समाचारं

१९४९ तमे वर्षे यदा एकः दिग्गजः अधिकारी भवितुम् अस्वीकृतवान् तदा अध्यक्षः माओ पृष्टवान् यत् - अहं श्रुतवान् यत् भवान् "ऋणानि परिशोधयितुं" गृहं गन्तुम् इच्छति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यू चीनस्य स्थापनायाः पूर्वसंध्यायां सर्वेषां वर्गानां पुनर्जीवनस्य तत्कालीन आवश्यकता आसीत्, प्रतिभानां अभावः च आसीत् अस्मिन् समये एकः दिग्गजः संस्थायाः नियुक्तं कार्यं अङ्गीकृत्य स्वगृहं प्रत्यागन्तुं चितवान्

गमनात् पूर्वं सः दिग्गजः अध्यक्षमाओ इत्यस्य निवासस्थानं प्रति राजीनामाम् आगतः, ततः अध्यक्षः अनिच्छया पृष्टवान् यत् - "वृद्धः दलनायकः, अहं श्रुतवान् यत् भवान् स्वऋणानि परिशोधयितुं गृहं गन्तुम् इच्छति?

दिग्गजः शिरः न्यस्य सहजतया एतत् वचनं स्वीकृतवान् ।

जनाः चिन्तयितुं न शक्नुवन्ति, अस्य दिग्गजस्य पृष्ठभूमिः का अस्ति यत् सः वस्तुतः "पुराणदलनेता" इति आह्वयति स्म? यदा सः ऋणं परिशोधयितुं गृहं गच्छति तदा किं भवति ?

अयं दिग्गजः ली कैवेन् इति उच्यते, सः अनहुई-प्रान्तस्य जिन्झाई-मण्डलस्य मूलनिवासी यदा लालसेना सैनिकानाम् नियुक्त्यर्थं जिन्झाई-नगरं गता तदा सः पूर्वमेव ३२ वर्षीयः आसीत्

ली कैवेन् इत्यस्य हृदये रक्तविश्वासः आसीत्, शत्रुं मारयितुं युद्धं गन्तुं च आकांक्षति स्म, अतः सः एतत् अवसरं स्वीकृत्य सेनायाः सदस्यतां प्राप्तुं दृढतया पञ्जीकरणं कृतवान् तस्मिन् समये ली कैवेन् किञ्चित् अतिवृद्धः आसीत्, तस्य शिक्षा नासीत्, अतः सः चयनितः नासीत्, केवलं किञ्चित् सहायककार्यं कृतवान् ।

यद्यपि सः तुच्छकार्यं करोति स्म तथापि ली कैवेन् सर्वदा अन्तःकरणीयः आसीत्, तस्य प्रयत्नाः स्वाभाविकतया तस्य नेतारः अवलोकिताः, सः सफलतया लालसेनायाः सदस्यः अभवत्

१९३२ तमे वर्षे ली कैवेन् इत्यस्य यूनिट् इत्यस्य स्थानान्तरणस्य आदेशः प्राप्तः, यस्य अर्थः अस्ति यत् सः स्वस्य गृहनगरं यत्र सः जातः, पालितः च अभवत्, स्वपरिवारं च त्यक्तुम् अभवत् ।

एकतः राष्ट्रियन्यायः आसीत्, अपरतः मातापितृणां मध्ये प्रेम एव आसीत्, अन्ततः स्वपरिवारं त्यक्त्वा सेनायाः सह गन्तुं निश्चयं कृतवान् ।

तस्मिन् समये युद्धं अराजकम् आसीत्, खड्गाः खड्गाः च अन्धाः आसन् युद्धक्षेत्रे कदा वयं पुनः परस्परं पश्यामः, कदाचित् वयं जीवने पुनः कदापि परस्परं न पश्यामः ।

यद्यपि सः त्यक्तुं संकोचम् अकरोत् तथापि ली कैवेन् सर्वेषां कृते स्वपरिवारस्य बलिदानं कृतवान् एतादृशाः देशभक्तिभावनाः जनाः तस्य प्रशंसाम् अकुर्वन् ।

दीर्घयात्रायाः समये ली कैवेन् स्वसहचरानाम् उद्धाराय प्रयतमानो बम्बेन घातितः अभवत् ततः परं सः कर्णद्वये श्रवणशक्तिहीनः अभवत्, अतः सः अग्रपङ्क्तौ कार्यं निरन्तरं कर्तुं असमर्थः अस्ति अतः सङ्गठना तं सैनिकानाम् आहारस्य उत्तरदायी केन्द्रीयपाकदलस्य नेतारूपेण पृष्ठभागे प्रेषितवती ।

दलस्य नेता इति नाम्ना ली कैवेन् मुख्यतया अध्यक्षः माओ, प्रधानमन्त्री झोउ एन्लाइ इत्यादयः च पाककलायां उत्तरदायी आसीत् अतः सः केन्द्रीयनेतृभिः सह उत्तमं मैत्रीं विकसितवान् इत्यादिभिः सः सर्वदा "पुराणदलनेता" इति उक्तवान् स्नेहेन ।

ली कैवेन् १३ वर्षाणि यावत् पाककलावर्गे कार्यं कृतवान्, ततः परं संस्थायाः निर्णयः अभवत् यत् ली कैवेन् इत्यस्मै निदेशकरूपेण एकस्मिन् कारखाने प्रेषयितुं शक्यते ।

ली कैवेन् इत्यनेन उक्तं यत् सः एतावता वर्षेभ्यः गृहात् दूरः अस्ति तथा च "ऋणानि परिशोधयितुं" गृहं गन्तुं समयः अस्ति अतः सः विशेषतया अध्यक्षमाओ इत्यादिभ्यः राजीनामा दत्त्वा गृहयात्राम् आरब्धवान्

यदा ली कैवेन् गतः तदा तस्य बालकाः केवलं कतिपयवर्षेभ्यः एव आगतवन्तः तदा ते पूर्वमेव त्रिंशत् वर्षीयाः आसन् । ली कैवेन् "ऋणं परिशोधनम्" इति यत् अभिप्रेतवान् तत् अस्ति यत् गृहं गत्वा स्वपरिवारस्य बालकानां च सह समयं व्यतीतुं, पतिस्य पितुः च दायित्वं निर्वहति

स्वगृहं प्रत्यागत्य ली कैवेन् सर्वदा चञ्चलः आसीत् ।

"एकस्मिन् प्रान्ते एतावता जनान् कथं प्रबन्धयितुं शक्नोमि? मम सामर्थ्यं नास्ति, अतः अन्ये तत् कुर्वन्तु।"

अन्ते ली कैवेन् धान्यस्थानकस्य जालस्थलरूपेण कार्यं कृतवान् यद्यपि सः जालस्थलः आसीत् तथापि ली कैवेन् कदापि किमपि वायुम् अस्थापयत्, सर्वं च स्वयमेव अकरोत् ।

वस्तुतः ली कैवेन् अस्माकं परितः अदृश्यानां लघुजनानाम् अत्यन्तं सदृशः अस्ति तेषां संस्कृतिः नास्ति तथा च ते कदापि जनानां कृते देशस्य च लाभाय स्वपदेषु पृथिव्यां कार्यं न कुर्वन्ति।