समाचारं

उदग़रित! मानकविभागात् सैन्यस्तरपर्यन्तं: कुओमिन्ताङ्गयुवासेनायाः २०७ तमे विभागस्य विस्तारस्य उपकरणलाभानां च

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं जानीमः यत् जापानविरोधीयुद्धस्य उत्तरार्धे कुओमिन्ताङ्ग-सेना युवासेनायाः आयोजनं कृतवती प्रशिक्षितवती च , अतिरिक्त-रेजिमेण्ट्-द्वयं २०८-विभागे, २०९-विभागे च आवंटितम् ।

यद्यपि युवासेनायाः सामान्यसैनिकानाम् अपेक्षया उत्तमाः सैनिकाः, उत्तमाः शस्त्राणि, उत्तमः उपचारः च अस्ति तथापि वस्तुतः सा जापानविरोधी युद्धक्षेत्रं न गता

जापानविरोधीयुद्धस्य विजयानन्तरं उपरि उल्लिखितानां अधिकांशयुवासेनाविभागानाम् विच्छेदनं जातम्, परन्तु तेषां विलीनीकरणं कृत्वा मूलविभागानाम् संरचनायाः आधारेण नूतनानां युवासेना-एककानां रूपेण पुनर्गठनं कृतम्, यत्र २०२-विभागः, २०३ विभागः, २०५ तमः विभागः, २०६तमः विभागः, तथा २०७तमः विभागः , २०८तमः विभागः ।

एतेषु विभागेषु २०७ तमे विभागस्य स्थितिः अत्यन्तं विशेषा अस्ति, यतः अयं विभागः अतीव प्राक् नूतनषष्ठसेनायाः कृते नियुक्तः आसीत्, एवं च युवासेनाव्यवस्थायाः विच्छिन्नः अभवत् , तथा च युवासेनायाः एकः विभागः आसीत् यत् अस्माकं सेनायाः सह युद्धं कर्तुं प्रारम्भिकाः सैनिकाः आसन् ।

अस्य विभागस्य अस्तित्वम् अतीव विशेषम् अस्ति, यतः प्रारम्भे अस्य अधिकारक्षेत्रे केवलं त्रीणि पदातिदलानि आसन् वस्तुतः एतत् मानकविभागस्य संरचना आसीत्, यस्य कुलबलं १०,००० तः अधिकम् आसीत्

यतो हि तस्मिन् समये ईशान्यदिशि अधिकांशः कुओमिन्ताङ्ग-सैनिकाः तोपसैनिकाः आसन्, अतः प्रारम्भिकः २०७-विभागः वस्तुतः स्पष्टः नासीत्

परन्तु तदनन्तरं २०७ तमे विभागस्य विकासः पुनः संगठितविभागस्य दिशि अभवत्

अस्य विषये किं विशेषं वर्तते यत् ईशानयुद्धक्षेत्रे कुओमिन्ताङ्गसेना मूलतः कोर-विभागसङ्गठनम् अस्ति, पूर्वचीन-मध्यमैदानी-वायव्य-युद्धक्षेत्रेषु इव पुनर्गठित-विभाग-मञ्चं न गता

पूर्वोक्तेषु युद्धक्षेत्रेषु अपि पुनर्गठितविभागाः मूलसेनाभ्यः पुनर्गठिताः अभवन् ।

परन्तु युवासेनायाः २०७ तमः विभागः वस्तुतः मानकविभागात् कोरस्तरस्य पूर्णतया एकीकृतविभागे विस्तारितः आसीत् ।

न केवलं पूर्वोत्तर-कुओमिन्ताङ्ग-सेनायाः व्यवस्थायाः अन्तः शस्त्राणि प्राप्तुं शक्नोति, अपितु लाभं प्राप्तुं युवा-सेनायाः नाम्नः उपरि अपि अवलम्बते अतः अस्य विभागस्य बलं उपकरणं च तुल्यकालिकरूपेण पर्याप्तम् अस्ति ३५,००० यावत् अभवत् ।

शस्त्राणां उपकरणानां च दृष्ट्या २०७ तमे विभागे अपि अतीव प्रचुरता अस्ति यथा १९४७ तमे वर्षे शरदऋतुतः प्राप्तानि आँकडानि दर्शयन्ति यत् अस्मिन् विभागे विविधप्रकारस्य लघुमशीनगनाः सन्ति येषु ३६६ ३०/३०३ कैलिबरस्य सन्ति ७ नवकैलिबर् संस्करणे ७४८ बन्दुकाः सन्ति ।

स्पष्टतया, पूर्वं विस्तारात् पूर्वं २०७ तमे विभागस्य मूलं लघुमशीनगनं भवति, उत्तरं विस्तारस्य अनन्तरं नवनिर्मितं लघुमशीनगनं भवति, यत् स्वदेशीयरूपेण निर्मितं ७९ तमे लघुमशीनगनं वा ७९ तमे बोरान् वा भवितुम् अर्हति

अतः एते ११०० तः अधिकाः लघुमशीनगनाः कथं वितरिताः भवन्ति ?

