समाचारं

जिन्सुई सेनायाः संगठनस्य रहस्यं प्रकाशयन् : ५ सेनासङ्ख्यायाः अधः १० विभागाः न्यूनाः सन्ति ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशस्य आधुनिकसैन्य-इतिहासस्य मध्ये जिन्सुई-सेना प्रबल-उपस्थिति-युक्ता स्थानीय-सेना अस्ति, तस्याः संगठनात्मक-बलम् अपि अतीव रोचकम् अस्ति |.

यथा, "उज्ज्वलखड्गः" इत्यस्मिन् वयं जिन्सुई सेनायाः ३५८ रेजिमेण्ट् इत्यस्य कुलबलं ५,००० जनानां कृते द्रष्टुं शक्नुमः ।

परन्तु वास्तविक-इतिहासस्य जिन्सुई-सेना नाटके प्रतिबिम्बितस्य परिस्थितेः एव विपरीतम् अस्ति, यतः तस्याः संगठनस्य अभावः नास्ति, अपितु सैनिकानाम् अभावः तुल्यकालिकरूपेण अस्ति

अतः जापानविरोधियुद्धस्य मध्य-अन्त-चरणयोः स्थापितानां ५,००० पुरुषाणां बलं वस्तुतः शान्क्सी-सुई-सेनायाः सुदृढविभागस्य परिमाणं भवति

अवश्यं जापानविरोधीयुद्धस्य मध्य-अन्तकालयोः जिन्सुई-सेनायाः निर्माणं विचित्रम् आसीत्, परन्तु तस्य पूर्वसङ्गठनं विचित्रं नासीत् इति तस्य अर्थः न भवति

यथा, अस्य लेखस्य शीर्षके उल्लिखिते परिस्थितौ ५ पदातिदलस्य अधिकारक्षेत्रे केवलं ८ पदातिविभागाः सन्ति एषा स्थितिः अत्यन्तं असामान्यः अस्ति

किन्तु "त्रि-त्रि-व्यवस्था" इत्यस्य सिद्धान्तानुसारं सामान्यपरिस्थितौ पदातिदलस्य ३ पदातिविभागाः, अथवा न्यूनातिन्यूनं २ पदातिविभागाः भवेयुः

५ कोर्प्स् इति नामधेयेन केवलं ८ विभागाः सन्ति औसतेन प्रत्येकं कोर्प्स् कम्पनीद्वयात् न्यूनम् अस्ति तर्हि केषाञ्चन कोर्प्स् इत्यस्य केवलं १ पदातिविभागः भवति।

परन्तु तत्कालीनः वास्तविकः स्थितिः एषा एव आसीत् अतः एषा स्थितिः किमर्थम् अभवत् इति विश्लेषयामः ।

सर्वप्रथमं वयं जानीमः यत् जिन्सुई सेनायाः पूर्ववर्ती १९१० तमे दशके यान् क्षिशान् इत्यनेन स्थापिता जिन् सेना आसीत्, अतः तस्याः प्रभावक्षेत्रस्य विस्तारः सुई इति अभवत्, अतः जिन्सुई सेना इति नाम अभवत्

तस्य चरमसमये तस्य शक्तिः पिङ्गजिन्-हेबेइ-नगरेषु अपि विस्तारिता, तस्य सैनिकाः १० कोर्प्स्, ३० पदातिविभागाः, ४ सुरक्षास्तम्भाः, ४ अश्वसेनाविभागाः, ७ अश्वसेनादलाः च विकसिताः, कुलम् २,००,००० तः ३,००,००० यावत् जनाः आसन्

१९३० तमे वर्षे मध्यमैदानीयुद्धे शान्क्सी-सुई-सेना अपि किञ्चित्कालं यावत् स्पर्धां कृतवती ।

परन्तु मध्यमैदानीयुद्धस्य असफलतायाः अनन्तरं जिन्सुई-सेनायाः पुनर्गठनं कर्तव्यम् आसीत्, तस्य पदनामानि नानजिङ्ग्-संस्थायाः निर्गताः, केवलं चत्वारि सेनाः, अष्टविभागाः च पदनामानि दत्तानि

ते सन्ति:

३२ सेनायाः अन्तर्गतं ६६, ६७ च डिविजनं ३४ सेनायाः अन्तर्गतं ७० तथा ७१ डिविजनम्;

प्रथमस्थाने बहवः संख्याः न आसन्, परन्तु फलतः ३२ तमे सेनायाः सेनापतिः शाङ्ग झेन् स्वसैनिकानाम् नेतृत्वं कृत्वा ३२ तमे सेनायाः, ६७ तमे विभागस्य अन्तर्गतस्य ब्रिगेड्-द्वयस्य च संख्यां अपहृतवान् , शान्क्सी-सुई सेनायाः केवलं ३ सैनिकाः अवशिष्टाः आसन् सेनायाः ७ विभागानां संख्याः ।

यद्यपि तस्मिन् समये जिन्सुई-सेनायाः पदाति-विभागाः सर्वे २ ब्रिगेड्-६ रेजिमेण्ट्-युक्ताः विभागाः आसन् तथापि तदानीन्तनस्य १०-कोर्-परिमाणात् अधुना यावत् क्षयम् अभवत् इति कारणेन यान् क्षिशान् निश्चितरूपेण असन्तुष्टः आसीत्

एतस्मिन् परिस्थितौ लाओ जियाङ्ग् इत्यनेन शान्क्सी-सुई-सेनायाः १९ तमे सेनायाः नूतनं पदं दत्तम्, परन्तु एतेन यान् क्षिशान् इत्ययं अधिकं क्रुद्धः अभवत् ।

प्रतिष्ठानं वर्धिता अस्ति, तर्हि मुख्यः यानः अद्यापि किमर्थं क्रुद्धः अस्ति ?

