समाचारं

१९५१ तमे वर्षे चेन् यी इत्यनेन शङ्घाई इत्यस्य पुनर्गठनं कृत्वा ८४ वर्षीयं हुआङ्ग् जिन्रोङ्ग् इत्यस्मै वीथिषु झाडं कर्तुं पृष्टम् : चेन् यी वास्तवमेव भयानकः अस्ति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९५१ तमे वर्षे चेन् यी इत्यनेन शाङ्घाई-नगरस्य मेयरः नियुक्तः, तस्य पुरातनस्य शाङ्घाई-नगरस्य आधिकारिकरूपेण सुधारः कृतः । सामान्यजनाः क्रमेण प्रतिक्रियां दत्तवन्तः, शिकायतपत्राणि च क्रमेण आगच्छन्ति स्म ।

तस्य क्रमणं कृत्वा कर्मचारिणः ज्ञातवन्तः यत् जनसमूहस्य सर्वाधिकं प्रतिवेदनं प्राप्तः व्यक्तिः हुआङ्ग जिन्रोङ्गः अस्ति ।

चेन् यी किञ्चित् लज्जितः अभवत् । हुआङ्ग हुआङ्ग्रोङ्गः शङ्घाईनगरस्य प्रथमक्रमाङ्कस्य दिग्गजः अस्ति एकदा सः स्पृष्टः अभवत् तदा सर्वेभ्यः पक्षेभ्यः हंगामा अवश्यमेव भविष्यति।

किञ्चित् चिन्तनानन्तरं चेन् यी इत्यनेन एकः चतुरः विचारः आगतः यत् हुआङ्ग जिनरोङ्गः वीथिषु झाडं कर्तुं ददातु!

यदा लाओ जियाङ्गः तत् श्रुतवान् तदा सः हसितुं न शक्तवान् तथा च अवदत् यत् "चेन् यी इत्ययं एतावत् भोग्यः अस्ति!"

हुआङ्ग जिन्रोङ्गः कः अस्ति ? किमर्थं जन आक्रोशं जनयति ? चेन् यी इत्यस्य रणनीतिः कार्यं करोति वा ?

हुआङ्ग हुआङ्ग्रोङ्गस्य विचाराः

१९४९ तमे वर्षे जनमुक्तिसेना नदीपार-अभियानं प्रारभ्य शाङ्घाई-नगरं प्रति प्रस्थितवती ।

लाओ जियाङ्गः अन्तिमं खातप्रयत्नः कर्तुं निश्चितः आसीत् । सः ताङ्ग एन्बो इत्येतत् प्राप्य अमेरिकनसेनायाः पुनः आनेतुं प्रतीक्षमाणः षड्मासान् यावत् शाङ्घाईनगरे स्थातुं आदेशं दत्तवान् ।

यद्यपि ताङ्ग एन्बो सर्वदा चियाङ्ग काई-शेकस्य निष्ठावान् समर्थकः एव अस्ति तथापि अस्मिन् क्षणे तस्य चियाङ्ग काई-शेकस्य वचने शङ्का कर्तव्या आसीत् ।

जनमुक्तिसेनायाः कोटिकोटिसैनिकाः सन्ति यदि सः शङ्घाईनगरे स्थितः अस्ति तर्हि सः व्यर्थं मृत्यवे न प्रतीक्षते वा?

लाओ जियाङ्गः तस्य स्कन्धे आलिङ्गितवान्, सान्त्वनं च दत्तवान् यत् - "मा चिन्तय, मया भवतः कृते निर्गमनमार्गः पूर्वमेव चिन्तितः" इति ।

वस्तुतः त्रयाणां प्रमुखयुद्धानां अनन्तरं चियाङ्ग् काई-शेक् इत्यनेन गम्भीरस्थितिः अवगतवती, तस्मात् सः ताइवानदेशं प्रति पलायनस्य योजनां कर्तुं आरब्धवान् ।