प्रथमं मूलभूतविन्यासानुसारं तत्कालीनस्य कुओमिन्ताङ्गसेनायाः प्रत्यक्षसैनिकाः दलानाम् कृते लघुमशीनगनैः सुसज्जिताः आसन् अर्थात् प्रत्येकं पदातिदलम् एकेन लघुमशीनगनेन सुसज्जितम् आसीत्

एकस्मिन् पदातिसङ्घस्य ३ पदातिदलाः ९ पदातिदलाः च सन्ति, येषु ९ लघुमशीनगनैः सुसज्जिताः सन्ति ।

एकस्मिन् पदातिदलस्य ३ पदातिदलानि ९ पदातिकम्पनयः च सन्ति, येषु ८१ लघुमशीनगनानाम् आवश्यकता भवति ।

तस्मिन् समये युवासेनायाः २०७ तमे विभागस्य विस्तारः ३ ब्रिगेड् ९ पदातिरेजिमेण्ट् इति स्तरं यावत् अभवत् अतः सम्पूर्णस्य विभागस्य पदातिसङ्घस्य ७२९ लघुमशीनगनानाम् आवश्यकता आसीत्

परन्तु यथा वयं उपरि दृष्टवन्तः, तस्य वास्तविकं लघुमशीनगनानाम् संख्या १,११४ यावत् अभवत्, यत् ३८५ तः अधिका अस्ति ।

एतानि लघुयन्त्रबन्दूकानि कुत्र सुसज्जितानि सन्ति ?

युवासेनायाः प्रारम्भिकस्थापनं भारते स्थितानां सैनिकानाम् आधारेण आसीत्, परवर्तीविस्तारप्रक्रियायां एतत् विशेषता बहु परिवर्तनं न जातम्, मूलतः पूर्वोत्तरे तोपसैनिकैः सह सङ्गतम् आसीत्

अमेरिकनसशस्त्रसेनायाः लक्षणं यत् तेषु तान्त्रिकसेवादलेषु पर्याप्तसङ्ख्यायां लघुमशीनगनैः अपि सुसज्जिताः सन्ति

युवासेनायाः २०७ तमे विभागे प्रत्यक्षतया सम्बद्धानां सैनिकानाम् अत्यधिकसंख्या अस्ति ।

अन्येषु शब्देषु, विभागस्य प्रत्यक्षतया १ दलं, प्रत्यक्षतया ब्रिगेड्-अन्तर्गतं ३ दलं, रेजिमेण्ट्-अन्तर्गतं ९ दलं च सन्ति, येषां पृष्ठतः दर्जनशः सहायक-दलानि, कम्पनयः च सन्ति

प्रत्येकं सहायकदलं कम्पनी च कतिपयैः लघुमशीनगनैः सुसज्जिता भवति, ये अतिरिक्तानि ३८५ लघुमशीनगनाः अवशोषयितुं शक्नुवन्ति ।

अतः एतस्य परिणामः अभवत् यत् पूर्वोत्तरकुओमिन्ताङ्गसेनाविभागः सहस्राधिकैः लघुमशीनगनैः सुसज्जितः आसीत् ।

तथा च एषा स्थितिः सम्पूर्णे पूर्वोत्तरराष्ट्रीयसेनाव्यवस्थायां अद्वितीया अस्ति। किन्तु अन्येषां सैनिकानाम् सामान्यसेना-विभागप्रतिष्ठानानि सन्ति!

१९४८ तमे वर्षे लिआओशेन्-युद्धे २०७ तमे डिविजनस्य एकः ब्रिगेड् लिआओ याओक्सियाङ्ग्-इत्यस्य रेजिमेण्ट्-सहितः अभवत्, पश्चिमे लिओनिङ्ग्-नगरे च तस्य विनाशः अभवत्, तदनन्तरं शेन्याङ्ग-युद्धे तस्य विनाशः अभवत्

२०७ तमे विभागस्य विनाशेन सह तया सुसज्जिताः सहस्राणि मशीनगनाः अस्माकं सेना गृहीताः, डोङ्ग्ये सेनायाः समृद्धाः च अभवन्, तदनन्तरं मुक्तियुद्धे च भूमिकां निर्वहन्ति स्म