समाचारं

"ब्लैक मिथक: वूकोङ्ग" इति साहित्यचोरी शङ्का अस्ति? अनेकाः ब्लोगर्-जनाः प्रतिक्रियाम् अददुः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के अपराह्णे "ब्लैक् मिथ् वुकोङ्ग इत्यस्य साहित्यचोरीयाः शङ्का अस्ति" इति विषयः शीघ्रमेव उष्णसन्धानसूचौ शीर्षस्थाने अभवत् ।

२३ दिनाङ्के प्रायः ०:०० वादने वेइबो-उपयोक्ता "साई शाङ्ग ली युन्झोङ्ग्" इत्यनेन "ब्लैक मिथ्: वुकोङ्ग" इत्यस्मिन् "महानऋषिस्य भग्नशरीरस्य" चित्रं संलग्नं कृत्वा एकं पोस्ट् स्थापितं, यत् "चरित्रात्" भिन्नम् अस्ति एट्लास् आफ् जर्नी टु द वेस्ट्" इति २०१२ तमे वर्षे प्रकाशितम् । सन वुकोङ्गस्य मुद्राः गतिः च समानाः सन्ति, सः च अवदत्, "इदं प्रतीयते यत् मया आकृष्टः सूर्यः वुकोङ्गः तस्य उपकरणं परिवर्तयति स्यात् सः राक्षसैः सह युद्धं कर्तुं उन्नयनं कृतवान् अस्ति वास्तवं सुन्दरः।"

उल्लेखनीयं यत् "ली युन्झोङ्ग्" पश्चात् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य साहित्यचोरीविषये प्रश्नं न करोति इति बोधयति स्म, "लोकप्रियतायाः लाभं ग्रहीतुं" तस्य अभिप्रायः नास्ति इति च अवदत् सः पूर्वं अवदत् यत् "वास्तवतः मया अपि ज्ञातं यत् "ब्लैक् मिथ्" इत्यत्र मम कृतीभ्यः ऋणग्रहणस्य अनेकाः प्रमाणाः सन्ति।"

२२ तमे दिनाङ्के सायं वेइबो-उपयोक्ता "Xuanyu 108" इत्यनेन "Black Myth: Wukong" इत्यस्मिन् Yang Jian इत्यस्य बाहुस्य तुलनाचित्रं तस्य पूर्वबाहुविन्यासेषु च स्थापितं, "पुनः चोरी कृता अस्ति, मूलं इत्येव अस्ति Is it difficult" इति शोकं कृतवान् ?”

तदतिरिक्तं वेइबो-उपयोक्ता "ननशान् जेन्" इत्यनेन अपि पूर्वं गृहीतानाम् चित्राणां तुलनां क्रीडायां दृश्यैः सह कर्तुं पोस्ट् कृता सः प्रत्यक्षतया @खेलनिर्माता फेङ्ग जी तथा कलानिर्देशकः याङ्ग क्यूई च, "नमस्ते वुकोङ्ग, अहं वानरभ्रातुः उपयोगं करोमि" इति चित्रं यदा गृहीतम् आसीत् तदा अहं न सूचितः, यदि भवन्तः तत् पश्यन्ति तर्हि मया सह सम्पर्कं कुर्वन्तु, धन्यवादः” इति।

फीनिक्स-वित्तीय-रिपोर्ट्-अनुसारं ली युन्झोङ्गः आन्तरिक-मङ्गोलिया-देशस्य एकः युवा चित्रकारः अस्ति, सः "पश्चिम-यात्रा" इति चित्रं कृतवान् प्रथमः व्यक्तिः इति प्रसिद्धः अस्ति । "Xuanyu 108" इत्यस्य ब्लोगरः चीनदेशस्य कवचकलाकारः, बीजिंग-कलाशिल्प-मास्टरः च ली हुई अस्ति ।

प्रथमः घरेलुः एएए-क्रीडा इति नाम्ना "ब्लैक् मिथ्: वुकोङ्ग्" इति आधिकारिकतया २० अगस्त दिनाङ्के प्रदर्शितम् अभवत्, सम्पूर्णे अन्तर्जालस्य मध्ये लोकप्रियं च अभवत् ।

SteamDB इत्यस्य आँकडानुसारं "Black Myth: Wukong" इत्यस्य कृते Steam इत्यत्र एकस्मिन् समये ऑनलाइन-जनानाम् संख्या तृतीयदिने (22 अगस्त) 2.4 मिलियनं अतिक्रान्तवती यतः तस्य प्रक्षेपणदिने 2.2 मिलियनं जनान् ऑनलाइन-रूपेण भग्नं कृत्वा 2.35 मिलियनं च परदिने जनाः ऑनलाइन भवन्ति।

राष्ट्रियखेलस्य बेस्टसेलरसूचिकायाः ​​आँकडानां अनुसारं "ब्लैक मिथ्: वूकोङ्ग्" इत्यनेन स्टीम मञ्चे ३० लक्षाधिकप्रतियाः विक्रीताः सन्ति एपिक्, वीगेम् तथा प्ले स्टेशन मञ्चैः सह कुलविक्रयमात्रा ४५ लक्षप्रतियाः अधिका अस्ति, तथा च... कुलविक्रयः 1.5 अरब युआन् अतिक्रान्तवान् , घरेलुक्रीडाणां विक्रयविक्रमं महत्त्वपूर्णतया भङ्गयति।