यतो हि १९३४ तमे वर्षे शान्क्सी-सुई-सेनायाः ७२ तमे विभागस्य सेनापतिं ली शेङ्गडा इत्यस्मै ४ ब्रिगेड्-समूहानां दक्षिणदिशि नेतृत्वं कर्तुं आदेशः प्राप्तः, अतः ली शेङ्गडा-इत्यस्य उपरि विजयं प्राप्तुं चियाङ्ग् काई-शेक् इत्यनेन ली इत्यस्य १९ तमे सेनापतित्वेन पदोन्नतिः दत्ता सैन्यदल।

अवश्यं स्तरः सुदृढः अभवत्, परन्तु तस्य आज्ञानुसारं सैनिकाः अद्यापि तथैव सन्ति ।

एषा कार्मिकनियुक्तिः यान् क्षिशान् इत्यनेन अनुमोदिता नासीत्, यः शान्क्सी-सुई सेनायाः आन्तरिककार्येषु चियाङ्ग् काई-शेकस्य हस्तक्षेपेण अत्यन्तं असन्तुष्टः आसीत्, यद्यपि १९ तमे सेनायाः बहुविधपदनामस्य अभावे अपि यान् क्षिशान् ली शेङ्गडा इत्यस्य सेनायाः सेनापतिः इति न मन्यते स्म , पश्चात् ली पुनः स्थानान्तरितः अभवत् तस्मिन् समये यान् विशेषतया ली इत्यस्य नियुक्तिम् अकरोत्, तदा सूर्यः केवलं विभागसेनापतिः आसीत् ।

संघर्षस्य तीव्रतायां ली शेङ्गडा इत्यस्य अप्रत्याशितरूपेण मृत्युः न अभवत्, ततः बहुकालं न व्यतीतवान्, ततः च यान् क्षिशान् वाङ्ग जिंगगुओ इत्यस्य १९ सेनायाः सेनापतित्वेन पदं पुनः प्राप्तुं गृहीतवान्

अस्मिन् सन्दर्भे जिन्सुई सेनायाः ४ कोर्प्स्, ७ डिविजन्स् इति पदनामानि भविष्यन्ति ।

तस्मिन् वर्षे यदा जिन्सुई-सेनायाः पुनर्गठनं जातम् तदा अपि शोटा-मार्गरक्षक-सेना आसीत् ।

एवं प्रकारेण ४ सेनायाः ८ विभागानां च मानकस्थितिः, प्रत्येकस्य अधिकारक्षेत्रे २ विभागाः सन्ति, सैद्धान्तिकरूपेण पुनः स्थापयितुं शक्यते ।

परन्तु शान्क्सी-सुई सेनायाः सैनिकानाम् नियन्त्रणार्थं यान् क्षिशान् सेना, विभागः, ब्रिगेड्, रेजिमेण्ट् च संगठनं पूर्णतया बाधितवान्, येन जिन्-सुई सेनायाः अधीनस्थं राज्यं अतीव अराजकं जातम्

यथा, फू ज़ुओयी इत्यस्य ३५ तमे सेनायाः वस्तुतः विभागस्य पदनाम नासीत्, परन्तु तस्य द्वौ पदातिदलौ आस्ताम्, मध्ये प्रथमस्तरीयं संगठनं हर्तुं फू इत्यस्य अधिकारिणां उन्नतिं बाधितं भविष्यति

अन्येषां सेनानां विषये यान् क्षिशान् सेनापतिना केषां सैनिकानाम् आज्ञां दातुम् इच्छति इति संयोजयितुं शक्नोति वस्तुतः सेनापतिस्य वास्तविकशक्तिः नास्ति, यस्य कस्यचित् नियुक्तिः भवति तस्य आज्ञां कर्तुं शक्नोति ।

१९३६ तमे वर्षे सुइयुआन्-जापानविरोधीयुद्धस्य विजयानन्तरं शान्क्सी-सुई-सेना ६१ तमे सेनायाः पदं योजितवती, परन्तु वस्तुतः सैनिकाः अद्यापि समानाः एव आसन्, ते बहुविधसैन्यस्तरीयमुख्यालयात् अधिकं किमपि नासीत्, येन अधीनस्थानां अनुमतिः आसीत् अनेकाः प्रचारमार्गाः सन्ति।

जिन्सुई सेनायाः स्थितिं दृष्ट्वा एतत् अवगम्यते यत् १९३७ तमे वर्षे यावत् सर्वव्यापी जापानविरोधी युद्धं प्रारब्धम् तावत् तस्याः आज्ञा, अधीनस्थव्यवस्था च तुल्यकालिकरूपेण अद्वितीया आसीत्