परन्तु सः शङ्घाई-नगरस्य एतत् निधिं अन्येभ्यः त्यक्तुं न इच्छति स्म ।

शाङ्घाईनगरे स्थापनार्थं केवलं कुओमिन्टाङ्गस्य बलं निश्चितरूपेण पर्याप्तं नास्ति ।

शाङ्घाईनगरे विविधाः बलाः उलझिताः, शक्तिशालिनः च सन्ति । यदि ते जनमुक्तिसेनायाः प्रतिरोधं कर्तुं प्रेरयितुं शक्यन्ते तर्हि शाङ्घाई-नगरं निश्चितरूपेण किञ्चित्कालं यावत् जनमुक्तिसेनायाः हस्ते न पतति।

अतः सः शाङ्घाई-नगरस्य सर्वेषां वर्गानां टाइकून्-जनानाम् उपरि निरन्तरं विजयं प्राप्तुं आरब्धवान्, यत्र डु युएशेङ्ग्, हुआङ्ग् हुआङ्ग्रोङ्ग् इत्यादयः आसन् । प्रथमं एते दिग्गजाः अस्माकं सेनायाः शत्रवः भवितुम् न इच्छन्ति स्म, न च चियाङ्ग काई-शेकस्य कृते कार्यं कर्तुं इच्छन्ति स्म ।

ततः लाओ जियाङ्गः तेषां पुरातनं स्कोरं खनित्वा धमकीम् अयच्छत् यत् "१९२७ तमे वर्षे भवता अन्येषां बहु लक्ष्यं कृतम्। यदा जनमुक्तिसेना नगरं प्रविष्टवती तदा किं भवन्तः वास्तवमेव मन्यन्ते यत् भवन्तः फलं लब्धुं शक्नुवन्ति?

उपस्थिताः सर्वे अपराधबोधं अनुभवन्ति स्म । कुओमिन्टाङ्गस्य साम्यवादीदलस्य च प्रथमसहकार्यस्य भग्नतायाः अनन्तरं ते कुओमिन्ताङ्गस्य अस्माकं दलस्य बहवः सदस्यान् मारयितुं साहाय्यं कृतवन्तः एव ।

यदा जनमुक्तिसेना शाङ्घाईनगरे प्रविशति तदा तेषां प्रथमः परिसमापनः अवश्यमेव भविष्यति।

किञ्चित् बाध्यतायाः प्रेरणायाश्च अनन्तरं चियाङ्ग् काई-शेक् मृत्युभयेन हाङ्गकाङ्ग-ताइवान-देशयोः पलायितवान्, ते चियाङ्ग-काई-शेक्-इत्यनेन मोहिताः भूत्वा अस्माकं सेनायाः सम्मुखीभवितुं च योजनां कृतवन्तः ।

केवलं अल्पसंख्याकाः धीराः जनाः एव चिन्तयन्ति यत् अस्माकं सेनायाः समक्षं कथं आत्मसमर्पणं कर्तव्यम् इति, यत्र हुआङ्ग हुआङ्ग्रोङ्ग् अपि अस्ति ।

अस्माकं सेनायाः नदीपार-अभियानस्य आरम्भात् बहुपूर्वं केन्द्रसर्वकारेण "एतेषां शाङ्घाई-समूहस्य सदस्यानां व्यवहारः कथं करणीयः" इति चर्चा कृता आसीत् ।

एतेषु गणेषु जनाः एतावन्तः शक्तिशालिनः इति सर्वेषां विश्वासः आसीत् यत् यदि ते एकदा एव निर्मूलिताः भवन्ति तर्हि ते अवश्यमेव अशान्तिं जनयिष्यन्ति इति । तान् स्थापयित्वा शाङ्घाई-नगरस्य भविष्यस्य निर्माणाय लाभः भविष्यति ।

अन्ततः केन्द्रीयसमित्या एतेषु जनासु कार्यं कृत्वा अस्माकं दलेन तेषां उपयोगः करणीयः इति निर्णयः कृतः ।

