समाचारं

मनुष्यः एकं निमेषं यावत् कारचार्जिंग् इति शिकायत, ७८,००० मूल्यस्य गृहं, आधिकारिकप्रतिक्रिया नास्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २३ दिनाङ्के समाचारः कृतः यत् घरेलुमाध्यमानां समाचारानुसारं जियाङ्गक्सी-नगरस्य एकः पुरुषः शिकायतां कृतवान् यत् स्वस्य कारस्य एकनिमेषस्य कृते चार्जं कृत्वा अनुमानतः ७८,००० युआन् व्ययः भविष्यति किं एतस्य अर्थः अस्ति यत् यदि सः स्वस्य कारं एकनिमेषं यावत् चार्जं करोति तर्हि तस्य गृहं भविष्यति दूरं स्थाप्यते ?

नेटिजनेन प्रकाशितं पृष्ठं दर्शयति यत् अगस्तमासस्य २१ दिनाङ्के १२:५१ वादने जियाङ्गक्सी-प्रान्तस्य जिउजियाङ्ग-नगरस्य गोङ्गकिङ्ग्चेङ्ग-नगरस्य जेन्मिङ्ग्-चार्जिंग-स्थानके चार्जिंग्-क्षमता ०.०८१ डिग्री, चार्जिंग्-समयः १ मिनिट्, अनुमानितराशिः च ७८८५२.९२ युआन् आसीत् .

सः पुरुषः क्लाउड् क्विक् चार्ज इत्यस्य ग्राहकसेवायाः सह वार्तालापं कृतवान्, ततः दर्शितं यत् सः पङ्क्तौ द्वितीयस्थाने अस्ति, ततः प्रत्यक्षतया दर्शितं यत् "प्रणाली पङ्क्तिं त्यक्तवती" इति...

पश्चात् प्रासंगिककर्मचारिणः अवदन् यत् पुरुषेण प्रकटितस्य आदेशसङ्ख्यायाः अनुसारं तस्य प्राप्यराशिः १२.८९ युआन्, वास्तविकः आदेशस्य राशिः १३.७१ युआन् च आसीत्, यत् मूल्यान्तरम् आसीत्

पश्चात् यः पुरुषः सन्देशं स्थापितवान् सः प्रगतेः घोषणां कृतवान् यत् एतत् कारं लघु बैटरी युक्तं संकरं कारम् अस्ति तथा च सः अवदत् यत् कार्यक्रमः विकृतः अस्ति वृक्कं, यानं, गृहं च सर्वाणि अद्यापि सन्ति” इति ।

तस्य प्रकाशितस्य आदेशस्य पृष्ठे दृश्यते यत् तस्मिन् दिने कुलम् १३.७२ किलोवाट्-घण्टाः विद्युत् चार्जिताः, चार्जिंग् समयः ४३ निमेषाः, वास्तविकं भुक्तिः १३.७१ युआन् च आसीत् "क्लाउड् क्विक चार्ज इत्यस्य अधिकारिणः मां आहूय अवदन् यत् तेषां मरम्मतं, दोषनिवारणं च कर्तुं कर्मचारिणां व्यवस्था कृता अस्ति।"