झाओ जिओलियन् इत्यस्य ५३ वर्षे व्याधिना मृत्युः अभवत् । १९०१ तमे वर्षे ली होङ्गझाङ्ग इत्यस्य ७८ वर्षे बीजिंग-नगरे रोगात् मृतः । उल्लेखनीयं यत् ली होङ्गझाङ्गः स्वस्य मृत्योः पूर्वं स्वस्य अन्तिमवचनं त्यक्तवान्, सः च झाओ जिओलियान् इत्यनेन सह एकत्र दफनम् इच्छति स्म ते हेफेई-नगरस्य पूर्वदिशि पञ्चदशमाइलदूरे स्थिते डाक्सिङ्गजी-नगरे एकत्र दफनाः आसन्