अतः केन्द्रसर्वकारः तत्क्षणमेव जनान् प्रेषितवान् यत् ते शाङ्घाई-नगरस्य सर्वेषां वर्गानां दिग्गजानां गुप्तरूपेण सम्पर्कं कुर्वन्तु तथा च तान् व्याख्यातवान् यत् यावत् ते शान्तिपूर्वकं नगरे तिष्ठन्ति, तावत् अस्माकं सेनायाः कृते कष्टं न जनयन्ति, भविष्ये च सुधारं प्रामाणिकतया स्वीकृतवन्तः | , ते न स्पृश्यन्ते स्म।

व्याघ्राः वार्ता प्राप्य संदिग्धाः आसन् । तयोः मध्ये तेषां जीवनस्य विषये मुकदमाः सन्ति चेत्, किं वास्तवमेव जनमुक्तिसेना तान् एतावत् सुलभतया मुक्तं करोति?

अन्येषां विश्वासः नासीत्, परन्तु हुआङ्ग हुआङ्ग्रोङ्ग् एकवारं विश्वासं कर्तुं योजनां कृतवान् ।

अस्मिन् समये हुआङ्ग हुआङ्ग्रोङ्गः पूर्वमेव चतुरशीतिवर्षीयः आसीत्, तस्य पुरातनस्वास्थ्यसमस्याः आसन् सः परिभ्रमणं सहितुं न शक्तवान् ।

सः गतवर्षात् एव स्वस्य अन्त्येष्ट्यस्य सज्जतां कुर्वन् अस्ति, अधुना तस्य बृहत्तमा इच्छा अस्ति यत् सः स्वमूलं प्रति प्रत्यागन्तुम् । सः केवलं विदेशे दुःखदं मृत्युदशां प्राप्तुं समृद्धजीवनं जीवितुं न इच्छति स्म ।

अतः किञ्चित् विचारं कृत्वा हुआङ्ग हुआङ्ग्रोङ्ग् अस्माकं सेनायाः "समर्पणं" स्वीकृत्य अस्माकं सेनायाः सर्वान् व्यवस्थान् आज्ञापयिष्यामि इति प्रतिज्ञां कृतवान् ।

चेन् यी मृतः

मे १२ दिनाङ्के शाङ्घाई-युद्धम् आरब्धम् ।

शङ्घाई-नगरस्य बहुमूल्यं भवनं न नष्टं कृत्वा शाङ्घाई-नगरं पूर्णतया जनानां हस्ते न स्थापयितुं केन्द्रसर्वकारेण त्रयाणां क्षेत्राणां कृते कठोरनिर्देशाः दत्ताः - कस्यापि भारीशस्त्रस्य अनुमतिः नास्ति !

चेन् यी इत्यनेन वार्ता प्राप्तस्य अनन्तरं सः परिवर्त्य नीए फेङ्गझी इत्यस्मै अवदत् यत् "एतत् चीनीमिश्रणस्य दुकाने मूषकाणां मृगया अस्ति। भवता अत्यन्तं सावधानता भवितुमर्हति!

अतः सैनिकाः स्वशरीरं कवचभित्तिं कृत्वा केवलं लघुबन्दूकैः शत्रुस्य अग्नौ त्वरितम् अकुर्वन् ।

घोरयुद्धानन्तरं अस्माकं सेना कष्टेन शाङ्घाई-नगरं गृहीतवती । युद्धस्य समाप्तिपर्यन्तं सुझोउ-नद्याः सैनिकानाम् रक्तेन रक्तरक्ताः आसन् ।

युद्धे विजयानन्तरं जनमुक्तिसेना प्रेरिता अभवत् । परन्तु अस्मिन् समये नगरस्य जनाः आतङ्किताः आसन् ।

यदा चियाङ्ग काई-शेक् शाङ्घाई-नगरे आसीत् तदा सः सर्वदा जनमतस्य भ्रान्त्या जनमतस्य उपयोगं करोति स्म । सः अस्माकं सेनाम् अभिमानी, अयुक्ती च इति चित्रयितुं प्रयत्नं कृतवान्, येन जनसमूहः अस्माकं सेनाम् अङ्गीकुर्वति ।

अतः जनमुक्तिसेना नगरं प्रविष्टवती इति ज्ञात्वा प्रत्येकं गृहे खिडकयः सीलबद्धाः, द्वाराणि च कुण्डीकृताः येन अस्माकं सैनिकाः "यादृच्छिकं चोरी" न कुर्वन्ति इति

परन्तु ते यत् न जानन्ति तत् अस्ति यत् अस्माकं सेना लालसेनाकालात् पूर्वमेव त्रीणि प्रमुखविषयाणि अग्रे स्थापितवती अस्ति, सा कदापि जनसमूहात् सिलाईं न गृह्णीयात् तथा च यथार्थतया सभ्यसेना अस्ति।

शाङ्घाई-नगरे प्रवेशात् पूर्वं जनरल् चेन् यी इत्यनेन सैनिकानाम् कृते "नगरस्य प्रवेशस्य संहिता" अपि निर्गतवती, यत्र शाङ्घाई-नगरे प्रवेशानन्तरं सैनिकानाम् विशिष्टव्यवहारस्य नियमनं कृतम्

परन्तु यदा सैनिकाः संहितायां "निजीगृहेषु मा प्रविशन्तु" इति लिखितं वस्तु दृष्टवन्तः तदा तेषां तत्क्षणमेव प्रश्नाः अभवन् ।

पुरा युद्धकाले ते कदापि ग्रामजनानां गृहेषु न निवसन्ति स्म । ते ग्रामजनानां जलं वहितुं कृषिं च कर्तुं साहाय्यं कृतवन्तः, सहग्रामिणः च तेषां स्वस्थतां प्राप्तुं, गृहे एव स्वरोगाणां चिकित्सां कर्तुं च अनुमन्यन्ते स्म

ग्रामजनाः जानन्ति स्म यत् सैनिकाः तेषां लाभं न गृह्णन्ति, अतः ते गमनात् पूर्वं सर्वदा गुप्तरूपेण मधुर आलू, अण्डानि च स्वपुटयोः पूरयन्ति स्म

सैनिकानां सामान्यजनानां च सम्बन्धः कुटुम्बवत् । इदानीं सेना तेषां नागरिकगृहेषु प्रवेशं न करोति?

परन्तु चेन् यी आग्रहं कृतवान् यत् "अस्माभिः अस्माकं वरिष्ठानां निर्देशान् सर्वथा पालनीयम्! एतत् अस्माकं शाङ्घाई-नगरस्य जनानां कृते अभिवादन-उपहारः अस्ति। यदि वयं अतिशयेन असभ्याः भवेम तर्हि वयं बहिः निष्कासिताः भविष्यामः!

नायकस्य वचनं दृष्ट्वा सैनिकानाम् आक्षेपः नासीत् ।

यस्मिन् दिने वयं शाङ्घाईनगरे निवसितवन्तः तस्मिन् दिने सहसा वर्षा आरब्धा । केचन कार्यकर्तारः चेन् यी इत्यनेन निर्देशं याचितवन्तः यत् सैनिकाः रिक्ते सभागारे वर्षातः आश्रयं ग्रहीतुं शक्नुवन्ति इति ।

परन्तु चेन् यी अद्यापि न अनुमोदितवान् । सैनिकानाम् प्रोत्साहनार्थं चेन् यी अपि वर्षायां सैनिकैः सह स्थितवान् ।

रात्रौ सैनिकाः कस्यापि कुटुम्बस्य बाधां न कृत्वा भूमौ सुप्तवन्तः ।

परेण दिने प्रातःकाले जनाः सावधानीपूर्वकं खिडकयः उद्घाट्य एतत् दृश्यं दृष्टवन्तः ।

जनमुक्तिसेनायाः सैनिकाः आर्द्रभूमौ पङ्क्तिबद्धरूपेण सुप्तवन्तः । अद्यापि तेषां वस्त्रेषु आर्द्रं रक्तं आसीत्, तेषां मुखं च घोरं युद्धेन श्रान्तम् आसीत् ।

अस्मात् क्षणात् आरभ्य सामान्यजनाः कुओमिन्ताङ्गस्य असत्यं पूर्णतया दृष्टवन्तः, जनमुक्तिसेना च यथार्थतया परोपकारी धर्मात्मा च सेना अस्ति।

व्यावहारिकक्रियाभिः जनमुक्तिसेना जनानां विश्वासं प्राप्य अन्ततः शाङ्घाई-नगरेण स्वीकृता ।

चेन् यी शाङ्घाई-नगरस्य मेयरः नियुक्तः अभवत्, सः पुरातनं शाङ्घाई-नगरस्य सुधारं कर्तुं आरब्धवान् ।

सः जनानां जीवनस्य हानिकारकं अफीम-गुहां, कैसिनो च ध्वस्तं कृतवान्, जनानां आदेशान् अपि याचितवान्, सर्वान् अवैध-आपराधिक-कर्मणाम् अपि दमनं कृतवान्

जनाः जीवनस्य आशां दृष्टवन्तः, चेन् यी इत्यस्मै प्रतिवेदनपत्राणि प्रेषितानि ।

तत् उद्घाट्य चेन् यी इत्यनेन ज्ञातं यत् प्रायः सर्वे एकमेव व्यक्तिं - हुआङ्ग जिन्रोङ्ग् - इति निवेदयन्ति ।

हुआङ्ग हुआङ्ग्रोङ्गः शाङ्घाईनगरस्य प्रथमक्रमाङ्कस्य टाइकूनः अस्ति, शाङ्घाईनगरे दुष्टतां कुर्वन् अस्ति । अस्माकं दलस्य बहवः क्रान्तिकारिणः तस्य हस्ते मृताः।

न केवलं सामान्यजनाः तं द्वेष्टि स्म, अपितु चेन् यी इत्यपि तं बहु न रोचते स्म ।

परन्तु यदा जनमुक्तिसेना नगरं प्रविष्टवती तदा हुआङ्ग हुआङ्ग्रोङ्ग् अस्माकं सेनायाः बहु साहाय्यं कृतवान् । अस्माकं सेना अपि तस्मै प्रतिज्ञातवती यत् यावत् सः सम्यक् सुधारं करिष्यति तावत् वयं तस्मै नूतनजीवनस्य आरम्भस्य अवसरं दास्यामः इति ।

अपि च, हुआङ्ग हुआङ्ग्रोङ्गस्य सम्बन्धः जटिलः, व्यापकतया च संलग्नः अस्ति ।

अधुना न केवलं शाङ्घाईनगरस्य गिरोहाः, अपितु चियाङ्ग काई-शेक् अपि चेन् यी इत्यस्य कार्येषु ध्यानं ददति।

यदि चेन् यी वास्तवमेव हुआङ्ग हुआङ्गरोङ्ग इत्यनेन सह कठोररूपेण व्यवहारं करोति स्म तर्हि न केवलं चियाङ्ग काई-शेक् तस्य विषये हसति स्म, अपितु अन्यस्थानेषु पलायिताः धनिनः व्यापारिनः निवेशार्थं मुख्यभूमिं न प्रत्यागमिष्यन्ति स्म

जनसमूहः तेषां आग्रहं स्वीकुर्यात्, चेन् यी च विपत्तौ आसीत् ।

अतः तस्य विषये चिन्तयित्वा चेन् यी हुआङ्ग जिन्रोङ्ग इत्यनेन सह व्यवहारं कर्तुं चतुरः उपायः कल्पितवान् ।

चेन् यी स्वयमेव हुआङ्ग जिनरोङ्गस्य गृहम् आगत्य तं शिक्षितवान् यत् "भवता पूर्वं बहु दुष्टकार्यं कृतम्, जनाः च भवन्तं सहजतया क्षन्तुं न करिष्यन्ति। अधुना अहं भवतः त्रुटिं पूरयितुं अवसरं दास्यामि। किं भवन्तः इच्छन्ति।" ?"

हुआङ्ग हुआङ्ग्रोङ्गः शीघ्रमेव अवदत् - "आम्! यावत् देशः जनाः च मां क्षन्तुं शक्नुवन्ति तावत् अहं किमपि करिष्यामि।"

हुआङ्ग हुआङ्ग्रोङ्ग् अस्याः दिनचर्यायाः अतीव परिचितः अस्ति । पूर्वं यदा प्रत्येकं चियाङ्ग कै-शेक् तस्य सह वार्तालापं कर्तुं आगच्छति स्म तदा सः तस्मात् बहु धनराशिं गृह्णाति स्म ।

सः मूलतः चिन्तितवान् यत् चेन् यी अस्मिन् समये धनं याचयितुम् अत्र अस्ति इति ।

अप्रत्याशितरूपेण चेन् यी तस्मै झाडूं दत्तवान् - "भवन्तः श्रमिकजनानाम् इच्छानुसारं शोषणं कुर्वन्ति स्म तथा च श्रमिकजनानाम् परिश्रमस्य कदापि अवगतं न भवति स्म। अहं भवन्तं दण्डं दास्यामि यत् भवन्तः वीथिं झाडयित्वा जनानां अवगमनं प्राप्तुं किञ्चित् श्रमं कुर्वन्तु! " " .

यदा लाओ जियाङ्गः एतां वार्तां ज्ञातवान् तदा सः चेन् यी इत्यस्य विषये दीर्घकालं यावत् हसति स्म यत् "ते अतीव भोलाः सन्ति। हुआङ्ग हुआङ्ग्रोङ्ग इव क्रूरः षड्यंत्रकारी च व्यक्तिः कथं वीथिषु व्याप्तुम् इच्छति?"

फलतः परदिने हाङ्गकाङ्ग-ताइवान-देशयोः वृत्तपत्राणि हुआङ्ग-जिन्रोङ्ग-इत्यस्य वीथि-व्यापकस्य विषये वार्ताभिः परिपूर्णानि आसन्, हुआङ्ग-हुआङ्ग्रोङ्ग-इत्यस्य झाडू-धारकस्य छायाचित्रम् अपि संलग्नम् आसीत्

लाओ जियाङ्गः हस्ते स्थितं वृत्तपत्रं निकटतया प्रेक्षमाणः सहसा निःश्वसति स्म यत् "चेन् यी इत्येव भयानकः अस्ति।"

तस्मिन् समये चियाङ्ग काई-शेक् कूजन् हुआङ्ग जिन्रोङ्ग् इत्यस्य स्वामी इति ज्ञातवान्, केवलं हुआङ्ग हुआङ्ग्रोङ्ग इत्यस्य मुखं न्यस्य ।

अप्रत्याशितरूपेण चेन् यी इत्यनेन हुआङ्ग हुआङ्ग्रोङ्ग् इत्येतम् एतावत् सहजतया आज्ञाकारीं कृतम् ।

लाओ जियाङ्गः शिष्यः अभवत्

यद्यपि हुआङ्ग हुआङ्ग्रोङ्गः शक्तिशाली अस्ति तथापि सः प्रारम्भिकेषु वर्षेषु श्वेतवर्णीयः आसीत्, तस्य पृष्ठभूमिः नासीत् ।

यदा सः युवा आसीत् तदा सः शाङ्घाईनगरे फ्रांसीसी-रियायत-सङ्घस्य साधारणः गस्ती-दलस्य सदस्यः एव आसीत् ।

तस्मिन् काले सः बहुधा फ्रांसीसीनां श्रमिकजनानाम् अत्याचारं कर्तुं साहाय्यं कृतवान्, एकस्य दलस्य हानिम् अपि कृतवान् ।

पदोन्नतिं प्राप्तुं सः स्थानीयगुण्डैः सह गुप्तरूपेण साझेदारी कृत्वा चोरान् ग्रहीतुं चोरान् आहूय स्वस्य कृते गतिं निर्मितवान् ।

एकदा गस्तीगृहस्य विपरीतभागे एकस्मिन् दुकाने सुवर्णाक्षरयुक्तं चिह्नफलकं नष्टम् अभवत्, ततः दुकानदारः घटनायाः सूचनां दातुं हुआङ्ग जिन्रोङ्ग्-नगरम् आगतः । फलतः हुआङ्ग हुआङ्ग्रोङ्ग् इत्यनेन एकस्मिन् अपराह्णे एव तत् प्राप्तम् ।

वस्तुतः सः गुण्डैः सह साझेदारीम् अकरोत् इति युक्तिः आसीत् ।

पश्चात् एतेषां गुण्डानां साहाय्येन सः एकस्य फ्रांसीसी-कैथोलिक-पुरोहितस्य अपहरणस्य प्रकरणस्य समाधानं कृतवान्, एवं च फ्रांसीसीभिः पुनः तस्य उपयोगः कृतः ।

ततः परं हुआङ्ग जिनरोङ्गः प्रसिद्धः भूत्वा शाङ्घाई-नगरस्य प्रमुखः व्यक्तिः अभवत् ।

फ्रांसीसीनां साहाय्येन हुआङ्ग हुआङ्ग्रोङ्गः शनैः शनैः स्वशक्तिं विकसितुं आरब्धवान् ।

सः विविधानि मनोरञ्जनस्थलानि उद्घाट्य क्रमेण शाङ्घाई-नगरस्य बृहत्तमः गिरोह-नेता अभवत् । चियाङ्ग काई-शेक् इत्यनेन अपि तस्मै शिष्टाचारः दातव्यः आसीत् ।

यदा हुआङ्ग हुआङ्ग्रोङ्ग् स्वस्य अष्टतितमं जन्मदिनम् आचरति स्म तदा चियाङ्ग काई-शेक् स्वयमेव तस्य जन्मदिनस्य शुभकामनाम् आगत्य, झुकन्, तस्मै श्रद्धांजलिम् अयच्छत्

अवश्यं लाओ जियाङ्गः वास्तवतः शिष्यः भवितुम् न इच्छति स्म । तस्मिन् समये सः स्टॉक-एक्सचेंजम् उद्घाट्य बहु धनं हानिम् अकरोत् जनाः प्रतिदिनं ऋणं संग्रहीतुं आगच्छन्ति स्म । लाओ जियाङ्ग इत्यस्य हुआङ्ग जिन्रोङ्ग इत्यस्य साहाय्यं प्राप्तुं अन्यः विकल्पः नासीत् ।

यदा हुआङ्ग जिन्रोङ्गः तं kowtow इति दृष्टवान् तदा सः हस्तं क्षोभयन् जियाङ्गस्य एतस्य महतः कष्टस्य समाधानार्थं साहाय्यं कृतवान् । लाओ जियाङ्ग इत्यस्य "शिक्षुः" इति कृत्वा हुआङ्ग हुआङ्ग्रोङ्ग् इत्यस्य शाङ्घाईनगरे चिन्ता नासीत् ।

यद्यपि हुआङ्ग हुआङ्ग्रोङ्ग् इत्यनेन बहवः दुष्टाः कार्याः कृताः तथापि तस्य किञ्चित् राष्ट्रिय-अखण्डता अद्यापि अस्ति । यदा जापानीसेना तं अनुरक्षणसमितेः अध्यक्षत्वेन सेवां कर्तुं आमन्त्रितवती तदा हुआङ्ग जिन्रोङ्गः दृढतया अङ्गीकृतवान् ।

अत एव अस्माकं दलेन हुआङ्ग हुआङ्ग्रोङ्ग् इत्यस्मै स्वमार्गं परिवर्तयितुं अवसरः अपि दत्तः ।

पश्चात् हुआङ्ग जिन्रोङ्गः स्वयमेव पूर्वदोषाणां पश्चात्तापं कर्तुं "स्वीकारपत्रं" लिखितवान् ।

एकदा गणस्य आधिपत्यं कृत्वा अस्य "स्थानीयसर्पस्य" पश्चात्तापः न केवलं अवशिष्टानां गिरोहबलानाम् निवारकरूपेण कार्यं कृतवान्, अपितु जनानां कृते नूतनसर्वकारस्य आशा अपि दत्तवान्